=========================================================== UDYOGAPARVAM =========================================================== Two versions of "The Mahabharata" were used for this transalation I) available from internet at http://www.hscc.net/mahabharata/txt/05.txt in Itrans format. II) Gita press edition =========================================================== Dr. Sarasvati Mohan, Vikram Santurkar - March 2005 =========================================================== The translation is organized as follows : Sloka - Sloka in original form. Padavibhaaga - Identification and separation of words from Sandhi. Anvaya - Sloka in prose order. Pratipadaartha - Meanings of each word in prose order Anuvaada - Transalation Certain compounds are explained in full detail. =========================================================== ================== Udyogaparvam - Section 18 ================== shalya uvAcha shlokaH 1 tataH shakraH stUyamAno gandharvApsarasA.n gaNaiH . airAvata.n samAruhya dvipendraM lakShaNairyutam .. 1..\\ padavibhAgaH tataH shakraH stUyamAnaH gandharvApsarasA.n gaNaiH . airAvata.n samAruhya dvipendraM lakShaNaiH yutam .. anvayaH tataH gandharvApsarasAM gaNaiH stUyamAnaH shakraH dvipendraM lakShaNaiH yutaM airAvataM samAruhya. pratipadArthaH tataH=then, therefore; gandharvApsarasAM=gandharva and apsaras; gaNaiH=groups; stUyamAnaH=being praised; shakraH=Indra; dvipendraM=lord of elephants; lakShaNaiH=with auspicious; yutaM=having; airAvataM=the elephant - vehicle of Indra; samAruhya=having mounted; anuvAdaH Shalya says: Then, Indra, being praised by groups of gandharvas and apsaras, having mounted Airavata , lord of elephants (who has auspicious qualities) (follows in the next) shlokaH 2 pAvakashcha mahAtejA maharShishcha bR^ihaspatiH . yamashcha varuNashchaiva kuberashcha dhaneshvaraH .. 2..\\ padavibhAgaH pAvakaH cha mahAtejAH maharShiH cha bR^ihaspatiH . yamaH cha varuNaH cha eva kuberaH cha dhaneshvaraH .. anvayaH mahAtejAH pAvakaH cha maharShiH bR^ihaspatiH cha yamaH varuNaH cha eva dhaneshvaraH kuberaH . pratipadArthaH mahAtejAH=the one with great brilliance; pAvakaH=Agni, lord of fire; cha=and; maharShiH=the great sage; bR^ihaspatiH=Bhrihaspati; cha=and; yamaH=Yama, lord of death; varuNaH=Varuna, lord of water; eva=and also; dhaneshvaraH=the lord of wealth; kuberaH=kubera; cha= and; anuvAdaH Shalya says: [follows from previous - Indra being praised by] Agni, the one with great brilliance, and the great sage, Brihaspati and Yama, Varuna and also the lord of wealth, Kubera. shlokaH 3 sarvairdevaiH parivR^itaH shakro vR^itraniShUdanaH . gandharvairapsarobhishcha yAtastribhuvanaM prabhuH .. 3..\\ padavibhAgaH sarvaiH devaiH parivR^itaH shakraH vR^itraniShUdanaH . gandharvaiH apsarobhiH cha yAtaH tribhuvanaM prabhuH .. anvayaH vR^itraniShUdanaH prabhuH shakraH sarvaiH devaiH gandharvaiH apsarobhiH cha parivR^itaH tribhuvanaM yAtaH. pratipadArthaH vR^itraniShUdanaH=The destroyer of Vritrasura; prabhuH=the lord; shakraH=Indra; sarvaiH=with all; devaiH=by the gods; gandharvaiH=by celestial musicians; apsarobhiH=with celestial beauties; cha=and; parivR^itaH=being surrounded; tribhuvanaM=the kingdom of gods; yAtaH=went anuvAdaH Shalya says: The destroyer of Vritrasura, the lord, Indra, being surrounded by gods, celestial musicians, celestial beauties went to the kingdom of gods. shlokaH 4 sa sametya mahendrANyA devarAjaH shatakratuH . mudA paramayA yuktaH pAlayAmAsa devarAT .. 