=========================================================== UDYOGAPARVAM =========================================================== Two versions of "The Mahabharata" were used for this transalation I) available from internet at http://www.hscc.net/mahabharata/txt/05.txt in Itrans format. II) Gita press edition =========================================================== Dr. Sarasvati Mohan, Vikram Santurkar - February 2001 =========================================================== The transalation is organized as follows : Sloka - Sloka in original form. Padavibhaaga - Identification and separation of words from Sandhi. Anvaya - Sloka in prose order. Pratipadaartha - Meanings of each word in prose order Anuvaada - Transalation Certain compounds are explained in full detail. =========================================================== ================== Udyogaparvam - Section 7 ================== vaishampAyana uvacha Vaishampayana speaks shlokaH 1 gate dvAravatI.n kR^iShNe baladeve cha mAdhave . saha vR^iShNyandhakaiH sarvairbhojaishcha shatashastathA .. 1..\\ padavibhaagaH gate dvAravatI.n kR^iShNe baladeve cha mAdhave. saha vR^iShNyandhakaiH sarvaiH bhojaiH cha shatashaH tathA . anvayaH gate kR^iShNe baladeve cha mAdhave dvAravatI.n sarvaiH bhojaiH vR^iShNyandhakaiH saha cha shatashaH tathA. pratipadaarthaH gate=went; kR^iShNe=Krishna; baladeve=Balarama; cha=and; mAdhave=Krishna; dvAravatI.n=To Dwarvati; sarvaiH=with all; bhojaiH=with kings of Bhoja clan; vR^iShNyandhakaiH=with kings of Vrishniandhaka clan; saha=together with; cha=and; shatashaH=hundreds; tathA=in that way; anuvaadaH When Krishna,Balarama along with the kings of Bhoja clan, Vrishniandhanka clan and hundreds others went to Dwaravati(Dwaraka). shlokaH 2 sarvamAgamayAmAsa pANDavAnA.n vicheShTitam . dhR^itarAShTrAtmajo rAjA dUtaiH praNihitaishcharaiH .. 2..\\ padavibhaagaH sarvam AgamayAmAsa pANDavAnA.n vicheShTitam . dhR^itarAShTrAtmajaH rAjA dUtaiH praNihitaiH charaiH .. anvayaH rAjA dhR^itarAShTrAtmajaH dUtaiH praNihitaiH charaiH pANDavAnA.n vicheShTitam sarvam AgamayAmAsa. pratipadaarthaH rAjA=King; dhR^itarAShTrAtmajaH=Duryodhana; dUtaiH=by the messengers; praNihitaiH=by their observing,spying; charaiH=by their movements; pANDavAnA.n=of the Pandavas; vicheShTitam=efforts,activities; sarvam=all; AgamayAmAsa=made it to come. anuvaadaH (Following from previous, after Krishna and others had left for Dwaraka) Then King Duryodhana was clear about the activities of the Pandavas, by the spying movements of his messengers. shlokaH 3 sa shrutvA mAdhava.n yAntaM sadashvairanilopamaiH . balena nAtimahatA dvArakAmabhyayAtpurIm .. 3..\\ padavibhaagaH saH shrutvA mAdhava.n yAntaM sadashvaiH anilopamaiH . balena na atimahatA dvArakAm abhyayAt purIm . anvayaH saH mAdhava.n yAntaM shrutvA sadashvaiH anilopamaiH na atimahatA balena dvArakAm purIm abhyayAt. pratipadaarthaH saH=He(Duryodhana); mAdhava.n=Sri Krishna's; yAntaM=travelled; shrutvA=after hearing; sadashvaiH=with good horses; anilopamaiH=just like the wind; na=not; atimahatA=great; balena=force; dvArakAm=Dwaraka; purIm=city; abhyayAt=went; anuvaadaH He (Duryodhana), after hearing that Krishna had journeyed, went to Dwaraka city with horses, which are as fast as the wind, and a small armed force. shlokaH 4 tameva divasa.n chApi kaunteyaH pANDunandanaH . AnartanagarI.n ramyA.n jagAmAshu dhana~njayaH .. 4..