=========================================================== UDYOGAPARVAM =========================================================== Two versions of "The Mahabharata" were used for this transalation I) available from internet at http://www.hscc.net/mahabharata/txt/05.txt in Itrans format. II) Gita press edition =========================================================== Dr. Sarasvati Mohan, Vikram Santurkar - July 2004 =========================================================== The transalation is organized as follows : Sloka - Sloka in original form. Padavibhaaga - Identification and separation of words from Sandhi. Anvaya - Sloka in prose order. Pratipadaartha - Meanings of each word in prose order Anuvaada - Transalation Certain compounds are explained in full detail. =========================================================== ================== Udyogaparvam - Section 16 ================== bR^ihaspati uvAcha shlokaH 1 tvamagne sarvadevAnAM mukha.n tvamasi havyavAT . tvamantaH sarvabhUtAnA.n gUDhashcharasi sAkShivat .. 1..\\ padavibhaagaH tvam agne sarvadevAnAM mukha.n tvam asi havyavAT . tvam antaH sarvabhUtAnA.n gUDhaH charasi sAkShivat anvayaH agne sarvadevAnAM tvam mukha.n. tvam havyavAT asi. tvam sarvabhUtAnA.n antaH sAkShivat gUDhaH charasi. pratipadaarthaH agne=O Agni-deva; sarvadevAnAM=of all gods; tvam=you are; mukha.n=the face; tvam=you are; havyavAT=one who takes oblation; asi=you are; tvam=you are; sarvabhUtAnA.n=of all living entities; antaH=end or close of life; sAkShivat=like a witness; gUDhaH=the hidden one; charasi=you move; anuvAdaH Brihaspati to Agni-deva: O Agni-deva, you are the face of all gods. You are the one that takes oblations. You are like a witness, moving about hidden, and the final end of all living entities. shlokaH 2 tvAmAhureka.n kavayastvAmAhustrividhaM punaH . tvayA tyakta.n jagachcheda.n sadyo nashyeddhutAshana .. 2..\\ padavibhaagaH tvAm AhuH eka.n kavayaH tvAm AhuH trividhaM punaH . tvayA tyakta.n jagat cha ida.n sadyaH nashyet hutAshana anvayaH kavayaH tvAm eka.n AhuH. tvAm trividhaM AhuH punaH. hutAshana tvayA ida.n jagat tyakta.n cha sadyaH nashyet . pratipadaarthaH kavayaH=the wise ones; tvAm=to you; eka.n=one; AhuH=they speak; tvAm=to you; trividhaM=three kinds; AhuH=they speak; punaH=again; hutAshana=O Agni; tvayA=by you; ida.n=this; jagat=world; tyakta.n=abandoned; cha=and; sadyaH=everything; nashyet=will get lost; anuvAdaH The wise ones speak of you as one. Then again they speak of you as three kinds. O Agni, if this world is abandoned by you then everything will be lost. shlokaH 3 kR^itvA tubhyaM namo viprAH svakarmavijitA.n gatim . gachchhanti saha patnIbhiH sutairapi cha shAshvatIm .. 3..\\ padavibhaagaH kR^itvA tubhyaM namaH viprAH svakarmavijitA.n gatim . gachchhanti saha patnIbhiH sutaiH api cha shAshvatIm .. anvayaH viprAH tubhyaM namaH kR^itvA patnIbhiH saha sutaiH api cha svakarmavijitA.n shAshvatIm gatim gachchhanti. pratipadaarthaH viprAH=The learned ones; tubhyaM=for you; namaH=bow down; kR^itvA=having done; patnIbhiH=with wives; saha=together; sutaiH=with sons; api=also; cha=and; svakarma-vijitA.n=accquired by their actions; shAshvatIm=eternal, ever-lasting; gatim=final destination; gachchhanti=they go, obtain; anuvAdaH Brihaspati to Agni-deva: The learned ones, having bowed down to you, together with their wives and sons also, as acquired by their actions, obtain everlasting peace. shlokaH 4 tvamevAgne havyavAhastvameva parama.n haviH . yajanti satraistvAmeva yaGYaishcha paramAdhvare .. 4..