=========================================================== UDYOGAPARVAM =========================================================== Two versions of "The Mahabharata" were used for this transalation I) available from internet at http://www.hscc.net/mahabharata/txt/05.txt in Itrans format. II) Gita press edition =========================================================== Dr. Sarasvati Mohan, Vikram Santurkar - Sept. 2003 =========================================================== The transalation is organized as follows : Sloka - Sloka in original form. Padavibhaaga - Identification and separation of words from Sandhi. Anvaya - Sloka in prose order. Pratipadaartha - Meanings of each word in prose order Anuvaada - Transalation Certain compounds are explained in full detail. =========================================================== ================== Udyogaparvam - Section 13 ================== shalya uvaacha Shalya speaks shlokaH 1 atha tAmabravIddR^iShTvA nahuSho devarATtadA . trayANAmapi lokAnAmahamindraH shuchismite . bhajasva mA.n varArohe patitve varavarNini .. 1..\\ padavibhaagaH atha tAm abravIt dR^iShTvA nahuShaH devarAT tadA . trayANAm api lokAnAm ahaM indraH shuchismite . bhajasva mA.n varArohe patitve varavarNini .. 1..\\ anvayaH atha devarAT nahuShaH tadA tAm dR^iShTvA abravIt. shuchismite aham trayANAm lokAnAm api indraH. varavarNini varArohe patitve mA.n bhajasva. pratipadaarthaH atha=then, therefore; devarAT=king of devas; nahuShaH=Nahusha; tadA=then; tAm=her; dR^iShTvA=having seen; abravIt=spoke. shuchismite=O resplendent smiling one; ahaM=I; trayANAm=of three; lokAnAm=worlds; api=and also; indraH=Indra, lord; varavarNini=O fair woman; varArohe=(one who has three lines on the middle of the body that looks like a staircase. This is the mark of a beautiful woman; O beautiful one; patitve=for your husband; mA.n=me; bhajasva=please accept. anuvaadaH [Shalya says to Yudhisthira] Then, King of devas, Nahusha, having seen her spoke. O resplendent smiling one, I am the lord of the three worlds. O fair and beautiful one, please accept me as your husband. shlokaH 2 evamuktA tu sA devI nahuSheNa pativratA . prAvepata bhayodvignA pravAte kadalI yathA .. 2..\\ padavibhaagaH evam uktA tu sA devI nahuSheNa pativratA . prAvepata bhayodvignA pravAte kadalI yathA .. 2..\\ anvayaH evam nahuSheNa tu uktA sA pativratA devI bhaya-udvignA yathA pravAte kadalI prAvepata. pratipadaarthaH evam=thus; nahuSheNa=by Nahusha; tu=indeed; uktA=said; sA=that; pativratA=virtuous; devI=godess; bhaya-udvignA=afflicted with fear; yathA=just as. pravAte=in a stormy wind; kadalI=the banana plant; prAvepata =shook; anuvaadaH Thus, having heard Nahusha indeed, that virtuous divine lady was afflicted with fear just as the banana plant shakes in a stormy wind. shlokaH 3 namasya sA tu brahmANa.n kR^itvA shirasi chA~njalim . devarAjamathovAcha nahuSha.n ghoradarshanam .. 3..\\ padavibhaagaH namasya sA tu brahmANa.n kR^itvA shirasi cha a~njalim . devarAjam atha uvAcha nahuSha.n ghoradarshanam .. 3..