\\ padavibhaagaH tam eva divasa.n cha api kaunteyaH pANDunandanaH . AnartanagarI.n ramyA.n jagAma Ashu dhana~njayaH .. anvayaH kaunteyaH pANDunandanaH dhana~njayaH cha api tam divasa.n eva ramyA.n AnartanagarI.n Ashu jagAma. pratipadaarthaH kaunteyaH=son of Kunti; pANDunandanaH=son of Pandu; dhana~njayaH=Arjuna; cha=and; api=also; tam=that; divasa.n=day; eva=itself; ramyA.n=pleasing; AnartanagarI.n=Dvaraka; Ashu=quickly; jagAma=went; anuvaadaH The Pandava prince Arjuna also on that day itself quickly went to the pleasing city Dvaraka. shlokaH 5 tau yAtvA puruShavyAghrau dvArakA.n kurunandanau . supta.n dadR^ishatuH kR^iShNa.n shayAnaM chopajagmatuH .. 5..\\ padavibhaagaH tau yAtvA puruShavyAghrau dvArakA.n kurunandanau . supta.n dadR^ishatuH kR^iShNa.n shayAnaM cha upajagmatuH . anvayaH tau puruShavyAghrau kurunandanau dvArakA.n yAtvA supta.n kR^iShNa.n dadR^ishatuH shayAnaM cha upajagmatuH. pratipadaarthaH tau=The two; puruShavyAghrau=great warriors; kurunandanau=princes of Kuru clan; dvArakA.n=Dvaraka; yAtvA=after reaching; supta.n=sleeping; kR^iShNa.n=Krishna; dadR^ishatuH=saw; shayAnaM=resting; cha=and; upajagmatuH=went near; anuvaadaH The two great warrirors, princes of Kuru clan, after reaching Dvaraka, saw the sleeping Krishna and went near him; shlokaH 6 tataH shayAne govinde pravivesha suyodhanaH . uchchhIrShatashcha kR^iShNasya niShasAda varAsane .. 6..\\ padavibhaagaH tataH shayAne govinde pravivesha suyodhanaH . uchchhIrShataH cha kR^iShNasya niShasAda varAsane . anvayaH tataH shayAne govinde suyodhanaH pravivesha uchchhIrShataH cha kR^iShNasya varAsane niShasAda. pratipadaarthaH tataH=Then; shayAne=sleeping; govinde=Govinda; suyodhanaH=Duryodhana; pravivesha=entered; uchchhIrShataH=went toward; cha=and; kR^iShNasya=Krishna's; varAsane=best seat; niShasAda=sat down; anuvaadaH Then, when Krishna was sleeping, Duryodhana entered (the room), went toward Krishna and sat down on the best seat shlokaH 7 tataH kirITI tasyAnupravivesha mahAmanAH . pashchAchchaiva sa kR^iShNasya prahvo.atiShThatkR^itA~njaliH .. 7..\\ padavibhaagaH tataH kirITI tasya anu-pravivesha mahAmanAH . pashchAt cha eva saH kR^iShNasya prahvaH atiShThat kR^itA~njaliH. anvayaH tataH mahAmanAH kirITI tasya anu-pravivesha pashchAt eva saH kR^iShNasya kR^itA~njaliH prahvaH atiShThat. pratipadaarthaH tataH=then; mahAmanAH=the great prince; kirITI=one who wears the crown (name for Arjuna); tasya=of his; anu=following him; pravivesha=entered (following Duryodhana); pashchAt=after that; eva=only; saH=he; kR^iShNasya=of Krishna; kR^itA~njaliH=folding hands together in salutation; prahvaH atiShThat=stood bowing humbly. anuvaadaH Then the great prince, Arjuna, entered following Duryodhana, and after that stood bowing humbly with his hands folded in salutation to Krishna. shlokaH 8 pratibuddhaH sa vArShNeyo dadarshAgre kirITinam . sa tayoH svAgata.n kR^itvA yathArthaM pratipUjya cha . tadAgamanaja.n hetuM paprachchha madhusUdanaH .. 8..\\ padavibhaagaH pratibuddhaH saH vArShNeyaH dadarsha agre kirITinam. saH tayoH svAgata.n kR^itvA yathArthaM pratipUjya cha . tat-Agamanaja.n hetuM paprachchha madhusUdanaH . anvayaH saH vArShNeyaH pratibuddhaH kirITinam agre dadarsha. saH tayoH svAgata.n kR^itvA yathArthaM pratipUjya cha madhusUdanaH tat-Agamanaja.n hetuM paprachchha. pratipadaarthaH saH=He; vArShNeyaH=Krishna; pratibuddhaH=awakened; kirITinam=Arjuna; agre=in front; dadarsha=saw; saH=He; tayoH=of them(2); svAgata.n=welcome; kR^itvA=after doing; yathArthaM=suitably, correctly; pratipUjya=showing respect; cha=and; madhusUdanaH=Krishna; tat-Agamanaja.n=their coming over; hetuM=cause; paprachchha=asked.; anuvaadaH Then Krishna awakened and saw Arjuna in front of him. He welcomed the two princes and suitably exchanged courtesies. Then Krishna asked them the reason for their arrival. shlokaH 9 tato duryodhanaH kR^iShNamuvAcha prahasanniva . vigrahe.asminbhavAnsAhyaM mama dAtumihArhati .. 