=========================================================== UDYOGAPARVAM =========================================================== Two versions of "The Mahabharata" were used for this transalation I) available from internet at http://www.hscc.net/mahabharata/txt/05.txt in Itrans format. II) Gita press edition =========================================================== Dr. Sarasvati Mohan, Vikram Santurkar - Sept. 2001 =========================================================== The transalation is organized as follows : Sloka - Sloka in original form. Padavibhaaga - Identification and separation of words from Sandhi. Anvaya - Sloka in prose order. Pratipadaartha - Meanings of each word in prose order Anuvaada - Transalation Certain compounds are explained in full detail. =========================================================== ================== Udyogaparvam - Section 9 ================== yudhiShThira uvacha Yudhisthira speaks shlokaH 1 kathamindreNa rAjendra sabhAryeNa mahAtmanA . duHkhaM prAptaM para.n ghorametadichchhAmi veditum .. 1..\\ padavibhaagaH katham indreNa rAjendra sabhAryeNa mahAtmanA. duHkhaM prAptaM para.n ghoram etat ichchhAmi veditum. anvayaH rAjendra katham sabhAryeNa mahAtmanA indreNa para.n ghoram duHkhaM prAptaM. etat veditum ichchhAmi. pratipadaarthaH rAjendra=O Leader of Kings; katham=how; sabhAryeNa=with wife; mahAtmanA=great soul; indreNa=by Indra; para.n=great; ghoram=terrible; duHkhaM=sorrow, un-happiness; prAptaM=was obtained; etat=that; veditum=to know; ichchhAmi=wish; anuvaadaH Yudhisthira says: O Leader of kings, how was that great terrible sorrow experienced by the great soul Indra along with his wife. That I wish to know. shalya uvacha Shalya says shlokaH 2 shR^iNu rAjanpurAvR^ittamitihAsaM purAtanam . sabhAryeNa yathA prApta.n duHkhamindreNa bhArata .. 2..\\ padavibhaagaH shR^iNu rAjan purAvR^ittam itihAsaM purAtanam . sabhAryeNa yathA prApta.n duHkham indreNa bhArata . anvayaH rAjan bhArata sabhAryeNa indreNa duHkham yathA prApta.n purAvR^ittam purAtanam itihAsaM shR^iNu. pratipadaarthaH rAjan=O King; bhArata=O prince of the Bharat clan; sabhAryeNa=with his wife; indreNa=by Indra; duHkham=sorrow; yathA=just as; prApta.n=experienced; purAvR^ittam=happened in ancient times; purAtanam=old ancient; itihAsaM=story; shR^iNu=listen; anuvaadaH Shalya says: O King, O prince of the Bharata clan, listen to the ancient legend as to how great sorrow was experienced by Indra with his wife. shlokaH 3 tvaShTA prajApatirhyAsIddevashreShTho mahAtapAH . saputra.n vai trishirasamindradrohAtkilAsR^ijat .. 3..\\ padavibhaagaH tvaShTA prajApatiH hi AsIt devashreShThaH mahAtapAH . saH putra.n vai trishirasam indradrohAt kila asR^ijat . anvayaH tvaShTA prajApatiH hi devashreShThaH mahAtapAH AsIt. kila indradrohAt trishirasam saH putra.n vai asR^ijat. pratipadaarthaH tvaShTA=Visvakarma, (name); prajApatiH=Brahma, Viswakarma; hi=indeed; devashreShThaH=best of devas; mahAtapAH=one who has done great penance; AsIt=was there; kila=It is heard; indradrohAt=on account of malice toward Indra; trishirasam=three headed; saH=he; putra.n=son; vai=certainly; asR^ijat=created; anuvaadaH Viswakarma was the best of devas and had done great penance. It is heard (through legend) that on account of malice toward Indra, he created (produced) a three headed son. shlokaH 4 aindra.n sa prArthayatsthAnaM vishvarUpo mahAdyutiH . taistribhirvadanairghoraiH sUryendujvalanopamaiH .. 