\\ anvayaH sA tu brahmANa.n namasya cha shirasi a~njalim kR^itvA atha devarAjam ghoradarshanam nahuSha.n uvAcha pratipadaarthaH sA=She; tu=indeed; brahmANa.n=to Lord Brahma; namasya=having bowed; cha=and; shirasi=on her head; a~njalim=folded hands; kR^itvA=having done that; atha=then; devarAjam=Lord of Devas; ghoradarshanam=showing his terrible form; nahuSha.n=Nahusha; uvAcha=spoke; anuvaadaH Indeed having bowed down to Lord Brahma, and having hands cupped together touching on the head in supplication, she spoke to Nahusha, king of devas, (displaying his terrible form). shlokaH 4 kAlamichchhAmyaha.n labdhu.n kiMchittvattaH sureshvara . na hi viGYAyate shakraH prAptaH ki.n vA kva vA gataH .. 4..\\ padavibhaagaH kAlam ichchhAmi aha.n labdhu.n kiMchit tvattaH sureshvara . na hi viGYAyate shakraH prAptaH ki.n vA kva vA gataH .. 4..\\ anvayaH sureshvara aha.n tvattaH kiMchit kAlam labdhu.n ichchhAmi. shakraH ki.n vA prAptaH kva vA gataH na hi viGYAyate. pratipadaarthaH sureshvara=O Lord of Suras; aha.n=I; tvattaH=your; kiMchit=a little; kAlam=time; labdhu.n=to obtain; ichchhAmi=wish; shakraH=Indra; ki.n=what; vA=or; prAptaH=is found; kva=where; vA=or; gataH=went; na=not; hi=indeed; viGYAyate=is known; anuvaadaH O Lord of Suras, I wish to request some more time. It is not known whether Indra is found or where he went? shlokaH 5 tattvametattu viGYAya yadi na GYAyate prabho . tato.aha.n tvAmupasthAsye satyametadbravImi te . evamuktaH sa indrANyA nahuShaH prItimAnabhUt .. 5..\\ padavibhaagaH tattvam etat tu viGYAya yadi na GYAyate prabho . tataH aha.n tvAm upasthAsye satyam etat bravImi te . evam uktaH saH indrANyA nahuShaH prItimAn abhUt .. 5..\\ anvayaH prabho etat tattvaM tu viGYAya yadi na GYAyate tataH aha.n tvAM upasthAsye. etat satyam bravImi te. indrANyA evam uktaH saH nahuShaH prItimAn abhUt. pratipadaarthaH prabho=O Lord; etat=this; tattvaM=whole truth; tu=indeed; viGYAya=having investigated; yadi-if; na=not; GYAyat=known; tataH=then; aha.n=I; tvAM=to you; upasthAsye=will come near etat=this; satyaM=truth; bravImi=I say; te=for you; indrANyA=By Indrani; evam=thus; uktaH=having been said; saH=that; nahuShaH=Nahusha; prItimAn=happy; abhUt=became; anuvaadaH O Lord, having investigated the whole truth indeed, if he is not found, then I shall present myself to you. This I promise you. Thus being told by Indrani, Nahusha became happy. shlokaH 6 evaM bhavatu sushroNi yathA mAmabhibhAShase . GYAtvA chAgamana.n kArya.n satyametadanusmareH .. 6..\\ padavibhaagaH evaM bhavatu sushroNi yathA mAm abhibhAShase . GYAtvA cha Agamana.n kArya.n satyam etat anusmareH .. 6..\\ anvayaH sushroNi yathA mAM abhibhAShase evaM bhavatu. GYAtvA Agamana.n kArya.n cha etat satyaM anusmareH. pratipadaarthaH sushroNi=O beautiful one; yathA=just as; mAM=to me; abhibhAShase=you say; evaM=thus; bhavatu=may it happen; GYAtvA=having searched; Agamana.n=coming back kArya.n =task; cha=and; etat=this; satyam=promise; anusmareH=you should remember; anuvaadaH O beautiful one, just as you told me, may it happen. And after having searched you should remember this promise to come back. shlokaH 7 nahuSheNa visR^iShTA cha nishchakrAma tataH shubhA . bR^ihaspatiniketa.n sA jagAma cha tapasvinI .. 