9..\\ padavibhaagaH tataH duryodhanaH kR^iShNam uvAcha prahasan iva . vigrahe asmin bhavAn sAhyaM mama dAtum iha arhati . anvayaH tataH duryodhanaH prahasan iva kR^iShNam uvAcha. asmin vigrahe bhavAn iha mama sAhyaM dAtum arhati. pratipadaarthaH tataH=Then; duryodhanaH=Duryodhana; prahasan=smiling; iva=just like; kR^iShNam=to Krishna; uvAcha=said; asmin=In this; vigrahe=war; bhavAn=You; iha=here; mama=of me; sAhyaM=help; dAtum=to give; arhati=deserve. anuvaadaH Duryodhana similingly said to Krishna. In this war, you need to give me assistance. shlokaH 10 sama.n hi bhavataH sakhyaM mayi chaivArjune.api cha . tathA sambandhaka.n tulyamasmAkaM tvayi mAdhava .. 10..\\ padavibhaagaH sama.n hi bhavataH sakhyaM mayi cha eva arjune api cha . tathA sambandhaka.n tulyam asmAkaM tvayi mAdhava. anvayaH bhavataH sakhyaM hi mayi cha arjune api cha sama.n eva. tathA (he) mAdhava tvayi asmAkaM sambandhaka.n tulyam. pratipadaarthaH bhavataH=Your; sakhyaM=friendship; hi=indeed; mayi=in me; cha=and; arjune=in Arjuna; api=also; cha=and; sama.n=equal; eva=only; tathA=Therefore; (he)=O mAdhava=Krishna; tvayi=in you; asmAkaM=of us; sambandhaka.n=relationship; tulyam=balanced. anuvaadaH Duryodhana says: Your friendship indeed with me and Arjuna is certainly equal. Therefore O Krishna our relationship with you is the same. shlokaH 11 aha.n chAbhigataH pUrvaM tvAmadya madhusUdana . pUrva.n chAbhigata.n santo bhajante pUrvasAriNaH .. 11..\\ padavibhaagaH aha.n cha abhigataH pUrvaM tvAm adya madhusUdana . pUrva.n cha abhigata.n santaH bhajante pUrvasAriNaH . anvayaH madhusUdana aha.n cha tvAm adya pUrvaM abhigataH. pUrva.n abhigata.n cha santaH pUrvasAriNaH bhajante. pratipadaarthaH madhusUdana= O Krishna; aha.n=I; cha=and; tvAm=to you; adya=today; pUrvaM=before; abhigataH=arrived. pUrva.n=before; abhigata.n=arrived; cha=and; santaH=good persons; pUrvasAriNaH=Those who came earlier; bhajante=serve. anuvaadaH Duryodhana says: O Krishna I arrived earlier today at your place. And having arrived earlier the good persons (host) serves the one who came first. shlokaH 12 tva.n cha shreShThatamo loke satAmadya janArdana . satata.n saMmatashchaiva sadvR^ittamanupAlaya .. 12..\\ padavibhaagaH tva.n cha shreShThatamaH loke satAm adya janArdana . satata.n saMmataH cha eva sadvR^ittam anupAlaya . anvayaH janArdana tva.n cha adya loke satAm shreShThatamaH. satata.n saMmataH cha eva sadvR^ittam anupAlaya. pratipadaarthaH janArdana=O Janardhana; tva.n=You; cha=and; adya=today; loke=in the world; satAm=of virtuous people; shreShThatamaH=the best; satata.n=always; saMmataH=highly respected; cha=and; eva=also; sadvR^ittam=good conduct; anupAlaya=follow; anuvaadaH Duryodhana says: O Janardhana, and you are today considered the best of virtuous people in the world. Always highly respected and you follow good conduct. kR^iShNa uvAcha Krishna speaks shlokaH 13 bhavAnabhigataH pUrvamatra me nAsti saMshayaH . dR^iShTastu prathama.n rAjanmayA pArtho dhana~njayaH .. 13..\\ padavibhaagaH bhavAn abhigataH pUrvam atra me na asti saMshayaH . dR^iShTaH tu prathama.n rAjan mayA pArthaH dhana~njayaH . anvayaH rAjan bhavAn atra pUrvam abhigataH me na asti saMshayaH pArthaH dhana~njayaH tu prathama.n mayA dR^iShTaH. pratipadaarthaH rAjan=O Raja; bhavAn=You; atra=here; pUrvam=earlier; abhigataH=came; me=for me; na=no; asti=is; saMshayaH=doubt; pArthaH=prince, son of Prtha; dhana~njayaH=Arjuna; tu=indeed; prathama.n=first; mayA=by me; dR^iShTaH=seen; anuvaadaH Krishna says: O Raja(Duryodhana), there is no doubt (for me) that you came here earlier. (but) Arjuna, the prince, indeed was seen by me first. shlokaH 14 tava pUrvAbhigamanAtpUrva.n chApyasya darshanAt . sAhAyyamubhayoreva kariShyAmi suyodhana .. 