4..\\ padavibhaagaH aindra.n saH prArthayat sthAnaM vishvarUpaH mahAdyutiH . taiH tribhiH vadanaiH ghoraiH sUryendujvalanopamaiH . anvayaH saH vishvarUpaH mahAdyutiH taiH tribhiH ghoraiH sUryendujvalanopamaiH vadanaiH aindra.n sthAnaM prArthayat. pratipadaarthaH saH=He; vishvarUpaH=Vishwarupa; mahAdyutiH=one who has great splendour; taiH=by those; tribhiH=by three; ghoraiH=by terrible looking; sUryendujvalanopamaiH(comp) sUrya-indu-jvalana-upamaiH sUrya=sun; indu=moon; jvalana=agni; upama=similiarity; sUryendujvalanopamaiH(comp) = by those similar to the Sun, Moon and Agni; vadanaiH=by the faces; aindra.n=Indra's; sthAnaM=seat or position; prArthayat=prayed for; anuvaadaH He, Vishwarupa, who had great brilliance, by those three, terrible looking, faces similar to the Sun, Moon and Agni, prayed for attaining the position of Indra. shlokaH 5 vedAnekena so.adhIte surAmekena chApibat . ekena cha dishaH sarvAH pibanniva nirIkShate .. 5..\\ padavibhaagaH vedAn ekena saH adhIte surAm ekena cha apibat . ekena cha dishaH sarvAH piban iva nirIkShate . anvayaH saH ekena vedAn adhIte cha ekena surAm apibat. cha ekena sarvAH dishaH piban iva nirIkShate. pratipadaarthaH saH=He; ekena=by one; vedAn=Vedas; adhIte=learns; cha=and; ekena=by one; surAm=wine; apibat=drank; cha=and; ekena=by one; sarvAH=all; dishaH=directions; piban=drinking; iva=just like; nirIkShate=watches, looks; anuvaadaH With one face he learns the Vedas and with one he drank wine. With one he watches as though he was drinking all the directions. shlokaH 6 sa tapasvI mR^idurdAnto dharme tapasi chodyataH . tapo.atapyanmahattIvra.n sudushcharamarindama .. 6..\\ padavibhaagaH saH tapasvI mR^iduH dAntaH dharme tapasi cha udyataH . tapaH atapyat mahattIvra.n sudushcharam arindama . anvayaH arindama saH tapasvI mR^iduH dAntaH cha dharme tapasi udyataH mahattIvra.n sudushcharam tapaH atapyat. pratipadaarthaH arindama=O subduer of enemies; saH=He; tapasvI=the one who does penance; mR^iduH=gentle; dAntaH=subdued; cha=and; dharme=in Dharma; tapasi=in the penance; udyataH=was diligent, active; mahattIvra.n=very severe; sudushcharam=hard to accomplish; tapaH=penance; atapyat=underwent, suffered; anuvaadaH Shalya says to Yudhisthira: O subduer of enemies!, then he (Vishwarupa), the ascetic, became (gentle) subdued and was diligent in the rules(Dharma) of penance. He did a penance that was hard to accomplish and of great severity. shlokaH 7 tasya dR^iShTvA tapo vIrya.n sattva.n chAmitatejasaH . viShAdamagamachchhakra indro.ayaM mA bhavediti .. 7..\\ padavibhaagaH tasya dR^iShTvA tapaH vIrya.n sattva.n cha amitatejasaH . viShAdam agamat shakraH indraH ayaM mA bhavet iti . anvayaH tasya amitatejasaH vIrya.n sattva.n tapaH dR^iShTvA cha shakraH viShAdam agamat indraH ayaM mA bhavet iti. pratipadaarthaH tasya=Of his; amitatejasaH=of the one who has limitless brilliance; vIrya.n=valor; sattva.n=strength; tapaH=penance; dR^iShTvA=having seen; cha=and; shakraH=Indra; viShAdam=dejection, sadness; agamat =got; indraH=Indra; ayaM=he; mA=not; bhavet=should be; iti=thus; anuvaadaH Having seen his(Vishwarupa's, who has limitless brilliance), valor, strength and true penance, Indra felt dejected. He thought "he(Vishwarupa) should not become Indra". shlokaH 8 katha.n sajjeta bhogeShu na cha tapyenmahattapaH . vivardhamAnastrishirAH sarva.n tribhuvanaM graset .. 