7..\\ padavibhaagaH nahuSheNa visR^iShTA cha nishchakrAma tataH shubhA . bR^ihaspatiniketa.n sA jagAma cha tapasvinI .. 7..\\ anvayaH tataH shubhA nahuSheNa visR^iShTA cha nishchakrAma. sA tapasvinI cha bR^ihaspatiniketa.n jagAma. pratipadaarthaH tataH=Then; shubhA=the beautiful one; nahuSheNa=by Nahusha; visR^iShTA=being sent away; cha=and; nishchakrAma=left; sA=She; tapasvinI=one who is devout,virtuous; cha=and; bR^ihaspatiniketa.n=home of brihaspati; jagAma=went; anuvaadaH Then godess Indranii left, having being sent away by Nahusha. She, the virtuous one, went to Bhrishaspati's home. shlokaH 8 tasyAH saMshrutya cha vacho devAH sAgnipurogamAH . mantrayAmAsurekAgrAH shakrArtha.n rAjasattama .. 8..\\ padavibhaagaH tasyAH saMshrutya cha vachaH devAH sAgnipurogamAH . mantrayAmAsuH ekAgrAH shakrArtha.n rAjasattama .. 8..\\ anvayaH rAjasattama tasyAH vachaH saMshrutya cha devAH sAgnipurogamAH ekAgrAH shakrArtha.n mantrayAmAsuH pratipadaarthaH rAjasattama=O best among king's; tasyAH=Her; vachaH=words; saMshrutya=having heard; cha=and; devAH=the devas; sAgnipurogamAH=being led by Agni; ekAgrAH=together; shakrArtha.n=for finding Indra; mantrayAmAsuH=discussed, planned; anuvaadaH Shalya to Yudhisthira O best among kings, having heard her words, the devas being led by Agni, discussed together among themselves about finding Indra. shlokaH 9 devadevena sa~Ngamya viShNunA prabhaviShNunA . Uchushchaina.n samudvignA vAkyaM vAkyavishAradAH .. 9..\\ padavibhaagaH devadevena sa~Ngamya viShNunA prabhaviShNunA . UchuH cha ena.n samudvignAH vAkyaM vAkyavishAradAH .. 9..\\ anvayaH devadevena prabhaviShNunA viShNunA sa~Ngamya cha vAkyavishAradAH samudvignAH ena.n vAkyaM UchuH. pratipadaarthaH devadevena=with the lord of devas; prabhaviShNunA=with the lord of the universe; viShNunA=with Vishnu; sa~Ngamya=having met; cha=and; vAkyavishAradAH=skillful in speech; samudvignAH=those who were grieved; ena.n=to him; vAkyaM=words; UchuH=spoke; anuvaadaH Having met with the lord of the universe, lord of the devas, Vishnu and they (all the gods) being skillful in speech but grieved, spoke to him. shlokaH 10 brahmahatyAbhibhUto vai shakraH suragaNeshvaraH . gatishcha nastva.n devesha pUrvajo jagataH prabhuH . rakShArtha.n sarvabhUtAnAM viShNutvamupajagmivAn .. 10..\\ padavibhaagaH brahmahatya-abhibhUtaH vai shakraH suragaNeshvaraH . gatiH cha naH tva.n devesha pUrvajaH jagataH prabhuH . rakShArtha.n sarvabhUtAnAM viShNutvam upajagmivAn .. 10..\\ anvayaH devesha suragaNeshvaraH shakraH vai brahmahatyA-abhibhUtaH. tva.n naH gatiH cha pUrvajaH jagataH prabhuH. viShNutvam sarvabhUtAnAM rakShArtha.n upajagmivAn. pratipadaarthaH devesha=O lord of devas; suragaNeshvaraH=The lord of Suras; shakraHIndra; vai=certainly; brahmahatyA=sin of killing a brahmin; abhibhUtaH=overcome; brahmahatyA-abhibhUtaH =one who is overcome due to the sin of killing a brahmin; tva.n=you naH=our; gatiH=goal,solution; cha=and; pUrvajaH=elder person; jagataH=of the world; prabhuH=lord; sarvabhUtAnAM=Of all living creatures; rakShArtha.n =for protecting; viShNutvam=Vishnu's form; upajagmivAn=took on, to bear; anuvaadaH O lord Vishnu, Indra the lord of Suras, certainly has been overcome by the sin of killing a brahmin. O lord, you are our destiny, the elder one and lord of the world. For protecting all living creatures you took on the form of Vishnu shlokaH 11 tvadvIryAnnihate vR^itre vAsavo brahmahatyayA . vR^itaH suragaNashreShTha mokSha.n tasya vinirdisha .. 