14..\\ padavibhaagaH tava pUrvAbhigamanAt pUrva.n cha api asya darshanAt . sAhAyyam ubhayoH eva kariShyAmi suyodhana . anvayaH suyodhana tava pUrvAbhigamanAt pUrva.n cha api asya darshanAt sAhAyyam ubhayoH eva kariShyAmi pratipadaarthaH suyodhana=O Duryodhana; tava=Your; pUrvAbhigamanAt=due to earlier arrival; pUrva.n=before; cha=and; api=also; asya=of his; darshanAt=due to seeing; sAhAyyam=help; ubhayoH=of both; eva=only; kariShyAmi=will do; anuvaadaH Krishna says: O Duryodhana, because your arrival was earlier, and because I saw Arjuna first, I will help both shlokaH 15 pravAraNa.n tu bAlAnAM pUrvaM kAryamiti shrutiH . tasmAtpravAraNaM pUrvamarhaH pArtho dhana~njayaH .. 15..\\ padavibhaagaH pravAraNa.n tu bAlAnAM pUrvaM kAryam iti shrutiH . tasmAt pravAraNaM pUrvam arhaH pArthaH dhana~njayaH . anvayaH bAlAnAM pravAraNa.n tu pUrvaM kAryam iti shrutiH. tasmAt pUrvam pravAraNaM arhaH pArthaH dhana~njayaH. pratipadaarthaH bAlAnAM=Of children; pravAraNa.n=priority, satisfying; tu=indeed; pUrvaM=first; kAryam=must be done iti=thus; shrutiH=say the scriptures; tasmAt=from that; pUrvam=first; pravAraNaM=priority; arhaH=worthy,deserving. pArthaH=son of Kunti; dhana~njayaH=Arjuna; anuvaadaH Krishna says: according to scriptures, the priority of children should be done first. Thus from that, the son of Prtha, Arjuna deserves the priority. shlokaH 16 matsa.nhananatulyAnA.n gopAnAmarbudaM mahat . nArAyaNA iti khyAtAH sarve sa~NgrAmayodhinaH .. 16..\\ padavibhaagaH matsa.nhananatulyAnA.n gopAnAm arbudaM mahat . nArAyaNAH iti khyAtAH sarve sa~NgrAmayodhinaH . anvayaH matsa.nhananatulyAnA.n gopAnAm mahat arbudaM (asti) nArAyaNAH iti khyAtAH sarve sa~NgrAmayodhinaH . pratipadaarthaH matsa.nhananatulyAnA.n=of equal strength to me; gopAnAm=of cowherds; mahat=great; arbudaM=one hundred million in number; (asti)=is nArAyaNAH=Narayana; iti=thus; khyAtAH=known as; sarve=all; sa~NgrAmayodhinaH=warriors that are ready for battle anuvaadaH Krishna says: There are one hundred million cowherds equal in strength to me. They are known as "Narayana" and are all warriors ready for battle. shlokaH 17 te vA yudhi durAdharShA bhavantvekasya sainikAH . ayudhyamAnaH sa~NgrAme nyastashastro.ahamekataH .. 17..\\ padavibhaagaH te vA yudhi durAdharShAH bhavantu ekasya sainikAH . ayudhyamAnaH sa~NgrAme nyastashastraH aham ekataH . anvayaH yudhi ekasya te durAdharShAH sainikAH bhavantu vA sa~NgrAme ekataH aham ayudhyamAnaH nyastashastraH . pratipadaarthaH yudhi=in the battlefield; ekasya=of one side; te=They; durAdharShAH=unassailable, hard to be attacked; sainikAH=army; bhavantu=should be; vA=or; sa~NgrAme=in the battle; ekataH=on one or the other side; aham=I; ayudhyamAnaH=not fighting; nyastashastraH=lay down the arms, without weapons; anuvaadaH Krishna gives a choice: On one side in the battlefield, it will be the unassailable army, or the other side in the battle it will be myself without arms and not fighting. shlokaH 18 AbhyAmanyataraM pArtha yatte hR^idyataraM matam . tadvR^iNItAM bhavAnagre pravAryastva.n hi dharmataH .. 18..