\\ padavibhaagaH tvam eva Agne havyavAhaH tvam eva parama.n haviH . yajanti satraiH tvAm eva yaGYaiH cha paramAdhvare .. anvayaH Agne tvam eva havyavAhaH. tvam eva parama.n haviH. paramAdhvare satraiH yaGYaiH cha tvAm eva yajanti. pratipadaarthaH Agne=O Agni-deva; tvam=you are; eva=only; havyavAhaH=the one who carries the oblations; tvam=you are; eva=only; parama.n=the best; haviH=offering; paramAdhvare=In a great religious ceremony, soma-sacrifice; satraiH=by long sacrifical sessions, sacrifice in general; yaGYaiH=by the sacrificial rites, acts of worship; cha=and; tvAm=to you; eva=only; yajanti=are worshipped; anuvAdaH Brihaspati to Agni deva: O Agni-deva, you are the one who carries the oblations. You are the best oblation. In a great religious ceremony, by yagnas and sacrifices, you only are worshipped. shlokaH 5 sR^iShTvA lokA.nstrInimAnhavyavAha prApte kAle pachasi punaH samiddhaH . sarvasyAsya bhuvanasya prasUtis tvamevAgre bhavasi punaH pratiShThA .. 5..\\ padavibhaagaH sR^iShTvA lokAn trIn imAn havyavAha prApte kAle pachasi punaH samiddhaH . sarvasya asya bhuvanasya prasUtiH tvam eva agre bhavasi punaH pratiShThA .. anvayaH havyavAha trIn imAn lokAn sR^iShTvA, prApte kAle punaH samiddhaH pachasi. tvam eva asya sarvasya bhuvanasya prasUtiH, agre punaH pratiShThA bhavasi. pratipadArthaH havyavAha=O Agni-deva [who carries offerings in the sacrifice]; trIn=these; imAn=three; lokAn=the worlds; sR^iShTvA=having created; prApte=obtained; kAle=time; prApte kAle=when the ending time is reached; punaH=again; samiddhaH=well fueled for sacred fire; pachasi=you cook, consume, digest; tvam=you; eva=only; sarvasya=of all; asya=of this; bhuvanasya=the worlds; prasUtiH=the producer, procreator agre=going forward; punaH=again; pratiShThA=the firm establisher; bhavasi=you are; anuvAdaH Brihaspati to Agni deva: O Agni-deva[the one who bears offerings in the sacrifice] having created these three worlds, when the time for end of the world has come, you again digest the materials for the world. You are the source [producer] of all the worlds and you are its re-establisher. shlokaH 6 tvAmagne jaladAnAhurvidyutashcha tvameva hi . dahanti sarvabhUtAni tvatto niShkramya hAyanAH .. 6..\\ padavibhaagaH tvAm agne jaladAn AhuH vidyutaH cha tvam eva hi. dahanti sarvabhUtAni tvattaH niShkramya hAyanAH .. anvayaH agne AhuH tvAm jaladAn cha tvam eva vidyutaH hi. tvattaH niShkramya hAyanAH sarvabhUtAni dahanti. pratipadArthaH agne=O Agni; AhuH=they say; tvAm=you; jaladAn=clouds; cha=and; tvam=you; eva=only; vidyutaH=lightning; hi=indeed; tvattaH=From you; niShkramya=having burst out; hAyanAH=flames; sarvabhUtAni=all the living entities; dahanti=burn; anuvAdaH Brihaspati to Agni deva: O Agni, they say, that you are the clouds and indeed the lightning. Flames having burst out from you burns all living entities. shlokaH 7 tvayyApo nihitAH sarvAstvayi sarvamida.n jagat . na te.astyavidita.n kiMchittriShu lokeShu pAvaka .. 7..\\ padavibhaagaH tvayi ApaH nihitAH sarvAH tvayi sarvam ida.n jagat . na te asti avidita.n kiMchit triShu lokeShu pAvaka anvayaH pAvaka tvayi sarvAH ApaH nihitAH. tvayi sarvam ida.n jagat. triShu lokeShu kiMchit avidita.n na te asti. pratipadArthaH pAvaka=O Agni-deva; tvayi=in you; sarvAH=all; ApaH=waters; nihitAH=is situated tvayi=In you; sarvam=all; ida.n=this; jagat=universe; triShu=in three; lokeShu=worlds; na=not; te=for you; asti=it is; avidita.n=un-known; kiMchit=even a little; anuvAdaH O Agni-deva, in you all water is situated, in you the entire universe exists. In three worlds, there is not anything un-known to you. shlokaH 8 svayoniM bhajate sarvo vishasvApo.avisha~NkitaH . aha.n tvA.n vardhayiShyAmi brAhmairmantraiH sanAtanaiH .. 8..\\ padavibhaagaH svayoniM bhajate sarvaH vishasva ApaH avisha~NkitaH . aha.n tvA.n vardhayiShyAmi brAhmaiH mantraiH sanAtanaiH .. anvayaH sarvaH svayoniM bhajate. avisha~NkitaH ApaH vishasva. aha.n brAhmaiH mantraiH sanAtanaiH tvA.n vardhayiShyAmi. pratipadArthaH sarvaH=all; svayoniM=their source of origin, progenitor; bhajate=to worship for avisha~NkitaH=without apprehension; ApaH=water; vishasva=you should enter; aha.n=I; brAhmaiH=with those from supreme, i.e veda; mantraiH=by those mantras; sanAtanaiH=eternal; tvA.n=you; vardhayiShyAmi=will make powerful; anuvAdaH All worship their source of origin. Without apprehension, you enter the water. I will make you powerful with those eternal mantras from Veda. shlokaH 9 eva.n stuto havyavAho bhagavAnkaviruttamaH . bR^ihaspatimathovAcha prItimAnvAkyamuttamam . darshayiShyAmi te shakra.n satyametadbravImi te .. 