8..\\ padavibhaagaH katha.n sajjeta bhogeShu na cha tapyet mahattapaH . vivardhamAnaH trishirAH sarva.n tribhuvanaM graset . anvayaH katha.n bhogeShu sajjeta cha mahattapaH na tapyet . vivardhamAnaH trishirAH sarva.n tribhuvanaM graset . pratipadaarthaH katha.n=How; bhogeShu=in enjoyable pleasures; sajjeta=should be addicted; cha=and; mahattapaH=great sacrifice; na=not; tapyet=should undergo; vivardhamAnaH=growing, increasing; trishirAH=Vishwarupa; sarva.n=all; tribhuvanaM=the three worlds; graset=should devour; anuvaadaH Indra thinks: How should he be tied down in enjoyable pleasures and not undergo the great sacrifice? The growing (in power) Vishwarupa would devour all three worlds (heaven, earth and the lower regions). shlokaH 9 iti sa~ncintya bahudhA buddhimAnbharatarShabha . AGYApayatso.apsarasastvaShTR^iputrapralobhane .. 9..\\ padavibhaagaH iti sa~ncintya bahudhA buddhimAn bharatarShabha . AGYApayat saH apsarasaH tvaShTR^i-putra-pralobhane . anvayaH bharatarShabha iti bahudhA sa~ncintya buddhimAn saH apsarasaH tvaShTR^i-putra-pralobhane AGYApayat. pratipadaarthaH bharatarShabha=O great prince of the Bharata clan; iti=thus; bahudhA=a lot; sa~ncintya=having thought; buddhimAn=clever; saH=he(Indra); apsarasaH=divine damsels; tvaShTR^i-putra-pralobhane=in the seduction (enticement)of Tvashta's son; AGYApayat=ordered. anuvaadaH O prince, then after having thought a lot and being clever, divine damsels (Apsaras) were ordered [by Indra] in the seduction of Tvashta's son. shlokaH 10 yathA sa sajjettrishirAH kAmabhogeShu vai bhR^isham . kShipra.n kuruta gachchhadhvaM pralobhayata mA chiram .. 10..\\ padavibhaagaH yathA saH sajjet trishirAH kAmabhogeShu vai bhR^isham . kShipra.n kuruta gachchhadhvaM pralobhayata mA chiram . anvayaH yathA saH trishirAH kAmabhogeShu vai bhR^isham sajjet. kShipra.n kuruta gachchhadhvaM pralobhayata mA chiram . pratipadaarthaH yathA=Just as; saH=he; trishirAH=Vishwarupa; kAmabhogeShu=in enjoyable pleasures; vai=certainly; bhR^isham=in excess; sajjet=tied down; kShipra.n=quickly; kuruta=you all should accomplish that; gachchhadhvaM=you all should go; pralobhayata=you all should seduce; mA=not; chiram=delay; anuvaadaH Indra says to the Apasaras: You all should do, in such manner that, Vishwarupa, gets completely tied down in enjoyable pleasures. You should go quickly and seduce him without delay. shlokaH 11 shR^i~NgAraveShAH sushroNyo bhAvairyuktA manoharaiH . pralobhayata bhadra.n vaH shamayadhvaM bhayaM mama .. 11..\\ padavibhaagaH shR^i~NgAraveShAH sushroNyaH bhAvaiH yuktAH manoharaiH . pralobhayata bhadra.n vaH shamayadhvaM bhayaM mama . anvayaH shR^i~NgAraveShAH sushroNyaH manoharaiH bhAvaiH yuktAH pralobhayata bhadra.n vaH mama bhayaM shamayadhvaM. pratipadaarthaH shR^i~NgAraveShAH=dressed to create passion; sushroNyaH=with beautiful hips; manoharaiH=pleasing; bhAvaiH=moods; yuktAH=with all of these; pralobhayata=you all should seduce; bhadra.n=good, auspicious; vaH=to you all; bhadra.n vaH=God bless you all; mama=my; bhayaM=fear; shamayadhvaM=you all should extinguish; anuvaadaH Having dressed to create passion, with beautiful hips and pleasing behaviour, you all should seduce [Vishwarupa]. God bless you. You should extinguish my fear. shlokaH 12 asvastha.n hyAtmanAtmAnaM lakShayAmi varA~NganAH . bhayametanmahAghora.n kShipraM nAshayatAbalAH .. 