\\ padavibhaagaH AbhyAm anyataraM pArtha yat te hR^idyataraM matam . tat vR^iNItAM bhavAn agre pravAryaH tva.n hi dharmataH . anvayaH pArtha AbhyAm anyataraM yat te hR^idyataraM matam tat bhavAn agre vR^iNItAM. tva.n hi dharmataH pravAryaH. pratipadaarthaH pArtha=O Partha, Arjuna; AbhyAm=of these two; anyataraM=one of them; yat=what; te=your; hR^idyataraM=dear to heart; matam=believed; tat=that; bhavAn=you; vR^iNItAM=take; agre=first, in front; tva.n=you; hi=indeed; dharmataH=by Dharma; pravAryaH=first, prior; anuvaadaH Krishna says: O Partha, take one of these two things (either Krishna or the army), what is dear to your heart, since by dharma you are entitled to pick first. shlokaH 19 evamuktastu kR^iShNena kuntIputro dhana~njayaH . ayudhyamAna.n sa~NgrAme varayAmAsa keshavam .. 19..\\ padavibhaagaH evam uktaH tu kR^iShNena kuntIputraH dhana~njayaH . ayudhyamAna.n sa~NgrAme varayAmAsa keshavam . anvayaH evam tu kR^iShNena uktaH kuntIputraH dhana~njayaH sa~NgrAme ayudhyamAna.n keshavam varayAmAsa. pratipadaarthaH evam=Thus; tu=indeed; kR^iShNena=by Krishna; uktaH=said, spoken; kuntIputraH=son of Kunti; dhana~njayaH=Arjuna; sa~NgrAme=in the battlefield; ayudhyamAna.n=not fighting; keshavam=Krishna; varayAmAsa=selected,choose; anuvaadaH Vaishampayana says: Indeed after Krishna had spoken thus, Arjuna (the son of Kunti) selected Krishna,who would not be fighting in the battlefield. shlokaH 20 sahasrANA.n sahasra.n tu yodhAnAM prApya bhArata . kR^iShNa.n chApahR^ita.n GYAtvA samprApa paramAM mudam .. 20..\\ padavibhaagaH sahasrANA.n sahasra.n tu yodhAnAM prApya bhArata . kR^iShNa.n cha apahR^ita.n GYAtvA samprApa paramAM mudam . anvayaH bhArata sahasrANA.n yodhAnAM tu sahasra.n prApya cha kR^iShNa.n apahR^ita.n GYAtvA samprApa paramAM mudam. pratipadaarthaH bhArata=O King; sahasrANA.n=Thousands; yodhAnAM=warrirors; tu=indeed; sahasra.n=thousands; prApya=after obtaining; cha=and; kR^iShNa.n=Krishna; apahR^ita.n=losing; GYAtvA=after knowing that; samprApa=obtained; paramAM=great; mudam=joy; anuvaadaH Vaishampayana says: O king, then knowing that he cannot get Krishna (lost) Duryodhana obtained thousands of warriors and was greatly pleased. shlokaH 21 duryodhanastu tatsainya.n sarvamAdAya pArthivaH . tato.abhyayAdbhImabalo rauhiNeyaM mahAbalam .. 21..\\ padavibhaagaH duryodhanaH tu tat sainya.n sarvam AdAya pArthivaH . tataH abhyayAt bhImabalaH rauhiNeyaM mahAbalam . anvayaH tataH pArthivaH bhImabalaH duryodhanaH tu tat sainya.n sarvam AdAya mahAbalam rauhiNeyaM abhyayAt. pratipadaarthaH tataH=Then; pArthivaH=King; bhImabalaH=great strength; duryodhanaH=Duryodhana; tu=indeed; tat=that; sainya.n=army; sarvam=entire; AdAya=after taking; mahAbalam=great strength; rauhiNeyaM=Balarama; abhyayAt=went; anuvaadaH Then the great powerful King Duryodhana indeed taking that entire army went away to meet the powerful Balarama. shlokaH 22 sarva.n chAgamane hetu.n sa tasmai saMnyavedayat . pratyuvAcha tataH shaurirdhArtarAShTramida.n vachaH .. 22..\\ padavibhaagaH sarva.n cha Agamane hetu.n saH tasmai saMnyavedayat . pratyuvAcha tataH shauriH dhArtarAShTram ida.n vachaH . anvayaH saH sarva.n Agamane hetu.n cha tasmai saMnyavedayat. tataH shauriH dhArtarAShTram ida.n vachaH pratyuvAcha. pratipadaarthaH saH=Duryodhana; sarva.n=All; Agamane=in arriving; hetu.n=the reason; sarva.n Agamane=when they all arrived; cha=and; tasmai=to Balarama; saMnyavedayat=came near and told; tataH=Then; shauriH=Balaram; dhArtarAShTram=Duryodhana; ida.n=these; vachaH=words; pratyuvAcha=spoke; anuvaadaH Duryodhana told Balarama the reason for their arrival. Then Balarama spoke these words to Duryodhana. shlokaH 23 vidita.n te naravyAghra sarvaM bhavitumarhati . yanmayokta.n virATasya purA vaivAhike tadA .. 23..