11..\\ padavibhaagaH tvat-vIryAt nihate vR^itre vAsavaH brahmahatyayA . vR^itaH suragaNashreShThaH mokSha.n tasya vinirdisha .. 11..\\ anvayaH tvat-vIryAt nihate vR^itre suragaNashreShThaH vAsavaH brahmahatyayA vR^itaH. tasya mokSha.n vinirdisha. pratipadaarthaH tvat=from your; vIryAt=power; nihate=killed; vR^itre=Vritra-asura; nihate vR^itre=when Vritra was killed; suragaNashreShThaH=the lord of Suras; vAsavaH=Indra; brahmahatyayA=by the killing of a brahmin; vR^itaH=became hidden (covered); tasya=his; mokSha.n=release; vinirdisha=please direct us; anuvaadaH Due to your power, when Vritra-asura was killed, the lord of Suras, Indra, was covered by the sin of killing a brahmin. Please direct us to his upliftment. shlokaH 12 teShA.n tadvachana.n shrutvA devAnAM viShNurabravIt . mAmeva yajatA.n shakraH pAvayiShyAmi vajriNam .. 12..\\ padavibhaagaH teShA.n tat vachana.n shrutvA devAnAM viShNuH abravIt . mAm eva yajatA.n shakraH pAvayiShyAmi vajriNam .. 12..\\ anvayaH teShA.n devAnAM tat vachana.n shrutvA viShNuH abravIt. shakraH mAm eva yajatA.n. vajriNam pAvayiShyAmi. pratipadaarthaH teShA.n=Of them; devAnAM=of the devas; tat=that; vachana.n=words; shrutvA=having heard; viShNuH=Vishnu; abravIt=spoke; shakraH=Indra; mAm=me; eva=only; yajatA.n=should worship (with sacrifice); vajriNam=Indra; pAvayiShyAmi=will purify; anuvaadaH Having heard those words of devas, Vishnu spoke. Indra should worship me only. I will purify Indra. shlokaH 13 puNyena hayamedhena mAmiShTvA pAkashAsanaH . punareShyati devAnAmindratvamakutobhayaH .. 13..\\ padavibhaagaH puNyena hayamedhena mAm iShTvA pAkashAsanaH . punaH eShyati devAnAm indratvam akutobhayaH .. anvayaH pAkashAsanaH puNyena hayamedhena mAm iShTvA punaH devAnAm indratvam eShyati akutobhayaH. pratipadaarthaH pAkashAsanaH=Indra; puNyena=by asupicious; hayamedhena=horse-sacrifice; mAm=me; iShTvA=worships; punaH=again; devAnAm=of the devas; indratvam=lordship; eShyati=can obtain; akutobhayaH=secure, not threatened; anuvaadaH Indra, having worshipped me by the auspicious horse sacrifice, again can obtain the lordship of devas, without threat shlokaH 14 svakarmabhishcha nahuSho nAsha.n yAsyati durmatiH . ka.n chitkAlamimaM devA marShayadhvamatandritAH .. 14..\\ padavibhaagaH svakarmabhiH cha nahuShaH nAsha.n yAsyati durmatiH . ka.nchitkAlam imaM devAH marShayadhvam atandritAH .. anvayaH durmatiH nahuShaH cha svakarmabhiH nAsha.n yAsyati. devAH atandritAH ka.nchitkAlam imaM marShayadhvam. pratipadaarthaH durmatiH=the evil one; nahuShaH=Nahusha; cha=and; svakarmabhiH=by his actions; nAsha.n=destruction; yAsyati=will get; devAH=Devas; atandritAH=alert, vigilant; ka.nchitkAlam=some time; imaM=him; marShayadhvam=should endure him anuvaadaH Nahusha, the evil one, will get destroyed by his own actions. The alert,vigilant devas should endure him for some time. shlokaH 15 shrutvA viShNoH shubhA.n satyA.n tAM vANImamR^itopamAm . tataH sarve suragaNAH sopAdhyAyAH saharShibhiH . yatra shakro bhayodvignasta.n deshamupachakramuH .. 