4..\\ padavibhAgaH saH sametya mahendrANyA devarAjaH shatakratuH . mudA paramayA yuktaH pAlayAmAsa devarAT .. anvayaH saH devarAT shatakratuH devarAjaH mahendrANyA sametya paramayA mudA yuktaH pAlayAmAsa . pratipadArthaH saH=He; devarAT=the lord of devas; shatakratuH=Indra; devarAjaH=King of gods; mahendrANyA=with Indraani; sametya=having united; paramayA=with great; mudA=pleasure; yuktaH=having; pAlayAmAsa=protected, ruled; anuvAdaH Shalya says: Indra, the lord of devas, along with Indraani, having great pleasure protected the kingdom shlokaH 5 tataH sa bhagavA.nstatra a~NgirAH samadR^ishyata . atharvaveda-mantraishcha devendra.n samapUjayat .. 5..\\ padavibhAgaH tataH saH bhagavAn tatra a~NgirAH samadR^ishyata . atharvaveda-mantraiH cha devendra.n samapUjayat .. anvayaH tataH tatra bhagavAn a~NgirAH samadR^ishyata cha saH atharvaveda-mantraiH devendra.n samapUjayat . pratipadArthaH tataH=Then; tatra=there; bhagavAn=Lord; a~NgirAH=Sage Angirasa; samadR^ishyata=was seen; cha=and; saH=he; atharvaveda-mantraiH=with mantras from Atharvaveda; devendra.n=Indra; samapUjayat=praised, worshipped; anuvAdaH Then, there the great sage Angirasa was seen and with atharvaveda mantras he praised Indra. shlokaH 6 tatastu bhagavAnindraH prahR^iShTaH samapadyata . vara.n cha pradadau tasmai atharvA~Ngirase tadA .. 6..\\ padavibhAgaH tataH tu bhagavAn indraH prahR^iShTaH samapadyata vara.n cha pradadau tasmai atharvA~Ngirase tadA anyavaH tataH tu bhagavAn indraH prahR^iShTaH samapadyata cha tasmai atharvA~Ngirase tadA vara.n pradadau . pratipadArthaH tataH-then, therefore; tu=indeed; bhagavAn=lord; indraH=Indra; prahR^iShTaH=being pleased; samapadyata=approached; cha=and; tasmai=for him; atharvA~Ngirase=for Sage Angirasa [who knows Atharva-veda] tadA=then; vara.n=blessing, boon; pradadau=gave; anuvAdaH Then, Lord Indra indeed being pleased approached and then gave blessing to Sage Angirasa [who knows Atharva-veda] shlokaH 7 atharvA~NgirasaM nAma asminvede bhaviShyati . udAharaNametaddhi yaGYabhAga.n cha lapsyase .. 7..\\ padavibhAgaH atharvA~NgirasaM nAma asmin vede bhaviShyati . udAharaNam etat hi yaGYabhAga.n cha lapsyase . anvayaH asmin vede atharvA~NgirasaM nAma bhaviShyati . etat hi udAharaNam yaGYabhAga.n cha lapsyase . pratipadArthaH asmin=in this; vede=in veda; atharvA~NgirasaM=atharva-angirasa; nAma=name; bhaviShyati=will be; etat=this; hi=indeed; udAharaNam=illustration; yaGYabhAga.n=portion of yagna [sacrificial rite]; cha=and; lapsyase=you will recite anuvAdaH In this veda this section will be named Atharva-angirasa. Indeed, this will be recited as an example section for portion of sacrificial rite. shlokaH 8 eva.n sampUjya bhagavAnatharvA~Ngirasa.n tadA . vyasarjayanmahArAja devarAjaH shatakratuH .. 8..\\ padavibhAgaH eva.n sampUjya bhagavAn atharvA~Ngirasa.n tadA vyasarjayat mahArAja devarAjaH shatakratuH . anvayaH mahArAja eva.n bhagavAn atharvA~Ngirasa.n sampUjya tadA devarAjaH shatakratuH vyasarjayat . pratipadArthaH mahArAja=O great king; eva.n=thus; bhagavAn=Lord; devarAjaH=lord of devas; shatakratuH=Indra; atharvA~Ngirasa.n=Sage atharva-angirasa; sampUjya=having praised; tadA=then; vyasarjayat=left; anuvAdaH Shalya to Yudhisthira: O great king, thus, lord of devas,Indra having praised Sage Atharva-angirasa, then left; shlokaH 9 sampUjya sarvA.nstridashAnR^iShIMshchApi tapodhanAn . indraH pramudito rAjandharmeNApAlayatprajAH .. 