9..\\ padavibhaagaH eva.n stutaH havyavAhaH bhagavAn kaviH uttamaH . bR^ihaspatim atha uvAcha prItimAn vAkyam uttamam . darshayiShyAmi te shakra.n satyam etat bravImi te anvayaH eva.n bhagavAn havyavAhaH kaviH uttamaH stutaH atha bR^ihaspatim uvAcha prItimAn vAkyam uttamam. te shakra.n darshayiShyAmi. etat satyam bravImi te. pratipadArthaH eva.n=thus; bhagavAn=lord; havyavAhaH=Agni deva [the one who carries oblations] kaviH=the wise one; uttamaH=best; stutaH=being praised; atha=then; bR^ihaspatim=to Brihaspati; uvAcha=spoke; prItimAn=pleasing ; vAkyam=words; uttamam=good; te=for you; shakra.n=Indra; darshayiShyAmi=will show; etat=this; satyam=truth; bravImi=say; te=for you; anuvAdaH Thus Lord Agni-deva [the one who carries oblations], the wise one, being praised, then spoke these pleasing good words to Brihaspati. I will show Indra to you. This is the truth I am telling you. shlokaH 10 pravishyApastato vahniH sasamudrAH sapalvalAH . AjagAma sarastachcha gUDho yatra shatakratuH .. 10..\\ padavibhaagaH pravishya ApaH tataH vahniH sasamudrAH sapalvalAH . AjagAma saraH tat cha gUDhaH yatra shatakratuH anvayaH tataH vahniH ApaH sasamudrAH sapalvalAH pravishya yatra gUDhaH shatakratuH cha tat saraH AjagAma. pratipadArthaH tataH=then; vahniH=Agni-deva; ApaH=the water; sasamudrAH=together with the seas; sapalvalAH=along with the small ponds; pravishya=having entered; yatra=Where; gUDhaH=hidden; shatakratuH=Indra; cha=and; tat=that; saraH=lake; AjagAma=reached; anuvAdaH Then, Agni deva, having entered the water, seas and small ponds, reached the lake where the hidden Indra was placed. shlokaH 11 atha tatrApi padmAni vichinvanbharatarShabha . anvapashyatsa devendra.n visamadhyagataM sthitam .. 11..\\ padavibhaagaH atha tatra api padmAni vichinvan bharatarShabha . anvapashyat saH devendra.n visamadhyagataM sthitam .. anvayaH bharatarShabha, atha tatra api padmAni vichinvan saH visamadhyagataM sthitam devendra.n anvapashyat. pratipadArthaH bharatarShabha=O great one of the Bharata clan, atha=then; tatra=there; api=also; padmAni=amongst lotuses; vichinvan=having ascertained; saH=he; visamadhyagataM=the one who went to the middle of the lotus stalk; sthitam=stayed there; devendra.n=Indra; anvapashyat=saw; anuvAdaH Shalya to Yudhisthira: O great one of the Bharata clan, then having searched amongst the lotuses, he saw Indra [in the middle of the lotus stalk] shlokaH 12 Agatya cha tatastUrNa.n tamAchaShTa bR^ihaspateH . aNumAtreNa vapuShA padmatantvAshritaM prabhum .. 12..\\ padavibhaagaH Agatya cha tataH tUrNa.n taM AchaShTa bR^ihaspateH . aNumAtreNa vapuShA padmatantvAshritaM prabhum .. anvayaH tataH cha tUrNa.n Agatya aNumAtreNa vapuShA tam padmatantvAshritaM prabhum bR^ihaspateH AchaShTa. pratipadArthaH tataH=Then; cha=and; tUrNa.n=quickly; Agatya=having returned; aNumAtreNa=in a tiny size; vapuShA=with that body; tam=that; padmatantvAshritaM=the one who sought refuge in the lotus stalk; prabhum=lord [Indra]; bR^ihaspateH=to Brihaspati; AchaShTa =said; anuvAdaH Then, having returned quickly, told Brihaspati that Indra with tiny body, had sought refuge in the lotus stalk. shlokaH 13 gatvA devarShigandharvaiH sahito.atha bR^ihaspatiH . purANaiH karmabhirdeva.n tuShTAva balasUdanam .. 13..\\ padavibhaagaH gatvA devarShigandharvaiH sahitaH atha bR^ihaspatiH . purANaiH karmabhiH deva.n tuShTAva balasUdanam .. anvayaH atha bR^ihaspatiH devarShigandharvaiH sahitaH balasUdanam deva.n gatvA purANaiH karmabhiH tuShTAva. pratipadArthaH atha=Then; bR^ihaspatiH=Lord Brihaspati; devarShigandharvaiH=with the devas, rishis and gandharvas; sahitaH=together with; balasUdanam=the one who destroyed bala, i.e Indra; deva.n=the lord; gatvA=having gone; purANaiH=with past, previous; karmabhiH=activities; tuShTAva=pleased; anuvAdaH Then Lord Brihaspati, with the devas, rishis and gandharvas, having gone to Lord Indra [the slayer of bala], praised him with his past exploits. shlokaH 14 mahAsuro hataH shakra namuchirdAruNastvayA . shambarashcha balashchaiva tathobhau ghoravikramau .. 