15..\\ padavibhaagaH shrutvA viShNoH shubhA.n satyA.n tAM vANIm amR^itopamAm . tataH sarve suragaNAH sopAdhyAyAH saharShibhiH . yatra shakraH bhayodvignaH ta.n desham upachakramuH .. anvayaH viShNoH tAM shubhA.n satyA.n amR^itopamAM vANIM shrutvA tataH sarve suragaNAH sopAdhyAyAH saharShibhiH yatra bhayodvignaH shakraH ta.n desham upachakramuH. pratipadaarthaH viShNoH=Vishnu's; tAM=that; shubhA.n=good,auspicious; satyA.n=truthful; amR^itopamAm=sweet as nectar; vANIm=words; shrutvA=having heard; tataH=then, therefore; sarveall; suragaNAH=the groups of Suras; sopAdhyAyAH=together with teacher; saharShibhiH=along with Rishis; yatra=where; bhayodvignaH=afflicted with fear; shakraH=Indra; ta.n=that; desham=place; upachakramuH=went; anuvaadaH Having heard Vishnu's, auspicious, truthful, nectar-like, words, then all the Suras, alongwith teachers and rishis, went to that land where the fear filled Indra was living. shlokaH 16 tatrAshvamedhaH sumahAnmahendrasya mahAtmanaH . vavR^ite pAvanArtha.n vai brahmahatyApaho nR^ipa .. 16..\\ padavibhaagaH tatra ashvamedhaH sumahAn mahendrasya mahAtmanaH . vavR^ite pAvanArtha.n vai brahmahatyA-apahaH nR^ipa .. anvayaH nR^ipa tatra mahAtmanaH mahendrasya pAvanArtha.n vai sumahAn brahmahatyA-apahaH ashvamedhaH vavR^ite pratipadaarthaH nR^ipa=O King; tatra=there; mahAtmanaH=great one; mahendrasya=Indra's; pAvanArtha.n=for purifying; vai=certainly; sumahAn=great; brahmahatyA=the killing of the brahmin; apaha=removed; brahmahatyA-apahaH=removing the sin of killing a brahmin. ashvamedhaH=horse-sacrifice; vavR^ite=took place anuvaadaH O King, there for purifying the great one, Indra, certainly a great horse-sacrifice, that removes the sin of killing a brahmin, took place. shlokaH 17 vibhajya brahmahatyA.n tu vR^ikSheShu cha nadIShu cha . parvateShu pR^ithivyA.n cha strIShu chaiva yudhiShThira .. 17..\\ padavibhaagaH vibhajya brahmahatyA.n tu vR^ikSheShu cha nadIShu cha . parvateShu pR^ithivyA.n cha strIShu cha eva yudhiShThira .. anvayaH yudhiShThira brahmahatyA.n tu vR^ikSheShu cha nadIShu cha parvateShu pR^ithivyA.n cha strIShu cha vibhajya eva pratipadaarthaH yudhiShThira=O Yudhisthira; brahmahatyA.n=the sin of killing a brahmin; tu=indeed; vR^ikSheShu=in trees; cha=and; nadIShu=in rivers; cha=and; parvateShu=in mountains; pR^ithivyA.n=in earth; cha=and; strIShu=in women; cha=and; vibhajya=having distributed; evaalso; anuvaadaH O Yudhisthira, indeed having distributed, the sin of killing a brahmin, among trees, rivers, mountains, earth, and women also. shlokaH 18 sa.nvibhajya cha bhUteShu visR^ijya cha sureshvaraH . vijvaraH pUtapApmA cha vAsavo.abhavadAtmavAn .. 18..