9..\\ padavibhAgaH sampUjya sarvAn tridashAn R^iShIn cha api tapodhanAn indraH pramuditaH rAjan dharmeNa apAlayat prajAH . anvayaH rAjan sarvAn tridashAn R^iShIn tapodhanAn cha api sampUjya indraH pramuditaH dharmeNa prajAH apAlayat. pratipadArthaH rAjan=O king; sarvAn=All; tridashAn=gods; R^iShIn=sages; tapodhanAn=ascetics; cha=and; api=also; sampUjya=having worshipped; indraH=Indra; pramuditaH=being pleased; dharmeNa=with dharma; prajAH=subjects; apAlayat=ruled; anuvAdaH Shalya to Yudhisthira: O King, having worshipped all gods, sages, ascetics also, King Indra, being pleased, ruled the subjects with dharma; shlokaH 10 eva.n duHkhamanuprAptamindreNa saha bhAryayA . aGYAtavAsashcha kR^itaH shatrUNA.n vadhakA~NkShayA .. 10..\\ padavibhAgaH eva.n duHkham anuprAptam indreNa saha bhAryayA aGYAtavAsaH cha kR^itaH shatrUNAm vadhakA~NkShayA. anvayaH eva.n indreNa bhAryayA saha duHkham anuprAptam cha shatrUNAm vadhakA~NkShayA aGYAtavAsaH kR^itaH. pratipadArthaH eva.n=thus; indreNa=by Indra; bhAryayA-with wife; saha=together; duHkham=sadness; anuprAptam=obtained; cha=and; shatrUNAm=of enemies; vadhakA~NkShayA=by desire to kill; aGYAtavAsaH=remaining incognito; kR^itaH=was done; anuvAdaH Shalya to Yudhisthira: Thus Indra with his wife experienced difficulties, and was made to go into hiding with the desire to kill enemies. shlokaH 11 nAtra manyustvayA kAryo yatkliShTo.asi mahAvane . draupadyA saha rAjendra bhrAtR^ibhishcha mahAtmabhiH .. 11..\\ padavibhAgaH na atra manyuH tvayA kAryaH yat kliShTaH asi mahAvane . draupadyA saha rAjendra bhrAtR^ibhiH cha mahAtmabhiH .. anvayaH rAjendra mahAvane draupadyA saha mahAtmabhiH bhrAtR^ibhiH cha tvayA yat kliShTaH asi atra na manyuH kAryaH . pratipadArthaH rAjendra=O king; mahAvane=in the great forest; draupadyA=along with Draupadi; saha=together; mahAtmabhiH=along with great souled; bhrAtR^ibhiH=by brothers; cha=and; tvayA=by you; yat=whatever; kliShTaH=difficult; asi=it is; atra=here; na=not; manyuH=angry; kAryaH=should be done; anuvAdaH Shalya to Yudhisthira: O King, in the great forest, together with Draupadi, and with great souled brothers, whatever difficulties were experienced on that you should not get angry. shlokaH 12 eva.n tvamapi rAjendra rAjyaM prApsyasi bhArata . vR^itra.n hatvA yathA prAptaH shakraH kauravanandana .. 12..\\ padavibhAgaH eva.n tvam api rAjendra prApsyasi bhArata vR^itra.n hatvA yathA prAptaH shakraH kauravanandana . anvyaH rAjendra bhArata kauravanandana eva.n tvam api prApsyasi yathA vR^itra.n hatvA shakraH prAptaH. pratipadArhtaH rAjendra=O King; bhArata=O son of bhArat; kauravanandana=O pleaser of the kuru clan; eva.n=thus; tvam=you; api=also; prApsyasi=will obtain; yathA=just as; vR^itra.n=VritrAsura; hatvA=having killed; shakraH=Lord Indra; prAptaH=obtained; anuvAdaH Shalya to Yudhisthira: O king, O scion of bhArat, O best of the kuru clan, you also will obtain (the kingdom) just as Lord Indra obtained having killed VritrAsura. shlokaH 13 durAchArashcha nahuSho brahmadviTpApachetanaH . agastyashApAbhihato vinaShTaH shAshvatI.n samAH .. 13..