14..\\ padavibhaagaH mahAsuraH hataH shakra namuchiH dAruNaH tvayA . shambaraH cha balaH cha eva tathA ubhau ghoravikramau .. anvayaH shakra tvayA dAruNaH namuchiH mahAsuraH hataH. tathA ubhau ghoravikramau shambaraH cha balaH cha eva. pratipadArthaH shakra=O lord Indra; tvayA=by you; dAruNaH=harsh, cruel; namuchiH=Namuchi; mahAsuraH=great asura; hataH=was killed; tathA=then; cha=and; ubhau=both; ghoravikramau=terrible attackers; shambaraH=shambara; balaH=bala; cha=and; eva=also; anuvAdaH O Lord Indra, the harsh asura Namuchi was killed by you, and also both terrible attackers, shambara and bala. shlokaH 15 shatakrato vivardhasva sarvA~nchhatrUnniShUdaya . uttiShTha vajrinsampashya devarShIMshcha samAgatAn .. 15..\\ padavibhaagaH shatakrato vivardhasva sarvAn shatrUn niShUdaya . uttiShTha vajrin sampashya devarShIn cha samAgatAn .. anvayaH shatakrato vivardhasva. sarvAn shatrUn niShUdaya. vajrin uttiShTha cha sampashya devarShIn samAgatAn .. pratipadArthaH shatakrato=O Indra; vivardhasva=[you] please grow; sarvAn=all; shatrUn=the enemies; niShUdaya=[you] destroy; vajrin=O bearer of the thunderbolt; uttiShTha=please get up; cha=and; sampashya=please see; devarShIn=the devas and rishis; samAgatAn=have assembled; anuvAdaH Brihaspati to Indra: Indra please arise. Destroy all enemies. O bearer of the thunderbolt, please get up and see the devas and rishis have assembled. shlokaH 16 mahendra dAnavAnhatvA lokAstrAtAstvayA vibho . apAM phena.n samAsAdya viShNutejo.apabR^i.nhitam . tvayA vR^itro hataH pUrva.n devarAja jagatpate .. 16..\\ padavibhaagaH mahendra dAnavAn hatvA lokAH trAtAH tvayA vibho . apAM phena.n samAsAdya viShNutejo.apabR^i.nhitam . tvayA vR^itraH hataH pUrva.n devarAja jagatpate .. anvayaH vibho mahendra dAnavAn hatvA tvayA lokAH trAtAH devarAja jagatpate viShNutejo.apabR^i.nhitam apAM phena.n samAsAdya tvayA pUrva.n vR^itraH hataH. pratipadArthaH vibho=O Lord; mahendra=O great Indra; dAnavAn=the asuras; hatvA=having killed; tvayA=by you; lokAH=the worlds; trAtAH=were protected; devarAja=O lord of the heavens jagatpate=O lord of the world; viShNutejo.apabR^i.nhitam=increased by the power of Vishnu; apAM=water; phena.n=foam; samAsAdya=having attacked; tvayA=by you; pUrva.n=previously; vR^itraH=Vritra; hataH=was killed anuvAdaH O Lord, Indra, worlds are protected, as the asuras have been killed by you. O Lord of the heavens and worlds, previously, Vitra was killed, having been attacked by you with the sea foam [increased by the power of Vishnu]. shlokaH 17 tva.n sarvabhUteShu vareNya IDyas tvayA sama.n vidyate neha bhUtam . tvayA dhAryante sarvabhUtAni shakra tva.n devAnAM mahimAnaM chakartha .. 17..\\ padavibhaagaH tva.n sarvabhUteShu vareNyaH IDyaH tvayA sama.n vidyate na iha bhUtam . tvayA dhAryante sarvabhUtAni shakra tva.n devAnAM mahimAnaM chakartha. anvayaH tva.n sarvabhUteShu vareNyaH IDyaH. tvayA iha sama.n bhUtam na vidyate. shakra tvayA sarvabhUtAni dhAryante. tva.n devAnAM mahimAnaM chakartha. pratipadArthaH tva.n=you are; sarvabhUteShu=amongst all living entities; vareNyaH=the most distinguished; IDyaH=praisewothy; tvayA=by you; iha=here; bhUtam=the living entity; sama.n=equal; na=not; vidyate=is not known; shakra=O Indra; tvayA=by you; sarvabhUtAni=al the living entities; dhAryante=are carried; tva.n=you ; devAnAM=of the gods; mahimAnaM=greatness; chakartha=increased; anuvAdaH Brihsapati to Indra: Amongst all living entities you the most distinguished and praiseworthy. There is no creature known to be your equal. O Indra, all living entities are supported by you. You have increased the greatness of the gods. shlokaH 18 pAhi devAMshcha lokAMshcha mahendra balamApnuhi . eva.n sa.nstUyamAnashcha so.avardhata shanaiH shanaiH .. 18..