12..\\ padavibhaagaH asvastha.n hi AtmanAtmAnaM lakShayAmi varA~NganAH . bhayam etam mahAghora.n kShipraM nAshayata abalAH . anvayaH varA~NganAH AtmanAtmAnaM asvastha.n hi lakShayAmi. abalAH etam mahAghora.n bhayam kShipraM nAshayata. pratipadaarthaH varA~NganAH=O lovely women; AtmanAtmAnaM=in heart of hearts; asvastha.n=dis-comfort, uneasiness; hi=indeed; lakShayAmi=I see; abalAH=O ladies; etam=this; mahAghora.n=terrible; bhayam=fear; kShipraM=quickly; nAshayata=you all should destroy; anuvaadaH O lovely women, in my heart of hearts indeed I feel uneasiness. O ladies, you should quickly destroy this great terrible fear. shlokaH 13 tathA yatna.n kariShyAmaH shakra tasya pralobhane . yathA nAvApsyasi bhaya.n tasmAdbalaniShUdana .. 13..\\ padavibhaagaH tathA yatna.n kariShyAmaH shakra tasya pralobhane . yathA na avApsyasi bhaya.n tasmAt balaniShUdana . anvayaH shakra balaniShUdana tasya pralobhane tathA yatna.n kariShyAmaH yathA tasmAt bhaya.n na avApsyasi. pratipadaarthaH shakra=O Indra; balaniShUdana=O destroyer of the Rakshasa, Bala; tasya=his; pralobhane=in seduction; tathA=in that way; yatna.n=efforts; kariShyAmaH=we will do; yathA=that; tasmAt=from him; bhaya.n=fear; na=not; avApsyasi=you will get; anuvaadaH Apsaras say: O Indra, the killer of demon Bala, in his [Vishwarupa's] seduction, we will make efforts in such manner that you will not have any fear from him. shlokaH 14 nirdahanniva chakShurbhyA.n yo.asAvAste taponidhiH . taM pralobhayitu.n deva gachchhAmaH sahitA vayam . yatiShyAmo vashe kartu.n vyapanetu.n cha te bhayam .. 14..\\ padavibhaagaH nirdahan iva chakShurbhyA.n yaH asau Aste taponidhiH . taM pralobhayitu.n deva gachchhAmaH sahitAH vayam . yatiShyAmaH vashe kartu.n vyapanetu.n cha te bhayam . anvayaH deva yaH taponidhiH asau Aste nirdahan iva chakShurbhyA.n taM pralobhayitu.n sahitAH vayam gachchhAmaH. taM vashe kartu.n cha te bhayam vyapanetu.n yatiShyAmaH. pratipadaarthaH deva=O Indra; yaH=Who; taponidhiH=The reservoir of penance; asau=he; Aste=is; nirdahan=burning, consuming; iva=just like; chakShurbhyA.n=with eyes; taM=him; pralobhayitu.n=to seduce; sahitA=united, together; vayam=we; gachchhAmaH=we go; taM=him; vashe=in control; kartu.n=to do; cha=and; te=your; bhayam=fear; vyapanetu.n=to decrease; yatiShyAmaH=will make efforts;. anuvaadaH Apsaras say: O Indra, we go together to seduce Viswarupa, who is like a reservoir of penance, and who looks like all-consuming with his eyes. We will make efforts to bring him in control and to decrease your fear. shlokaH 15 indreNa tAstvanuGYAtA jagmustrishiraso.antikam . tatra tA vividhairbhAvairlobhayantyo varA~NganAH . nR^itya.n sandarshayantyashcha tathaivA~NgeShu sauShThavam .. 15..