\\ padavibhaagaH vidita.n te naravyAghraH sarvaM bhavitum arhati . yat mayA ukta.n virATasya purA vaivAhike tadA . anvayaH naravyAghra yat mayA tadA purA virATasya vaivAhike ukta.n sarvaM te vidita.n (tat) bhavitum arhati. pratipadaarthaH naravyAghra=O Duryodhana; yat=That; mayA=by me; tadA=then; purA=previously; virATasya=at Virata's; vaivAhike=marriage function; ukta.n=is said; sarvaM=all; te=for you; vidita.n=is known; (tat)=that; bhavitum=is; arhati=deserving, possible; anuvaadaH Balarama says: O Duryodhana, that which was said by me previously in Virata's court at the marriage function is known to you. That is possible. shlokaH 24 nigR^ihyokto hR^iShIkeshastvadartha.n kurunandana . mayA sambandhaka.n tulyamiti rAjanpunaH punaH .. 24..\\ padavibhaagaH nigR^ihya uktaH hR^iShIkeshaH tvat-artha.n kurunandana . mayA sambandhaka.n tulyam iti rAjan punaH punaH . anvayaH rAjan kurunandana tvat-artha.n hR^iShIkeshaH nigR^ihya punaH punaH uktaH mayA sambandhaka.n tulyam iti. pratipadaarthaH rAjan=O King; kurunandana=O prince of Kurus; tvat-artha.n=for your cause,reason; hR^iShIkeshaH=Krishna; nigR^ihya=having restrained; punaH=again; punaH=again; uktaH=was said; mayA=by me; sambandhaka.n=relationship; tulyam=equal; iti=thus; anuvaadaH Balrama says: O King (Duryodhana), for your sake, after having restrained Krishna, it was said again and again by me that our relationship (toward Kauravas and Pandavas) is equal. shlokaH 25 na cha tadvAkyamukta.n vai keshava.n pratyapadyata . na chAhamutsahe kR^iShNa.n vinA sthAtumapi kShaNam .. 25..\\ padavibhaagaH na cha tat vAkyam ukta.n vai keshava.n pratyapadyata . na cha aham utsahe kR^iShNa.n vinA sthAtum api kShaNam . anvayaH tat vAkyam ukta.n vai keshava.n cha na pratyapadyata. cha aham kR^iShNa.n vinA kShaNam sthAtum api na utsahe. pratipadaarthaH tat=That; vAkyam=words; ukta.n=said; vai=certainly; keshava.n=Krishna; cha=and; na=not; pratyapadyata=adequate, suitable; cha=and; aham=I; kR^iShNa.n=Krishna; vinA=without; kShaNam=instant; sthAtum=to stand; api=also; na=not; utsahe=to dare or venture, to be able. anuvaadaH Balarama says: Those words said (by me) certainly, even Krishna did not find them suitable. And without Krishna I cannot dare to stand even for an instant. shlokaH 26 nAha.n sahAyaH pArthAnAM nApi duryodhanasya vai . iti me nishchitA buddhirvAsudevamavekShya ha .. 26..\\ padavibhaagaH na aha.n sahAyaH pArthAnAM na api duryodhanasya vai . iti me nishchitA buddhiH vAsudevam avekShya ha . anvayaH aha.n pArthAnAM sahAyaH na (asmi) api vai duryodhanasya sahAyaH na (asmi) me buddhiH vAsudevam avekShya nishchitA ha iti. pratipadaarthaH aha.n=I; pArthAnAM=of Pandavas; sahAyaH=supporter; na=not; (asmi)=am; api=also; vai=certainly; duryodhanasya=of Duryodhana; sahAyaH=supporter; na=not; (asmi)=am; me=my; buddhiH=mind; vAsudevam=Krishna; avekShya=looking at; nishchitA=ascertained, determined; ha=certainly; iti=thus; anuvaadaH Balarama says:I am not a supporter of the Pandavas or of Duryodhana. And certainly looking at Krishna my mind is made up about this. shlokaH 27 jAto.asi bhArate vaMshe sarvapArthivapUjite . gachchha yudhyasva dharmeNa kShAtreNa bharatarShabha .. 27..