\\ padavibhaagaH pAhi devAn cha lokAn cha mahendra balam Apnuhi . eva.n sa.nstUyamAnaH cha saH avardhata shanaiH shanaiH .. anvayaH mahendra devAn lokAn cha pAhi. balam Apnuhi. eva.n sa.nstUyamAnaH cha saH shanaiH shanaiH avardhata. pratipadArthaH mahendra=O Indra; devAn=the gods; lokAn=the worlds; cha=and; pAhi=please protect; balam=strong; Apnuhi=please get; eva.n=thus; sa.nstUyamAnaH=being praised; cha=and; saH=he; shanaiH=slowly; shanaiH=slowly; avardhata=became stronger; anuvAdaH Brihaspati to Indra: O Indra, please protect the gods and worlds. Please become strong. Thus being praised, he slowly slowly became stronger. shlokaH 19 sva.n chaiva vapurAsthAya babhUva sa balAnvitaH . abravIchcha guru.n devo bR^ihaspatimupasthitam .. 19..\\ padavibhaagaH sva.n cha eva vapuH AsthAya babhUva saH balAnvitaH . abravIt cha guru.n devaH bR^ihaspatim upasthitam .. anvayaH sva.n cha eva vapuH AsthAya saH balAnvitaH babhUva. devaH upasthitam guru.n bR^ihaspatim cha abravIt .. pratipadArthaH sva.n=his own; cha=and; eva=also; vapuH=his body; AsthAya=having placed; saH=he; balAnvitaH=endowed with strength; babhUva=became; devaH=Indra; upasthitam=standing nearby; guru.n=guru; bR^ihaspatim=Brihaspati; cha=and; abravIt=spoke; anuvAdaH Having got his own body, he became endowed with strength. Indra, then spoke to the nearby standing guru Brihaspati. shlokaH 20 ki.n kAryamavashiShTa.n vo hatastvAShTro mahAsuraH . vR^itrashcha sumahAkAyo grastu.n lokAniyeSha yaH .. 20..\\ padavibhaagaH ki.n kAryam avashiShTa.n vaH hataH tvAShTraH mahAsuraH . vR^itraH cha sumahAkAyaH grastu.n lokAn iyeSha yaH .. anvayaH tvAShTraH mahAsuraH sumahAkAyaH cha yaH lokAn grastu.n iyeSha vR^itraH hataH. vaH kim kAryaM avashiSTaM. pratipadArthaH tvAShTraH=The son of Tvashta; mahAsuraH=the great asura; sumahAkAyaH=one who has a large body; cha=and; yaH=who; lokAn=the worlds; grastu.n=to swallow; iyeSha=wished; vR^itraH=Vritra; hataH=was killed; vaH=for you all; kim=what; kAryaM=work; avashiSTaM=is remaining; anuvAdaH Indra says: The son of Tvashta, the great asura, with a large body, Vritra who wished to swallow the worlds, was killed. Is there any other work remaining to be done? shlokaH 21 mAnuSho nahuSho rAjA devarShigaNatejasA . devarAjyamanuprAptaH sarvAnno bAdhate bhR^isham .. 21..\\ padavibhaagaH mAnuShaH nahuShaH rAjA devarShigaNatejasA . devarAjyam anuprAptaH sarvAn naH bAdhate bhR^isham .. anvayaH rAjA mAnuShaH nahuShaH deva-R^iShi-gaNa-tejasA devarAjyam anuprAptaH sarvAn naH bhR^isham bAdhate. pratipadArthaH rAjA=king; mAnuShaH=human being; nahuShaH=Nahusha; deva-rShi-gaNa-tejasA=by the power of deva-rishis; devarAjyam=the kingdom of the gods; anuprAptaH=accquired; sarvAn=all; naH=of us; bhR^isham=greatly excessively; bAdhate=tormenting; anuvAdaH Brihaspati to Indra: The human king Nahusha, with the power of devas-rishis, has accquired the kingdom of gods. He is excessively tormenting us. shlokaH 22 kathaM nu nahuSho rAjya.n devAnAM prApa durlabham . tapasA kena vA yuktaH ki.nvIryo vA bR^ihaspate .. 22..\\ padavibhaagaH kathaM nu nahuShaH rAjya.n devAnAM prApa durlabham . tapasA kena vA yuktaH ki.nvIryaH vA bR^ihaspate .. anvayaH bR^ihaspate kathaM nu devAnAM durlabham rAjya.n nahuShaH prApa . kena tapasA vA yuktaH ki.nvIryaH vA . pratipadArthaH bR^ihaspate=O Brihaspati; kathaM=how; nu=indeed; devAnAM=of the devas; durlabham=difficult to obtain; rAjya.n=kingdom; nahuShaH=Nahusha; prApa=accquired; kena=by what; tapasA=penance; vA=or; yuktaH=combined with; ki.nvIryaH=he has what kind of strength?; vA=or; anuvAdaH Indra to Brihaspati: O Brihaspati, how indeed did Nashusha accquire the difficult to obtain kingdom of gods. By what penance did he do that, what kind of a strength he has? shlokaH 23 devA bhItAH shakramakAmayanta tvayA tyaktaM mahadaindraM pada.n tat . tadA devAH pitaro.atharShayash cha gandharvasa~NghAsh cha sametya sarve .. 23..