\\ padavibhaagaH indreNa tAH tu anuGYAtA jagmuH trishirasaH antikam . tatra tAH vividhaiH bhAvaiH lobhayantyaH varA~NganAH . nR^itya.n sandarshayantyaH cha tathA eva a~NgeShu sauShThavam . anvayaH tAH tu indreNa anuGYAtA trishirasaH antikam jagmuH. tatra tAH varA~NganAH vividhaiH bhAvaiH lobhayantyaH. nR^itya.n cha tatha eva a~NgeShu sauShThavam sandarshayantyaH. pratipadaarthaH tAH=They; tu=indeed; indreNa=by Indra; anuGYAtA=so ordered; trishirasaH=of Trishirsa; antikam=near, proximity; jagmuH=went. tatra=there; tAH=they; varA~NganAH=lovely women; vividhaiH=by many; bhAvaiH=by moods, poses; lobhayantyaH=coveting him. nR^itya.n=dance; cha=and; tathaiva=and also; a~NgeShu=in body parts; sauShThavam=beauty elegance; sandarshayantyaH=showing, displaying. anuvaadaH They indeed being ordered by Indra went near Tirshira. There the lovely women coveted him by many moods and poses showing the beauty in their bodies and dance to him. [Follows in the next] shlokaH 16 vicheruH sampraharSha.n cha nAbhyagachchhanmahAtapAH . indriyANi vashe kR^itvA pUrNasAgarasaMnibhaH .. 16..\\ padavibhaagaH vicheruH sampraharSha.n cha na abhyagachchat mahAtapAH . indriyANi vashe kR^itvA pUrNasAgarasaMnibhaH . anvayaH vicheruH mahAtapAH pUrNasAgarasaMnibhaH indriyANi vashe kR^itvA cha sampraharSha.n na abhyagachchat. pratipadaarthaH vicheruH=they tempted; mahAtapAH=one who has done great penance; pUrNasAgarasaMnibhaH=one who is like the entire ocean; indriyANi=the senses, apsaras; vashe=in control; kR^itvA=having done; cha=and; sampraharSha.n=excited; na=not; abhyagachchat=obtained; anuvaadaH They tempted him.The great sage (trishirasah), who is calm like the ocean, having kept the senses under control did not get excited. shlokaH 17 tAstu yatnaM para.n kR^itvA punaH shakramupasthitAH . kR^itA~njalipuTAH sarvA devarAjamathAbruvan .. 17..\\ padavibhaagaH tAH tu yatnaM para.n kR^itvA punaH shakram upasthitAH . kR^itA~njalipuTAH sarvAH devarAjam atha abruvan . anvayaH tAH tu para.n yatnaM kR^itvA punaH shakram upasthitAH. atha sarvAH kR^itA~njalipuTAH devarAjam abruvan. pratipadaarthaH tAH=They; tu=indeed; para.n=great; yatnaM=efforts; kR^itvA=having done; punaH=again; shakram=Indra; upasthitAH=stood. atha=thus; sarvAH=All; kR^itA~njalipuTAH=with hands cupped together; devarAjam=to Indra; abruvan=said. anuvaadaH After having done great efforts they again went back to Indra. Then with hands cupped together in supplication to Indra they said. shlokaH 18 na sa shakyaH sudurdharSho dhairyAchchAlayituM prabho . yatte kAryaM mahAbhAga kriyatA.n tadanantaram .. 18..\\ padavibhaagaH na saH shakyaH sudurdharShaH dhairyAt chAlayituM prabho . yat te kAryaM mahAbhAga kriyatA.n tat anantaram . anvayaH prabho saH sudurdharShaH dhairyAt chAlayituM na shakyaH. mahAbhAga yat te kAryaM tat anantaram kriyatA.n. pratipadaarthaH prabho=O lord; saH=He; sudurdharShaH=very much invincible; dhairyAt=due to his bravery; chAlayituM=to move him away; na=not; shakyaH=possible; mahAbhAga=O illustrious one; yat=whatever; te=your; kAryaM=work; tat anantaram=later; kriyatA.n=please do; anuvaadaH O Lord, he [trishiras], who is invincible, due to his bravery is not possible to be disturbed. O illustrious one, you should do whatever is proper next. shlokaH 19 sampUjyApsarasaH shakro visR^ijya cha mahAmatiH . chintayAmAsa tasyaiva vadhopAyaM mahAtmanaH .. 19..\\ padavibhaagaH sampUjya apsarasaH shakraH visR^ijya cha mahAmatiH . chintayAmAsa tasya eva vadhopAyaM mahAtmanaH . anvayaH mahAmatiH shakraH apsarasaH sampUjya visR^ijya cha tasya mahAtmanaH eva vadhopAyaM chintayAmAsa. pratipadaarthaH mahAmatiH=one who has great intellect; shakraH=Indra; apsarasaH=to the apsaras; sampUjya=having thanked; visR^ijya=having let go; cha=and; tasya=his[trishiras]; mahAtmanaH=the great soul; eva=only; vadhopAyaM=method to destroy; chintayAmAsa=thought. anuvaadaH Then the great intellect and great soul, Indra, having thanked and released the Apsaras, thought only about ways to destroy Trishiras. shlokaH 20 sa tUShNI.n chintayanvIro devarAjaH pratApavAn . vinishchitamatirdhImAn vadhe trishiraso.abhavat .. 