\\ padavibhaagaH jAtaH asi bhArate vaMshe sarvapArthivapUjite . gachchha yudhyasva dharmeNa kShAtreNa bharatarShabha. anvayaH bharatarShabha sarvapArthivapUjite bhArate vaMshe jAtaH asi gachchha. dharmeNa kShAtreNa yudhyasva. pratipadaarthaH bharatarShabha=O great king of the Bharata clan; bhArate=In India; sarvapArthivapUjite=revered by all kings; vaMshe=family; jAtaH=born; asi=you are; gachchha=may you go; kShAtreNa=with the qualifications of a kshatriya; dharmeNa=with dharma; yudhyasva=may you fight; anuvaadaH Balarama says: O great king of Bharata clan, born in the family that is revered all over India, may you go and fight by following the kshatriya dharma. shlokaH 28 ityevamuktaH sa tadA pariShvajya halAyudham . kR^iShNa.n chApahR^ita.n GYAtvA yuddhAnmene jitaM jayam .. 28..\\ padavibhaagaH iti evam uktaH saH tadA pariShvajya halAyudham . kR^iShNa.n cha apahR^ita.n GYAtvA yuddhAnmene jitaM jayam . anvayaH iti saH evam uktaH tadA halAyudham pariShvajya cha kR^iShNa.n apahR^ita.n GYAtvA cha yuddhAnmene jayam jitaM. pratipadaarthaH iti=Thus; saH=He; evam=thus; uktaH=said; tadA=then; halAyudham=Balarama; pariShvajya=having embaraced; cha=and; kR^iShNa.n=Krishna; apahR^ita.n=restrained; GYAtvA=having known; cha=and; yuddhAnmene=in the battle; jayam=victory; jitaM=won, determined; anuvaadaH Vaishampayana says: After Balarama said that, Duryodhana, having embraced Balarama, and having known that Krishna was restrained, thought that victory over Arjuna was certain in the battle. shlokaH 29 so.abhyayAtkR^itavarmANa.n dhR^itarAShTrasuto nR^ipaH . kR^itavarmA dadau tasya senAmakShauhiNI.n tadA .. 29..\\ padavibhaagaH saH abhyayAt kR^itavarmANa.n dhR^itarAShTrasutaH nR^ipaH . kR^itavarmA dadau tasya senAm akShauhiNI.n tadA . anvayaH saH dhR^itarAShTrasutaH nR^ipaH kR^itavarmANa.n abhyayAt. kR^itavarmA tasya akShauhiNI.n senAm dadau tadA . pratipadaarthaH saH=He; dhR^itarAShTrasutaH=Duryodhana; nR^ipaH=King; kR^itavarmANa.n=to Kritavarma; abhyayAt=went; kR^itavarmA=Kritavarma; tasya=of his; akShauhiNI.n=very large army; senAm=army; dadau=gave; tadA=then anuvaadaH Duryodhana went to King Kritavarma. Kritavarma gave him a very large army (of one akshauhini). shlokaH 30 sa tena sarvasainyena bhImena kurunandanaH . vR^itaH pratiyayau hR^iShTaH suhR^idaH sampraharShayan .. 30..\\ padavibhaagaH saH tena sarva-sainyena bhImena kurunandanaH . vR^itaH pratiyayau hR^iShTaH suhR^idaH sampraharShayan. anvayaH saH kurunandanaH tena bhImena sarva-sainyena vR^itaH hR^iShTaH suhR^idaH sampraharShayan pratiyayau. pratipadaarthaH saH=he; kurunandanaH=prince of Kurus; tena=by that; bhImena=fearful; sarva-sainyena=entire army; vR^itaH=chosen, selected; hR^iShTaH=over joyed; suhR^idaH=friends; sampraharShayan=pleasing them; pratiyayau=went back anuvaadaH Vaishampayana says: Duryodhana, the prince of Kurus, being over-joyed, by the strength of the entire army, being chosen and pleasing to his friends went back (to Hastinapur). shlokaH 31 gate duryodhane kR^iShNaH kirITinamathAbravIt . ayudhyamAnaH kAM buddhimAsthAyAha.n tvayA vR^itaH .. 31..\\ padavibhaagaH gate duryodhane kR^iShNaH kirITinam atha abravIt . ayudhyamAnaH kAM buddhim AsthAya aha.n tvayA vR^itaH . anvayaH atha gate duryodhane kR^iShNaH kirITinam abravIt. kAM buddhim AsthAya aha.n ayudhyamAnaH tvayA vR^itaH pratipadaarthaH atha=thus; gate=Went; duryodhane=Duryodhana; gate duryodhane=When Duryodhana went; kR^iShNaH=Krishna; kirITinam=Arjuna; abravIt=said; kAM=what; buddhim=intelligence, thinking AsthAya=keeping, following; aha.n=I; ayudhyamAnaH=without waging war; tvayA=by you; vR^itaH=chosen; anuvaadaH When Duryodhana had gone, Krishna asked Arjuna: For what reason was I, being unarmed and without waging war, chosen by you. shlokaH 32 bhavAnsamarthastAnsarvAnnihantuM nAtra saMshayaH . nihantumahamapyekaH samarthaH puruShottama .. 32..