श्लोकः 31 पश्चाद्धर्मं चरिष्यामि पावनार्थं सुदुश्चरम् . शत्रुरेष महावीर्यो वज्रेण निहतो मया .. 31..\\ पदविभागः पश्चात् धर्मं चरिष्यामि पावनार्थं सुदुश्चरम् . शत्रुः एषः महावीर्यः वज्रेण निहतः मया . अन्वयः पश्चात् पावनार्थं सुदुश्चरम् धर्मं चरिष्यामि. एषः महावीर्यः शत्रुः मया वज्रेण निहतः. प्रतिपदार्थः पश्चात्=ळतेर्; पावनार्थं=for the purpose of purification; sudushcharam=difficult to do, terrible; dharma.n=right path, sacrifice; chariShyAmi=will follow; eShaH=This; mahAvIryaH=one who has great courage. shatruH=enemy; mayA=by me; vajreNa=by the thunderbolt; nihataH=killed. anuvaadaH Indra says: Later I will perform an arduous sacrifice for purification of the sin. This courageous enemy was killed by me with the thunderbolt. श्लोकः 32 अद्यापि चाहमुद्विग्नस्तक्षन्नस्माद्बिभेमि वै . क्षिप्रं छिन्धि शिरांसि त्वं करिष्येऽनुग्रहं तव .. 32..\\ पदविभागः अद्य अपि च अहम् उद्विग्नः तक्षन् तस्मात् बिभेमि वै . क्षिप्रं छिन्धि शिरांसि त्वं करिष्ये अनुग्रहं तव . अन्वयः तक्षन् अद्य अपि च अहम् उद्विग्नः तस्मात् बिभेमि वै. त्वं क्षिप्रं शिरांसि छिन्धि तव अनुग्रहं करिष्ये. प्रतिपदार्थः तक्षन्=O woodcutter; adya=Today; api=even; cha=and; aham=I; udvignaH=sorrowful; tasmAt=due to him; bibhemi=I fear; vai=certainly; त्वं=यौ; क्षिप्रं=quickly; शिरांसि=the heads; chhindhi=tear to pieces; tava=to you; anugrahaM=kindness, favour. kariShye=I will do; anuvaadaH Indra says: O Woodcutter, even today I am sorrowful, I certainly fear him. You should quickly tear the heads to pieces. I will do you a favour (give you my favour). श्लोकः 33 शिरः पशोस्ते दास्यन्ति भागं यज्ञेषु मानवाः . एष तेऽनुग्रहस्तक्षन्क्षिप्रं कुरु मम प्रियम् .. 33..\\ पदविभागः शिरः पशोः ते दास्यन्ति भागं यज्ञेषु मानवाः . एषः ते अनुग्रहः तक्षन् क्षिप्रं कुरु मम प्रियम् . अन्वयः मानवाः यज्ञेषु पशोः शिरः भागं ते दास्यन्ति. तक्षन् एषः ते अनुग्रहः. क्षिप्रं कुरु मम प्रियम्. प्रतिपदार्थः मानवाः=People; यज्ञेषु=in sacrifices; pashoH=of the animal; shiraH=head; te=your; bhAga.n=portion; dAsyanti=they will give; takShan=O woodcutter; eShaH=this; te=for you; anugrahaH=favour; kShipra.n=quickly; kuru=do; mama=my; priyam=that which I like; anuvaadaH Indra says: During sacrifices, people give the head of the animal as a portion to you. O Woodcutter, this is my favour to you. Quickly do what I like to be done. श्लोकः 34 एतच्छ्रुत्वा तु तक्षा स महेन्द्रवचनं तदा . शिरांस्यथ त्रिशिरसः कुठारेणाच्छिनत्तदा .. 34..\\ पदविभागः एतत् श्रुत्वा तु तक्षा सः महेन्द्रवचनं तदा . शिरांसि अथ त्रिशिरसः कुठारेण अच्छिनत् तदा . अन्वयः तदा एतत् महेन्द्रवचनं श्रुत्वा तु सः तक्षा अथ कुठारेण त्रिशिरसः शिरांसि तदा अच्छिनत्. प्रतिपदार्थः तदा=then; etat=that; mahendravachana.n=words said by Indra; shrutvA=having heard; tu=indeed; saH=that; takShA=woodcutter; atha=then; कुठारेण=अक्षे, हचेत्; त्रिशिरसः=ट्रिशिरस्'; शिरांसि=heads; tadA=then; acchhinat=cut it into pieces; anuvaadaH Then having heard those words said by Indra, the woodcutter using an axe, cut Trishiras' heads into pieces. श्लोकः 35 निकृत्तेषु ततस्तेषु निष्क्रामंस्त्रिशिरास्त्वथ . कपिञ्जलास्तित्तिराश्च कलविङ्काश्च सर्वशः .. 35..\\ पदविभागः निकृत्तेषु ततः तेषु निष्क्रामन् त्रिशिराः तु अथ . कपिञ्जलाः तित्तिराः च कलविङ्काः च सर्वशः . अन्वयः ततः तेषु निकृत्तेषु त्रिशिराः निष्क्रामन् तु अथ . कपिञ्जलाः तित्तिराः च कलविङ्काः च सर्वशः . प्रतिपदार्थः ततः=थेन्; तेषु निकृत्तेषु=when the heads were cut off [sati saptami]; trishirAH=Trishiras; niShkrAman=going out; tu=indeed; atha=then; kapi~njalAH=the chaataka bird; tittirAH=the titira birds, partridge; cha=and; kalavi~NkAHthe sparrows; cha=and; sarvashaH=everywhere; anuvaadaH Then, when the heads were cut off and indeed Trishiras passing away, then chaatakas, partridges and sparrows were everywhere. श्लोकः 36 येन वेदानधीते स्म पिबते सोममेव च . तस्माद्वक्त्राद्विनिष्पेतुः क्षिप्रं तस्य कपिञ्जलाः .. 