20..\\ padavibhaagaH saH tUShNI.n chintayan vIraH devarAjaH pratApavAn . vinishchitamatiH dhImAn vadhe trishirasaH abhavat . anvayaH saH vIraH pratApavAn dhImAn devarAjaH tUShNI.n chintayan trishirasaH vadhe vinishchitamatiH abhavat. pratipadaarthaH saH=He; vIraH=the courageous one; pratApavAn=the glorious, dignified one; dhImAn=the intelligent one; devarAjaH=Indra; tUShNI.n=silently; chintayan=thinking; trishirasaH=of Trishirasah; vadhe=in the killing; vinishchitamatiH=arrived at decision; abhavat=became. anuvaadaH The courageous, glorious and intelligent Indra thinking silently arrived at a decision about the killing of Tirshiras. shlokaH 21 vajramasya kShipAmyadya sa kShipraM na bhaviShyati . shatruH pravR^iddho nopekShyo durbalo.api balIyasA .. 21..\\ padavibhaagaH vajram asya kShipAmi adya saH kShipraM na bhaviShyati . shatruH pravR^iddhaH na upekShyaH durbalaH api balIyasA . anvayaH adya vajram asya kShipAmi kShipraM saH na bhaviShyati. pravR^iddhaH shatruH durbalaH api balIyasA na upekShyaH. pratipadaarthaH adya=Today; vajram=Indra's weapon, the thunderbolt; asya=to him; kShipAmi=will throw; kShipraM=immidiately, quickly; saH=he; na=not; bhaviShyati=exist. pravR^iddhaH=growing, increasing; shatruH=enemy; durbalaH=weaker; api=eventhough; balIyasA=by the strongest person; na=not; upekShyaH=should be disregarded. anuvaadaH Indra thinks: Today I will throw my thunderbolt at him[Trishiras] and quickly he will be no more. The most powerful person also should not disregard the growing enemy eventhough he is currently weaker. shlokaH 22 shAstrabuddhyA vinishchitya kR^itvA buddhi.n vadhe dR^iDhAm . atha vaishvAnaranibha.n ghorarUpaM bhayAvaham . mumocha vajra.n sa~NkruddhaH shakrastrishirasaM prati .. 22..\\ padavibhaagaH shAstrabuddhyA vinishchitya kR^itvA buddhi.n vadhe dR^iDhAm . atha vaishvAnaranibha.n ghorarUpaM bhayAvaham . mumocha vajra.n sa~NkruddhaH shakraH trishirasaM prati . anvayaH atha shAstrabuddhyA buddhi.n dR^iDhAm kR^itvA vadhe vinishchitya sa~NkruddhaH shakraH vai shvAnaranibha.n bhayAvaham ghorarUpaM vajra.n trishirasaM prati mumocha. pratipadaarthaH atha=therefore; shAstrabuddhyA=by the wisdom of shastras; buddhi.n=intelligence; dR^iDhAm=focus, fixed; kR^itvA=having done; vadhe=in killing; vinishchitya=having decided; vai=indeed sa~NkruddhaH=being angry; shakraH=Indra; shvAnaranibha.n=similar to fire; bhayAvaham=fearsome; ghorarUpaM=in terrible form; vajra.n=thunderbolt; trishirasaM=Trishiras; prati=toward; mumocha=hurled, threw at; anuvaadaH Keeping his mind focused (using the knowledge of shastras) and having determined to kill him [Trishiras], then Indra, being angry, hurled the fearsome thunderbolt (that looked like fire) toward Trishrasa. shlokaH 23 sa papAta hatastena vajreNa dR^iDhamAhataH . parvatasyeva shikharaM praNunnaM medinItale .. 23..