\\ padavibhAgaH durAchAraH cha nahuShaH brahmadviT pApachetanaH . agastyashApAbhihataH vinaShTaH shAshvatI.n samAH .. anvayaH brahmadviT durAchAraH nahuShaH pApachetanaH cha agastyashApAbhihataH vinaShTaH shAshvatI.n samAH pratipadArthaH brahmadviT=hater of brahman (the gods); durAchAraH=one who does not follow scriptures; nahuShaH=King Nahusha; pApachetanaH=one who has sinful behaviour; cha=and; agastyashApAbhihataH=hit by the curse of Sage agastya; vinaShTaH=was destroyed; shAshvatI.n=eternal, perpetual; samAH=years; anuvAdaH Shalya to Yudhisthira: O lord, the adharmic, god-hater, Nahusha, hit by the curse of Sage Agastya, was destroyed for eternal years. shlokaH 14 eva.n tava durAtmAnaH shatravaH shatrusUdana . kShipraM nAsha.n gamiShyanti karNaduryodhanAdayaH .. 14..\\ padavibhAgaH eva.n tava durAtmAnaH shatravaH shatrusUdana. kShipraM nAsha.n gamiShyanti karNaduryodhanAdayaH. anvayaH shatrusUdana eva.n tava durAtmAnaH shatravaH karNaduryodhanAdayaH kShipraM nAsha.n gamiShyanti . pratipadArthaH shatrusUdana=O slayer of enemies; eva.n=thus; tava=your; durAtmAnaH=evil-souled; shatravaH=enemies; karNaduryodhanAdayaH=Karna-Duryodhana etc. kShipraM=quickly; nAsha.n=destroyed; gamiShyanti=will go; anuvAdaH Shalya to Yudhisthira: O slayer of enemies, thus your evil-souled enemies, beginning with Karna, Duryodhana and others, will quickly get destroyed. shlokaH 15 ataH sAgaraparyantAM bhokShyase medinImimAm . bhrAtR^ibhiH sahito vIra draupadyA cha sahAnayA .. 15..\\ padavibhAgaH ataH sAgaraparyantAM bhokShyase medinIm imAm bhrAtR^ibhiH sahitaH vIra draupadyA cha saha anayA . anvayaH vIra ataH bhrAtR^ibhiH sahitaH anayA draupadyA cha saha sAgaraparyantAM imAm medinIm bhokShyase . pratipadArthaH vIra=O hero; ataH=therefore; bhrAtR^ibhiH=with your brothers; sahitaH=together; anayA=with her; draupadyA=with Draupadi; cha=and; saha=together with; sAgaraparyantAM=upto the edge of the ocean; imAm=this; medinIm=the earth; bhokShyase=you will enjoy; anuvAdaH Shalya to Yudhisthira: O great one, then along with your brothers and with Draupadi you will enjoy this earth to the edge of the ocean. shlokaH 16 upAkhyAnamida.n shakravijayaM vedasaMmitam . rAGYA vyUDheShvanIkeShu shrotavya.n jayamichchhatA .. 16..\\ padavibhAgaH upAkhyAnam ida.n shakravijayaM vedasaMmitam rAGYA vyUDheShu anIkeShu shrotavya.n jayam ichchhatA anvayaH vyUDheShu anIkeShu jayam ichchhatA rAGYA ida.n upAkhyAnam shakravijayam vedasaMmitam shrotavya.n . pratipadArthaH vyUDheShu=arranged in order; anIkeShu=battle group, army; jayam=victory; ichchhatA=by those wishing; rAGYA=by the king; ida.n=this; upAkhyAnam=this narration; shakra-vijayaM=victory of Indra; veda-saMmitam=equal to vedas; shrotavya.n=should be listened; anuvAdaH Shalya to Yudhisthira: O lord, when the opposing army is arrayed in order, then by the king wishing victory, this narration of "Indra's victory" equal to the vedas should be listened . shlokaH 17 tasmAtsaMshrAvayAmi tvA.n vijaya.n jayatAM vara . sa.nstUyamAnA vardhante mahAtmAno yudhiShThira .. 17..\\ padavibhAgaH tasmAt saMshrAvayAmi tvA.n vijaya.n jayatAM vara . sa.nstUyamAnAH vardhante mahAtmAnaH yudhiShThira . anvayaH yudhiShThira tasmAt jayatAM vara tvA.n vijaya.n saMshrAvayAmi . sa.nstUyamAnAH mahAtmAnaH vardhante . pratipadArthaH yudhiShThira=O Yudhishitira; tasmAt=therefore; jayatAM vara =the best of victorious ones saMshrAvayAmi=I am narrating; tvA.n=to you; vijaya.n=victory; sa.nstUyamAnAH=the ones being praised; mahAtmAnaH=great souls; vardhante=will grow in strength; anuvAdaH O YudhiShThira, the best of victorious ones, therefore I am reciting this for your victory. The great souls being praised will grow in strength. shlokaH 18 kShatriyANAmabhAvo.aya.n yudhiShThira mahAtmanAm . duryodhanAparAdhena bhImArjunabalena cha .. 