\\ padavibhaagaH bhavAn samarthaH tAn sarvAn nihantuM na atra saMshayaH . nihantum aham api ekaH samarthaH puruShottama . anvayaH puruShottama bhavAn tAn sarvAn nihantuM samarthaH atra na saMshayaH. aham api ekaH samarthaH nihantum. pratipadaarthaH puruShottama=O best of men; bhavAn=you; tAn=of them; sarvAn=all; nihantuM=to kill; samarthaH=capable; atra=there; na=no; saMshayaH=doubt; aham=I; api=also; ekaH=only one; samarthaH=capable; nihantum=to kill; anuvaadaH Arjuna says to Krishna: O best of men, you are capable of destroying all of them, in that there is no doubt. Even I can also destroy all of them. shlokaH 33 bhavA.nstu kIrtimA.Nlloke tadyashastvA.n gamiShyati . yashasA chAhamapyarthI tasmAdasi mayA vR^itaH .. 33..\\ padavibhaagaH bhavAn tu kIrtimAn loke tat yashaH tvAm gamiShyati . yashasAm cha aham api arthI tasmAt asi mayA vR^itaH . anvayaH bhavAn tu loke kIrtimAn tat yashaH tvAm gamiShyati . aham cha api yashasAm arthI tasmAt mayA vR^itaH asi. pratipadaarthaH bhavAn=You; tu=indeed; loke=in the world; kIrtimAn=posessing great glory, glorious; tat=That; yashaH=glory, fame; tvAm=to you; gamiShyati=goes; cha=and; aham=I; api=also; yashasA=of glory; arthI=one who needs it; tasmAt=from that; mayA=by me; vR^itaH=chosen asi=is; anuvaadaH Arjuna says to Krishna: You are indeed the glorious one in the world. That glory goes to you and I also am one who needs that glory. On account of that you were chosen by me. shlokaH 34 sArathya.n tu tvayA kAryamiti me mAnasa.n sadA . chirarAtrepsita.n kAmaM tadbhavAnkartumarhati .. 34..\\ padavibhaagaH sArathya.n tu tvayA kAryam iti me mAnasa.n sadA . chirarAtreipsita.n kAmaM tat bhavAn kartum arhati . anvayaH sArathya.n tu tvayA kAryam iti me mAnasa.n sadA . chirarAtreipsita.n kAmaM tat bhavAn kartum arhati . pratipadaarthaH sArathya.n=charioteership; tu=indeed; tvayA=by you; kAryam=should be done; iti=thus; me=my; mAnasa.n=mind; sadA=always; chirarAtreipsita.n=desired after much time(many nights); kAmaM=that wish; tat=that; bhavAn=you; kartum=to do; arhati=deserve; anuvaadaH Arjuna says: It has been in my mind always that you indeed should do charioteership. You deserve to fulfil my long desired wish. shlokaH 35 upapannamidaM pArtha yatspardhethA mayA saha . sArathya.n te kariShyAmi kAmaH sampadyatAM tava .. 35..\\ padavibhaagaH upapannam idaM pArtha yat spardhethAH mayA saha . sArathya.n te kariShyAmi kAmaH sampadyatAM tava . anvayaH pArtha upapannam idaM yat mayA saha spardhethAH. te sArathya.n kariShyAmi tava kAmaH sampadyatAM. pratipadaarthaH pArtha=O Arjuna; upapannam=suitable, fit; idaM=this; yat=that; mayA=by me; saha=with; spardhethAH=you should compete; te=Your; sArathya.n=charioteership; kariShyAmi=will do; tava=of you; kAmaH=wish, desire; sampadyatAM=should be brought about; anuvaadaH Krishna says: O Arjuna, this is right that you should compete with me. I will do your charioteership and your wish should be realized by me. shlokaH 36 evaM pramuditaH pArthaH kR^iShNena sahitastadA . vR^ito dAshArhapravaraiH punarAyAdyudhiShThiram .. 36..\\ padavibhaagaH evaM pramuditaH pArthaH kR^iShNena sahitaH tadA . vR^itaH dAshArhapravaraiH punarAyAt yudhiShThiram. anvayaH evaM pArthaH dAshArhapravaraiH vR^itaH kR^iShNena sahitaH pramuditaH tadA yudhiShThiram punarAyAt. pratipadaarthaH evaM=Thus; pArthaH=Arjuna; dAshArhapravaraiH=by the best of the Dashara, yadava family; vR^itaH=chosen; kR^iShNena=by Krishna; sahitaH=with; pramuditaH=pleased; tadA=then; yudhiShThiram=to Yudhisthira; punarAyAt=went back; anuvaadaH Vaishmapayana says: Thus Arjuna, alongwith Krishna and being pleased went back to Yudhisthira. ================== End - Section 7 ==================