\\ padavibhaagaH saH papAta hataH tena vajreNa dR^iDham AhataH . parvatasya iva shikharaM praNunnaM medinItale . anvayaH saH tena vajreNa dR^iDham AhataH papAta hataH. parvatasya shikharaM medinItale praNunnaM iva. pratipadaarthaH saH=He[Trishiras]; tena=by that; vajreNa=thunderbolt; dR^iDham=terribly; AhataH=struck; papAta=fell; hataH=being killed; parvatasya=of the mountain; shikharaM=top; medinItale=on the surface of the earth; praNunnaM=thrown away; iva=just like. anuvaadaH He [Trishiras], being struck badly by the thunderbolt, fell and was killed. It was just as though a mountain's top was thrown away on to the earth's surface. shlokaH 24 ta.n tu vajrahataM dR^iShTvA shayAnamachalopamam . na sharma lebhe devendro dIpitastasya tejasA . hato.api dIptatejAH sa jIvanniva cha dR^ishyate .. 24..\\ padavibhaagaH ta.n tu vajrahataM dR^iShTvA shayAnam achalopamam . na sharma lebhe devendraH dIpitaH tasya tejasA . hataH api dIptatejAH saH jIvan iva cha dR^ishyate . anvayaH devendraH ta.n shayAnam achalopamam vajrahataM dR^iShTvA tasya tejasA dIpitaH na sharma lebhe. hataH api saH dIptatejAH jIvan iva cha dR^ishyate. pratipadaarthaH devendraH=Indra; ta.n=him; shayAnam=fallen down; achalopamam=similar to a mountain; vajrahataM=killed by the thunderbolt; dR^iShTvA=having seen; tasya=by his; tejasA=luster; dIpitaH=in-flamed; na=not; sharma=peace; lebhe=obtained; hataH=being killed; api=eventhough; saH=he; dIptatejAH=having the bright luster; jIvan=alive; iva=just like; cha=and; dR^ishyate=appears; anuvaadaH Indra, having seen, the fallen,Trishiras,(lying down like a mountain, was in-flamed by his glowing luster and was still not in peace. Eventhough, being killed, he[Trishiras], was glowing by the power of penance and looked alive. shlokaH 25 abhitastatra takShANa.n ghaTamAna.n shachIpatiH . apashyadabravIchchaina.n satvaraM pAkashAsanaH . kShipra.n chhindhi shirA.nsyasya kuruShva vachanaM mama .. 25..\\ padavibhaagaH abhitaH tatra takShANa.n ghaTamAna.n shachIpatiH . apashyat abravIt cha ena.n satvaraM pAkashAsanaH . kShipra.n chhindhi shirA.nsyasya kuruShva vachanaM mama . anvayaH shachIpatiH pAkashAsanaH abhitaH tatra takShANa.n ghaTamAna.n apashyat ena.n satvaraM abravIt cha. kShipra.n shirA.nsi asya chhindhi vachanaM mama kuruShva. pratipadaarthaH shachIpatiH=Lord of Sachi,Indra; pAkashAsanaH=Indra; abhitaH=nearby; tatra=there; takShANA.n=woodcutter; ghaTamAna.n=happened to be apashyat=saw; ena.n=him; satvaraM=quickly; abravIt=said; cha=and; kShipra.n=quickly; shirA.nsi=heads; asya=of his; chhindhi=tear into pieces; vachanaM=words; mama=mine; kuruShva=you should do; anuvaadaH The Lord of Sachi, Indra, saw there a woodcutter, who happened to be nearby and spoke to him. Quickly cut up his [Trishiras] heads into pieces. You should do what I say. shlokaH 26 mahAskandho bhR^isha.n hyeSha parashurna tariShyati . kartu.n chAhaM na shakShyAmi karma sadbhirvigarhitam .. 26..\\ padavibhaagaH mahAskandhaH bhR^isha.n hi eShaH parashuH na tariShyati . kartu.n cha ahaM na shakShyAmi karma sadbhiH vigarhitam . anvayaH bhR^isha.n mahAskandhaH hi eShaH parashuH na tariShyati cha. ahaM karma na kartu.n shakShyAmi sadbhiH vigarhitam. pratipadaarthaH bhR^isha.n=Very much; mahAskandhaH=he has great shoulders; hi=indeed; eShaH=this; parashuH=sickle, woodcutter's tool; na=not; tariShyati=cut across; cha=and; ahaM=I; karma=work; na=not; kartu.n=to do; shakShyAmi=will be capable; sadbhiH=by the sages; vigarhitam=censured, ridiculed; anuvaadaH The woodcutter replies: Indeed his shoulders are very large, the blade will not cut it. And, I cannot do work this work since it is censured by the sages. shlokaH 27 mA bhaistva.n kShiprametadvai kuruShva vachanaM mama . matprasAdAddhi te shastraM varjakalpaM bhaviShyati .. 