\\ padavibhaagaH devAH bhItAH shakram akAmayanta tvayA tyaktaM mahat aindraM pada.n tat . tadA devAH pitaraH atha R^iShayaH cha gandharvasa~NghAH cha sametya sarve . anvayaH tvayA tat mahat aindraM pada.n tyaktaM devAH bhItAH shakram akAmayanta. tadA devAH pitaraH R^iShayaH gandharvasa~NghAH cha sametya sarve. pratipadArthaH tvayA=by you; tat=that; mahat=great; aindraM=of Indra; pada.n=position; tyaktaM=was abandoned; devAH=the gods; bhItAH=were scared; shakram=Indra; akAmayanta=desired; tadA=then; devAH=the gods, pitaraH=the ancestors; R^iShayaH=the rishis; gandharvasa~NghAH=the group of gandharvas; cha=and; sametya=joining together; sarve=all; anuvAdaH Brihaspati to Indra: When you abandoned the position of king of gods, the gods became afraid and desired a king. Then the gods, ancestors [having the status of gods after death], rishis and group of gandharvas, all together [ follows in the next] shlokaH 24 gatvAbruvannahuSha.n shakra tatra tvaM no rAjA bhava bhuvanasya goptA . tAnabravInnahuSho nAsmi shaktaH ApyAyadhva.n tapasA tejasA cha .. 24..\\ padavibhaagaH gatvA abruvan nahuSha.n shakra tatra tvaM naH rAjA bhava bhuvanasya goptA . tAn abravIt nahuShaH na asmi shaktaH ApyAyadhva.n tapasA tejasA cha .. anvayaH shakra tatra nahuSha.n gatvA abruvan. tvaM naH rAjA bhava. bhuvanasya goptA bhava. nahuShaH tAn abravIt. shaktaH na asmi. tapasA tejasA cha ApyAyadhva.n. pratipadArthaH shakra=O Indra; tatra=there; gatvA=having gone; nahuSha.n=Lord Nahusha; abruvan=spoke; tvaM=you; naH=our; rAjA=king; bhava=should be; bhuvanasya=of the worlds; goptA=guardian; bhava=you should be; nahuShaH=Nahusha; tAn=to them; abravIt=spoke; shaktaH=capable; na=not; asmi=am; tapasA=by penance; tejasA=by brilliance; cha=and; ApyAyadhva.n=please enrich me anuvAdaH O Indra, having gone there to Lord Nahusha, they spoke "You should be our King and the guardian of the worlds." Nahusha spoke to them."I am not capable" "please enrich me by your penance and brilliance" shlokaH 25 evamuktairvardhitashchApi devaiH rAjAbhavannahuSho ghoravIryaH . trailokye cha prApya rAjya.n tapasvinaH kR^itvA vAhAnyAti lokAndurAtmA .. 25..\\ padavibhaagaH evam uktaiH vardhitaH cha api devaiH rAjA abhavat nahuShaH ghoravIryaH . trailokye cha prApya rAjya.n tapasvinaH kR^itvA vAhAn yAti lokAn durAtmA .. anvayaH evam uktaiH cha api nahuShaH devaiH vardhitaH ghoravIryaH rAjA abhavat. trailokye cha rAjya.n prApya durAtmA tapasvinaH vAhAn kR^itvA lokAn yAti. pratipadArthaH evam=thus; uktaiH=by these words; cha=and api=also; nahuShaH=Nahusha; devaiH=by the gods; vardhitaH=made stronger; ghoravIryaH=terribly powerful; rAjA=king; abhavat=became; trailokye=In the three worlds; cha=and; rAjya.n=kingdom; prApya=having obtained; durAtmA=the evil one; tapasvinaH=sages; vAhAn=as carriers; kR^itvA=having made; lokAn=the worlds; yAti=travels; anuvAdaH Thus being said, Nahusha became stronger by the gods and became terribly powerful. In the three worlds, having obtained kingship, the evil one, makes sages as his carriers and travels the worlds. shlokaH 26 tejohara.n dR^iShTiviSha.n sughoraM mA tvaM pashyernahuSha.n vai kadA chit . devAshcha sarve nahuShaM bhayArtA na pashyanto gUDharUpAshcharanti .. 26..\\ padavibhaagaH tejohara.n dR^iShTiviSha.n sughoraM mA tvaM pashyeH nahuSha.n vai kadAchit . devAH cha sarve nahuShaM bhayArtAH na pashyantaH gUDharUpAH charanti .. anvayaH dR^iShTiviSha.n sughoraM tejohara.n nahuSha.n vai mA tvaM kadAchit pashyeH. bhayArtAH devAH sarve nahuShaM na pashyanti cha gUDharUpAH charanti. pratipadArthaH dR^iShTiviSha.n=the one with poisonous sight; sughoraM=terrible; tejohara.n=the one that steals power; nahuSha.n=Nahusha; vai=indeed; mA=please do not tvaM=you; kadAchit=any time; pashyeH=should see bhayArtAH=frightened; devAH=the gods; sarve=all of them; nahuShaM=Nahusha; na=not; pashyanti=see; cha=and; gUDharUpAH=hidden forms; charanti=move about anuvAdaH Brihaspati to Indra: You should not at any time see the terrible, Nahusha (who has poisonous vision, who steals the power of others). All the gods are frightened, and do not look at Nahusha, they move about disguised. shlokaH 27 eva.n vadatya~NgirasAM variShThe bR^ihaspatau lokapAlaH kuberaH . vaivasvatashchaiva yamaH purANo devashcha somo varuNashchAjagAma .. 