18..\\ padavibhAgaH kShatriyANAm abhAvaH aya.n yudhiShThira mahAtmanAm . duryodhanAparAdhena bhImArjunabalena cha . anvayaH yudhiShThira bhImArjunabalena duryodhanAparAdhena cha mahAtmanAm kShatriyANAm abhAvaH aya.n . pratipadArthaH yudhiShThira=O Yudhishthira; bhImArjunabalena=by the strength of Bhima and Arjuna; duryodhanAparAdhena=by the mistakes of duryodhana; cha=and; mahAtmanAm=of great souls; kShatriyANAm=of warriors; abhAvaH=annhilation; aya.n=this is; anuvAdaH Shalya to Yudhishthira: O Yudhishthira, by the strength of Bhima and Arjuna and by the mistakes of Duryodhana, this is the annihilation of great souled warriors. shlokaH 19 AkhyAnamindravijaya.n ya idaM niyataH paThet . dhUtapApmA jitasvargaH sa pretyeha cha modate .. 19..\\ padavibhAgaH AkhyAnam indravijaya.n idaM niyataH paThet . dhUtapApmA jitasvargaH saH pretya iha cha modate . anvayaH idaM indravijaya.n AkhyAnam niyataH paThet saH dhUtapApmA jitasvargaH pretya iha cha modate . pratipadAthaH idaM=this; indra-vijaya.n=Indra's victory; AkhyAnam=narration; niyataH=being subdued,disciplined ; paThet=should read; saH=he; dhUtapApmA=one who is free from sins; jitasvargaH=accquires the heavens; pretya=having departed; iha=here; cha=and modate=is joyful,will enjoy; anuvAdaH Shalya to YudhiShtira: This "Indra's victory" narration, being subdued whoever reads, he becomes free from sins, accquires the heavens, having departed from here is joyful. shlokaH 20 na chArijaM bhaya.n tasya na chAputro bhavennaraH . nApadaM prApnuyAt kA.nchiddIrghamAyushcha vindati . sarvatra jayamApnoti na kadAchit parAjayam .. 20..\\ padavibhAgaH na cha arijaM bhaya.n tasya na cha aputraH bhavet naraH . na ApadaM prApnuyAt kA.nchit dIrghaM AyuH cha vindati . sarvatra jayam Apnoti na kadAchit parAjayam .. anvayaH tasya cha na arijaM bhaya.n cha naraH aputraH na bhavet. kA.nchit ApadaM na prApnuyAt cha dIrghaM AyuH vindati. sarvatra jayam Apnoti kadAchit na parAjayam .. pratipadArthaH tasya=his; cha=and; na=not; arijaM=caused by enemy; bhaya.n=fear; cha=and; naraH=a man; aputraH=without children; na=not; bhavet=should be; kA.nchit=any; ApadaM=obstacles; na=not; prApnuyAt=should get; cha=and; dIrghaM=long; AyuH=life; vindati=gets; sarvatra=everywhere; jayam=victory; Apnoti=obtains; kadAchit=any time; na=not; parAjayam=loss/defeat; anuvAdaH Shalya to Yudhishtira: [To the one that listens to the narration], for him, there is no fear of enemy, a man would not be without children, he would not get even a few obstacles, and would have long life. He will always be victorious and not suffer even a little defeat. shlokaH 21 evamAshvAsito rAjA shalyena bharatarShabha . pUjayAmAsa vidhivachchhalya.n dharmabhR^itA.n varaH .. 21..\\ padavibhAgaH evam AshvAsitaH rAjA shalyena bharatarShabha . pUjayAmAsa vidhivat shalya.n dharmabhR^itA.n varaH . anvayaH bharatarShabha evam rAjA shalyena AshvAsitaH dharmabhR^itA.n varaH vidhivat shalya.n pUjayAmAsa . pratipadArthaH bharatarShabha=O great one of bhArat's clan; evaM=thus; rAjA=king shalyena=by Shalya; AshvAsitaH=being encouraged, assured; dharmabhR^itA.n=of the souls filled with Dharma; varaH=the best one; vidhivat=resembling a command, following the scriptures; shalya.n=to Shalya; pUjayAmAsa=worshipped; anuvAdaH Vaishampayana to Janamejaya: O great one of Bharata's clan, thus the king (Yudhisthira) being assured by Shalya, being the best of the souls filled with Dharma, Yudhisthira worshipped Shalya as per the scriptures. shlokaH 22 shrutvA shalyasya vachana.n kuntIputro yudhiShThiraH . pratyuvAcha mahAbAhurmadrarAjamida.n vachaH .. 