27..\\ padavibhaagaH mA bhaiH tva.n kShipram etat vai kuruShva vachanaM mama . matprasAdAt hi te shastraM varjakalpaM bhaviShyati . anvayaH tva.n mA bhaiH. kShipram etat vai kuruShva vachanaM mama. matprasAdAt hi te shastraM varjakalpaM bhaviShyati . pratipadaarthaH tva.n=you; mA=not; bhaiH=may you not fear. kShipram=quickly; etat=this; vai=certainly; kuruShva=you should do; vachanaM=words; mama=my; matprasAdAt=my blessing; hi=indeed; te=for you; shastraM=weapon; varjakalpaM=equal of the Vajra weapon; bhaviShyati=will be; anuvaadaH Indra tells the woodcutter: May you not fear. You should quickly do as I said. By my grace , your weapon will become almost equal to the Vajra weapon. shlokaH 28 kaM bhavantamaha.n vidyA.n ghorakarmANamadya vai . etadichchhAmyaha.n shrotu.n tattvena kathayasva me .. 28..\\ padavibhaagaH kaM bhavantam aha.n vidyA.n ghorakarmANam adya vai . etat ichchhAmi aha.n shrotu.n tattvena kathayasva me . anvayaH kaM ghorakarmANam bhavantam adya aha.n vidyA.n vai. aha.n etat shrotu.n ichchhAmi. tattvena kathayasva me. pratipadaarthaH kaM=who; ghorakarmANam=one who wishes to get a terrible act done; bhavantam=you; adya=today; aha.n=I; vidyA.n=I should know; vai=certainly. aha.n=I; etat=this; shrotu.n=to listen; ichchhAmi=I wish. tattvena=exactly; kathayasva=tell; me=to me. anuvaadaH Woodcutter to Indra: Who are you that wishes to get this terrible act done today, certainly how will I know that? I desire to hear about this. You should explain me in simple terms. shlokaH 29 ahamindro devarAjastakShanviditamastu te . kuruShvaitadyathoktaM me takShanmA tva.n vichAraya .. 29..\\ padavibhaagaH aham indraH devarAjaH takShan viditam astu te . kuruShva etat yathA uktaM me takShan mA tva.n vichAraya . anvayaH takShan aham indraH devarAjaH viditam astu te. takShan etat yathA uktaM me kuruShva. mA tva.n vichAraya. pratipadaarthaH takShan=O woodcutter; aham=I; indraH=Indra; devarAjaH=Lord of devas; viditam=to know; astu=should be; te=to you. takShan=O woodcutter; etat=This; yathA=just as; uktaM=said; me=of me; kuruShva=you should do; mA=not; tva.n=you; vichAraya=question it; anuvaadaH Indra to Woodcutter: O Woodcutter, may it be known to you that I am Indra, Lord of the Devas. O Woodcutter, you should do just as I said earlier. You should not question it. shlokaH 30 krUreNa nApatrapase katha.n shakreha karmaNA . R^iShiputramima.n hatvA brahmahatyAbhayaM na te .. 30..\\ padavibhaagaH krUreNa na apatrapase katha.n shakra iha karmaNA . R^iShiputram ima.n hatvA brahmahatyA bhayaM na te . anvayaH shakra katha.n iha krUreNa karmaNA na apatrapase. ima.n R^iShiputram hatvA brahmahatyA bhayaM na te. pratipadaarthaH shakra=O Indra; katha.n=how; iha=here; krUreNa=by cruel; karmaNA=by action; na=not; apatrapase=shame. ima.n=This; R^iShiputram=son of rishi; hatvA=having killed; brahmahatyA=sin of killing a brahmin; bhayaM=fear; na=not; te=for you; anuvaadaH Woodcutter to Indra: O Indra, how is there no shame here by this cruel action? After killing the son of a rishi, is there no fear of the sin (of killing a brahmin) for you? Slokas 31-52 follows in the next file