27..\\ padavibhaagaH eva.n vadati a~NgirasAM variShThe bR^ihaspatau lokapAlaH kuberaH . vaivasvataH cha eva yamaH purANaH devaH cha somaH varuNaH cha AjagAma .. anvayaH eva.n a~NgirasAM variShThe bR^ihaspatau vadati lokapAlaH kuberaH vaivasvataH yamaH cha eva purANaH devaH somaH cha varuNaH cha AjagAma. pratipadArthaH eva.n=thus; a~NgirasAM=of Angirasa; variShThe=the best; bR^ihaspatau=Brihaspati; variShThe bR^ihaspatau=when the best Brihaspati; vadati=spoke; lokapAlaH=the protector of the world; kuberaH=Kubera; vaivasvataH=the son of Surya; yamaH=yama; cha=and; eva=also; purANaH=the old; devaH=god; somaH=the moon; cha=and; varuNaH=Varuna; cha=and; AjagAma=came; anuvAdaH Shalya to Yudhisthira: Thus when it was said by the best son of Angirasa, Brihaspati, the protector of the world, Kubera, the son of Surya- Yama and also the ancient god Soma and Varuna came there. shlokaH 28 te vai samAgamya mahendramUchur diShTyA tvAShTro nihatashchaiva vR^itraH . diShTyA cha tvA.n kushalinamakShataM cha pashyAmo vai nihatAri.n cha shakra .. 28..\\ padavibhaagaH te vai samAgamya mahendram UchuH diShTyA tvAShTraH nihataH cha eva vR^itraH . diShTyA cha tvA.n kushalinam akShataM cha pashyAmaH vai nihatAri.n cha shakra .. anvayaH te samAgamya vai mahendram UchuH. shakra diShTyA tvAShTraH vR^itraH nihataH cha eva. diShTyA cha tvA.n nihatAri.n kushalinam akShataM cha vai pashyAmaH. pratipadArthaH te=they; samAgamya=having come together; vai=certainly; mahendram=to Indra; UchuH=spoke; shakra=O Indra; diShTyA=fortunately; tvAShTraH=the son of tvashta; vR^itraH=Vritra; nihataH=was killed; cha=and; eva=also; diShTyA=fortunately; cha=and; tvA.n=to you; nihatAri.n=to the destroyer of enemies; kushalinam=well; akShataM=un-injured, un-hurt; cha=and; vai=certainly; pashyAmaH=we see; anuvAdaH Devas to Indra: They having come together spoke to Indra: "O Indra, fortunately Vritra, the son of Tvashta, was killed. And also fortunately, we see that you, the destroyer of enemies, are well and un-hurt. shlokaH 29 sa tAnyathAvatpratibhAShya shakraH sa~ncodayannahuShasyAntareNa . rAjA devAnAM nahuSho ghorarUpas tatra sAhya.n dIyatAM me bhavadbhiH .. 29..\\ padavibhaagaH saH tAn yathAvat pratibhAShya shakraH sa~ncodayan nahuShasya antareNa . rAjA devAnAM nahuShaH ghorarUpaH tatra sAhya.n dIyatAM me bhavadbhiH .. anvayaH saH shakraH tAn yathAvat pratibhAShya nahuShasya antareNa san~codayan devAnAM rAjA nahuShaH ghorarUpaH tatra me bhavadbhiH sAhya.n dIyatAM. pratipadArthaH saH=that; shakraH=Indra; tAn=them; yathAvat=properly; pratibhAShya=having addressed; nahuShasya=of Nahusha; antareNa=with regard to; san~codayan=urging, inciting; devAnAM=of the devas; rAjA=the king; nahuShaH=nahusha; ghorarUpaH=the terrible one; tatra=there; me=for me; bhavadbhiH=by you all; sAhya.n=help; dIyatAM=may it be given; anuvAdaH Indra having properly addressed those assembled there, inciting them with respect to Nahusha said "The king of devas, Nahusha is terrible. Please give me your help [to remove him]". shlokaH 30 te chAbruvannahuSho ghorarUpo dR^iShTIviShastasya bibhIma deva . tva.n chedrAjAnaM nahuShaM parAjayes tadvai vayaM bhAgamarhAma shakra .. 30..\\ padavibhaagaH te cha abruvan nahuShaH ghorarUpaH dR^iShTIviShaH tasya bibhImaH deva . tva.n chet rAjAnaM nahuShaM parAjayeH tat vai vayaM bhAgam arhAma shakra .. anvayaH te abruvan cha deva nahuShaH ghorarUpaH dR^iShTIviShaH. tasya bibhImaH. shakra tva.n rAjAnaM nahuShaM parAjayeH chet vai vayam tat bhAgam arhAma. pratipadArthaH te=they; abruvan=said; cha=and; deva=O lord; nahuShaH=Nahusha; ghorarUpaH=one with terrible form; dR^iShTI-viShaH=one who has poison in his vision tasya=of him; bibhImaH=we are scared shakra=O Indra; tva.n=you; rAjAnaM=king; nahuShaM=Nahusha; parAjayeH=you could defeat; chet=if; vai=certainly; vayam=we; tat=that; bhAgam=part; arhAma=we deserve; anuvAdaH Devas to Indra: And they said, "O Lord, Nahusha is terrible. His vision is poisonous. We are scared of him" "O Indra, if you could defeat King Nahusha, certainly we will be a part of that. shlokaH 31 indro.abravIdbhavatu bhavAnapAM patir yamaH kuberashcha mayAbhiShekam . samprApnuvantvadya sahaiva daivataiH ripu.n jayAma taM nahuShaM ghoradR^iShTim .. 