\\ padavibhaagaH sa.nvibhajya cha bhUteShu visR^ijya cha sureshvaraH . vijvaraH pUtapApmA cha vAsavaH abhavat AtmavAn .. anvayaH sureshvaraH vAsavaH sa.nvibhajya bhUteShu cha visR^ijya vijvaraH pUtapApmA AtmavAn cha abhavat. pratipadaarthaH sureshvaraH=The lord of Suras; vAsavaHIndra sa.nvibhajya=having distributed; bhUteShu=amongst living beings; cha=and; visR^ijya=discarded, thrown out; vijvaraH=free from distress; pUtapApmA=freed from sin; cha=and; AtmavAn=pure souled; abhavat=became; anuvaadaH The lord of Suras, Indra, having distributed and discarded among living beings, became free from distress, sinless pure souled. shlokaH 19 akampyaM nahuSha.n sthAnAddR^iShTvA cha balasUdanaH . tejoghna.n sarvabhUtAnAM varadAnAchcha duHsaham .. 19..\\ padavibhaagaH akampyaM nahuSha.n sthAnAt dR^iShTvA cha balasUdanaH . tejoghna.n sarvabhUtAnAM varadAnAt cha duHsaham .. anvayaH duHsaham akampyaM nahuSha.n cha varadAnAt sarvabhUtAnAM tejoghna.n sthAnAt dR^iShTvA cha balasUdanaH . pratipadaarthaH duHsaham=un-bearable; akampyaM=unshakable nahuSha.n=Nahusha; cha=and; varadAnAt=due to the blessing received; sarvabhUtAnAM=of all living entities; tejoghna.n=one who is destroying the brilliance; sthAnAt=from the throne; dR^iShTvA=having seen; cha=and; balasUdanaH=Indra; anuvaadaH Having seen, the un-bearable, unshakeable, Nahusha, destroying the brilliance of other living beings due to his power (received from a blessing), Indra [follows in the next] shlokaH 20 tataH shachIpatirvIraH punareva vyanashyata . adR^ishyaH sarvabhUtAnA.n kAlAkA~NkShI chachAra ha .. 20..\\ padavibhaagaH tataH shachIpatiH vIraH punareva vyanashyata . adR^ishyaH sarvabhUtAnA.n kAlAkA~NkShI chachAra ha .. anvayaH tataH shachIpatiH vIraH punareva vyanashyata. sarvabhUtAnA.n adR^ishyaH kAlAkA~NkShI chachAra ha. pratipadaarthaH tataH=then, therefore; shachIpatiH=the lord of Sachi; vIraH=the great one; punareva=once again; vyanashyata=vanished (died); sarvabhUtAnA.n=to all living entities; adR^ishyaH=was invisible; kAlAkA~NkShI=one who is wishing for the right time; chachAra=passed away; ha=indeed; anuvaadaH The, the great one, Indra, lord of Sachi, once again disappeared. He waiting for the right time being invisible to all creatures shlokaH 21 pranaShTe tu tataH shakre shachI shokasamanvitA . hA shakreti tadA devI vilalApa suduHkhitA .. 21..\\ padavibhaagaH pranaShTe tu tataH shakre shachI shokasamanvitA . hA shakra iti tadA devI vilalApa suduHkhitA .. anvayaH tataH pranaShTe shakre tu suduHkhitA shokasamanvitA shachI devI tadA hA shakra iti vilalApa. pratipadaarthaH tataH=then, therefore; pranaShTe=destroyed; shakre=Indra; pranaShTe shakre=When Indra got lost; tu-indeed; suduHkhitA=filled with sorrow; shokasamanvitA=filled with grief; shachI=Sachi; devI=devi; tadA=then; hA=O; shakra=Indra; iti=thus; vilalApa=lamented; anuvaadaH Then, when Indra got lost, indeed, the sad and grieving Sachi devi lamented "O Indra, O Indra" shlokaH 22 yadi datta.n yadi huta.n guravastoShitA yadi . ekabhartR^itvamevAstu satya.n yadyasti vA mayi .. 22..