22..\\ padavibhAgaH shrutvA shalyasya vachana.n kuntIputraH yudhiShThiraH . pratyuvAcha mahAbAhuH madrarAjam idam vachaH .. anvayaH kuntIputraH mahAbAhuH yudhiShThiraH shalyasya vachana.n shrutvA madrarAjam idam vachaH pratyuvAcha pratipadArthaH kuntIputraH=the son of Kunti; mahAbAhuH=the one with powerful arms; yudhiShThiraH=YudhiShThira; shalyasya=of King Shalya; vachana.n=words; shrutvA=having heard; madrarAjam=the ruler of the Kingdom Madra; idam=these; vachaH=words; pratyuvAcha=spoke; anuvAdaH Vaishampayana says: The son of Kunti, the one with powerful arms, YudhiSthira, having heard Shalya's words, replied these words to the ruler of Madra. shlokAH 23 bhavAnkarNasya sArathya.n kariShyati na saMshayaH . tatra tejovadhaH kAryaH karNasya mama sa.nstavaiH .. 23..\\ padavibhAgaH bhavAn karNasya sArathya.n kariShyati na saMshayaH . tatra tejovadhaH kAryaH karNasya mama sa.nstavaiH . anvayaH bhavAn karNasya sArathya.n kariShyati na saMshayaH. tatra karNasya tejovadhaH kAryaH mama sa.nstavaiH . pratipadArthaH bhavAn=you are; karNasya=of Karna; sArathya.n=charioteering; kariShyati=will do; na=no; saMshayaH=doubt; tatra=there; karNasya=of Karna; tejovadhaH=killing of brilliance, powers; kAryaH=should be done; mama=my; sa.nstavaiH=by praising anuvAdaH YudiShtihira to Shalya: You will be charioteering Karna, in that there is no doubt. There, the action of reducing Karna's strength [during battle with Arjuna] should be done by praising me. shlokaH 24 evametatkariShyAmi yathA mA.n samprabhAShase . yachchAnyadapi shakShyAmi tatkariShyAmyaha.n tava .. 24..\\ padavibhAgaH evam etat kariShyAmi yathA mA.n samprabhAShase . yat cha anyat api shakShyAmi tat kariShyAmi aha.n tava .. anvayaH yathA mA.n samprabhAShase evam etat kariShyAmi yat cha anyat api shakShyAmi tat tava aha.n kariShyAmi . pratipadArthaH yathA=just as; mA.n=me; samprabhAShase=you say; evam=thus; etat=that; kariShyAmi=will do; yat=whatever; cha=and; anyat=other; api=also; shakShyAmi=I can do; tat=that; tava=for you; aha.n=I; kariShyAmi=I will do; anuvAdaH Shalya to YudhiShthira: Just as you say, I will do that. And whatever else also that I can do for you, that I will do. shlokaH 25 tata Amantrya kaunteyA~nshalyo madrAdhipastadA . jagAma sabalaH shrImAnduryodhanamarindama .. 25..\\ padavibhAgaH tataH Amantrya kaunteyAn shalyaH madrAdhipaH tadA. jagAma sabalaH shrImAn duryodhanam arindama .. anvayaH arindama tataH kaunteyAn Amantrya tadA sabalaH madrAdhipaH shalyaH shrImAn duryodhanam jagAma . pratipadArthaH arindama=O subduer of enemies; tataH=then; kaunteyAn=the sons of Kunti; Amantrya=having shown respect; tadA=then; sabalaH=with kinsmen; madrAdhipaH=the Lord of Madra; shalyaH=King Shalya; shrImAn=one who is well-established; duryodhanam=to Duryodhana; jagAma=went; anuvAdaH Vaishampayana to Janamejaya: O subduer of enemies, then the Lord of Madra, King Shalya,(the one who is well-established), having paid respect to the sons of Kunti, with his kinsmen went to meet Duryodhana. =========================== END Section 18 ===========================