31..\\ padavibhaagaH indraH abravIt bhavatu bhavAn apAM patiH yamaH kuberaH cha mayA abhiShekam . samprApnuvantu adya saha eva daivataiH ripu.n jayAmaH taM nahuShaM ghoradR^iShTim .. anvayaH indraH abravIt bhavatu. bhavAn apAM patiH yamaH kuberaH cha mayA abhiShekam. adya eva daivataiH saha samprApnuvantu. taM nahuSham ghoradR^iShTim ripu.n jayAmaH. pratipadArthaH indraH=Indra; abravIt=said; bhavatu=may it be so; bhavAn=you; apAM=of water; patiH=lord; yamaH=yama; kuberaH=kubera; cha=and; mayA=by me; abhiShekam=coronated adya=today; eva=only; daivataiH=along with the gods; saha=together; samprApnuvantu=should get there; taM=that; nahuSham=Nahusha; ghoradR^iShTim=the one with terrible vision; ripu.n=the enemy; jayAmaH=we defeat; anuvAdaH Indra said: May it be so. You the lord of water, Yama and Kubera will get the coronation along with me.Today itself along with the other gods we should meet with him. We can defeat the enemy Nahusha (the one with terrible vision) shlokaH 32 tataH shakra.n jvalano.apyAha bhAgaM prayachchha mahya.n tava sAhyaM kariShye . tamAha shakro bhavitAgne tavApi aindrAgnaH vai bhAga eko mahAkratau .. 32..\\ padavibhaagaH tataH shakra.n jvalanaH api Aha bhAgaM prayachchha mahya.n tava sAhyaM kariShye . tam Aha shakraH bhavitAgne tava api aindrAgnaH vai bhAgaH ekaH mahAkratau .. anvayaH tataH jvalanaH api shakra.n Aha. mahya.n bhAgaM prayachchha. tava sAhyaM kariShye. shakraH tam Aha. agne tava api mahAkratau aindra-AgnaH vai ekaH bhAgaH bhavitA. pratipadArthaH tataH=then; jvalanaH=Agni; api=also; shakra.n=Indra; Aha=said; mahya.n=for me; bhAgaM=part; prayachchha=please grant; tava=your; sAhyaM=help; kariShye=I will do; shakraH=Indra; tam=to him; Aha=said; agne=O Agni; tava=your; api=also mahAkratau=in the great sacrifice; aindra-AgnaH=belonging to Indra and Agni; vai=certainly; ekaH=one; bhAgaH=part; bhavitA=it will be; anuvAdaH Then Agni-deva also spoke to Indra "Please grant me a part. I will help you." Indra spoke to him "O Agni, in the great sacrifice, both your and my part will be one." shlokaH 33 eva.n sa~ncintya bhagavAnmahendraH pAkashAsanaH . kubera.n sarvayakShANA.n dhanAnAM cha prabhuM tathA .. 33..\\ padavibhaagaH eva.n sa~ncintya bhagavAn mahendraH pAkashAsanaH . kubera.n sarvayakShANA.n dhanAnAM cha prabhuM tathA .. anvayaH eva.n sa~ncintya bhagavAn mahendraH pAkashAsanaH cha sarvayakShANA.n dhanAnAM prabhuM kubera.n tathA. pratipadArthaH eva.n=Thus; sa~ncintya=having thought; bhagavAn=Lord; mahendraH=Indra; pAkashAsanaH=The slayer of asura pAka; cha=and; sarvayakShANA.n=of all the deities (yakshas) - kubera's servants; dhanAnAM=all kinds of wealth; prabhuM=the lord; kubera.n=Kubera; tathA=and also; anuvAdaH Thus having thought, Indra, the slayer of demon pAka, [said] to Kubera, the lord of all yakshas (kubera's servants) and all wealth and also [follows in the next] shlokaH 34 vaivasvataM pitR^INA.n cha varuNaM chApyapAM tathA . Adhipatya.n dadau shakraH satkR^itya varadastadA .. 34..\\ padavibhaagaH vaivasvataM pitR^INA.n cha varuNaM cha api apAM tathA . Adhipatya.n dadau shakraH satkR^itya varadaH tadA .. anvayaH tadA varadaH shakraH satkR^itya pitR^INA.n vaivasvataM cha apAM varuNaM tathA cha Adhipatya.n dadau. pratipadArthaH tadA=Then; varadaH=the giver of boons; shakraH=Indra; satkR^itya=having thought carefully; pitR^INA.n=of the deceased ancestors; vaivasvataM=Yama (son of Surya); cha=and; apAM=of the water; varuNaM=Varuna; tathA=and also; cha=and; Adhipatya.n=lordship; dadau=assigned; anuvAdaH Then, the giver of boons, Indra, having thought carefully, assigned lordship [ from previous - to Kubera over all wealth and yakshas] to Yama over all deceased ancestors and also to Varuna over water. =========================== END Section 16 ===========================