\\ padavibhaagaH yadi datta.n yadi huta.n guravaH toShitAH yadi . ekabhartR^itvam eva astu satya.n yadi asti vA mayi .. anvayaH yadi datta.n yadi huta.n yadi toShitAH guravaH. ekabhartR^itvam eva astu. yadi vA mayi satya.n asti.. pratipadaarthaH yadi=If; datta.n=donated; yadi=if; huta.n=offered; guravaH=gurus; toShitAH=are satisfied; yadi=if; ekabhartR^itvam=state of having only one husband; eva=only; astu=may it be; yadi=if; vA=or; mayiin me; satya.n=truth, purity; asti=is; anuvaadaH If my offerings, donations are true and teachers satisfied, then it should be that I have only one husband. This is so if there is purity in me. shlokaH 23 puNyA.n chemAmahaM divyAM pravR^ittAmuttarAyaNe . devI.n rAtriM namasyAmi sidhyatAM me manorathaH .. 23..\\ padavibhaagaH puNyA.n cha imAm ahaM divyAM pravR^ittAm uttarAyaNe . devI.n rAtriM namasyAmi sidhyatAM me manorathaH .. anvayaH imAm divyAM pravR^ittAm puNyA.n uttarAyaNe cha ahaM rAtriM devI.n namasyAmi. me manorathaH sidhyatAM. pratipadaarthaH imAm=this; divyAM=divine,auspicious; pravR^ittAm=starting at this moment; puNyA.n=auspicious; cha=and; uttarAyaNe=in the time of year when the sun progresses to the North, summer solstice. ahaM=I; rAtriM=night; devI.n=Godess of the night ; namasyAmi=will bow down; memy; manorathaH=desire,wish; sidhyatAM=may it fulfilled; anuvaadaH At this divine, auspicious time of summer solstice, starting now, I pray to the goddess of the night. May my desire be fulfilled. shlokaH 24 prayatA cha nishA.n devImupAtiShThata tatra sA . pativratAtvAtsatyena sopashrutimathAkarot .. 24..\\ padavibhaagaH prayatA cha nishA.n devIm upAtiShThata tatra sA . pativratAtvAt satyena sA upashrutim atha akarot .. anvayaH sA prayatA cha tatra nishA.n devIm upAtiShThata. atha pativratAtvAt satyena sA upashrutim akarot .. pratipadaarthaH sA=she; prayatA=having subdued her senses; cha=and; tatra=there; nishA.n=night; devIm=godess devi; upAtiShThata=prayed, worshipped; atha=Then; pativratAtvAt=due to devotion to husband; satyena=by the purity; sA=she; upashrutim=Upashruti (Goddess of the night - personified); akarot=realized; anuvaadaH There she, having subdued her senses, worshipped godess of the night. Then by the purity due to devotion to her husband, she realized godess Upashruti (goddess of the night - personified). shlokaH 25 yatrAste devarAjo.asau ta.n deshaM darshayasva me . ityAhopashruti.n devI satya.n satyena dR^ishyatAm .. 25..\\ padavibhaagaH yatra Aste devarAjaH asau ta.n deshaM darshayasva me. iti Aha upashruti.n devI satya.n satyena dR^ishyatAm.. anvayaH yatra asau devarAjaH Aste ta.n deshaM darshayasva. iti devI Aha upashruti.n. satya.n me satyena dR^ishyatAm. pratipadaarthaH yatra=Where; asau=this; devarAjaH=Lord of devas; Aste=is seated; ta.n=that; deshaM=country; darshayasva= show; iti=thus; devI=Sachi devi; Aha=spoke; upashruti.n=to the devi; satya.n=The truth; me=me; satyena=by the strength of truth; dR^ishyatAm please show; anuvaadaH "Where is this lord of devas is situated? Show me that place." thus Sachi devi spoke to Devi Upashruti. Please show the whole truth by the strength of my purity. =========================== END Section 13 ===========================