36..\\ पदविभागः येन वेदान् अधीते स्म पिबते सोमम् एव च . तस्मात् वक्त्रात् विनिष्पेतुः क्षिप्रं तस्य कपिञ्जलाः . अन्वयः येन वेदान् अधीते सोमम् पिबते एव स्म च तस्मात् वक्त्रात् तस्य कपिञ्जलाः क्षिप्रं विनिष्पेतुः. प्रतिपदार्थः yena=by which; vedAn=the vedas; adhIte=is known; somam=liquor; pibate=drinks; eva=only; sma=was; cha=and; tasmAt=from that; vaktrAt=face; tasya=his; कपिञ्जलाः=छातकस्; क्षिप्रं=quickly; विनिष्पेतुः=चमे औत्; अनुवादः The face by which the Vedas was learnt and which was drinking Soma only, from that head his Chaatakas quickly came out. श्लोकः 37 येन सर्वा दिशो राजन्पिबन्निव निरीक्षते . तस्माद्वक्त्राद्विनिष्पेतुस्तित्तिरास्तस्य पाण्डव .. 37..\\ पदविभागः येन सर्वा दिशः राजन् पिबन् इव निरीक्षते . तस्मात् वक्त्रात् विनिष्पेतुः तित्तिराः तस्य पाण्डव . अन्वयः राजन् पाण्डव येन सर्वा दिशः पिबन् इव निरीक्षते तस्मात् वक्त्रात् तस्य तित्तिराः विनिष्पेतुः. प्रतिपदार्थः राजन्=O King; पाण्डव=O pandava; yena=by which; sarvA=all; dishaH=directions; piban=drinking; iva=just like; nirIkShate=watches; tasmAt=from that; vaktrAt=face; tasya=his; tittirAH=partridges; विनिष्पेतुः=चमे औत्. अनुवादः Shalya says: O King, O son of Pandu, that face by which he sees all the directions as though he was drinking them, from that head, partridges came out. श्लोकः 38 यत्सुरापं तु तस्यासीद्वक्त्रं त्रिशिरसस्तदा . कलविङ्का विनिष्पेतुस्तेनास्य भरतर्षभ .. 38..\\ पदविभागः यत् सुरापं तु तस्य आसीत् वक्त्रं त्रिशिरसः तदा . कलविङ्काः विनिष्पेतुः तेन अस्य भरतर्षभ . अन्वयः भरतर्षभ यत् तस्य त्रिशिरसः सुरापं वक्त्रं आसीत् तदा तु तेन अस्य कलविङ्काः विनिष्पेतुः. प्रतिपदार्थः भरतर्षभ=O best of the Bharata clan; yat=that; tasya=his; trishirasaH=trishiras'; surApa.n=drinking, ambrosia; vaktraM=face; AsIt=was; tadA=then; tu=indeed; tena=by that; asya=his; kalavi~NkAH=sparrows; विनिष्पेतुः=चमे औत्; अनुवादः O best of Bharata clan, by which face Trishiras' drinking was done, from that face sparrows came out. श्लोकः 39 ततस्तेषु निकृत्तेषु विज्वरो मघवानभूत् . जगाम त्रिदिवं हृष्टस्तक्षापि स्वगृहान्ययौ .. 39..\\ पदविभागः ततः तेषु निकृत्तेषु विज्वरः मघवान् अभूत् . जगाम त्रिदिवं हृष्टः तक्षा अपि स्वगृहान् ययौ . अन्वयः ततः तेषु निकृत्तेषु मघवान् विज्वरः अभूत् . हृष्टः त्रिदिवं जगाम तक्षा अपि स्वगृहान् ययौ. प्रतिपदार्थः ततः=थेन्; तेषु निकृत्तेषु=when those heads were cut off;[sati saptami] maghavAn=Indra; vijvaraH=free from anxiety; abhUt=became; hR^iShTaH=being pleased; tridiva.n=the heaven; jagAma=went; takShA=The woodcutter; api=also; svagR^ihAn=his home; yayau=went; anuvaadaH Then, when those heads were cut off, Indra became free from anxiety. Being pleased he went to the heaven. The woodcutter also went home. श्लोकः 40 त्वष्टा प्रजापतिः श्रुत्वा शक्रेणाथ हतं सुतम् . क्रोधसंरक्तनयन इदं वचनमब्रवीत् .. 40..\\ पदविभागः त्वष्टा प्रजापतिः श्रुत्वा शक्रेण अथ हतं सुतम् . क्रोधसंरक्तनयनः इदं वचनम् अब्रवीत् . अन्वयः प्रजापतिः त्वष्टा अथ शक्रेण सुतम् हतं श्रुत्वा क्रोधसंरक्तनयनः इदं वचनम् अब्रवीत्. प्रतिपदार्थः प्रजापतिः=King; त्वष्टा=ट्वश्त, Vishwakarma; अथ=थेन्; शक्रेण=by Indra; sutam=son; hata.n=being killed; shrutvA=having heard; krodhasa.nraktanayanaH comp. krodha-sa.nrakta-nayanaH=one who's eyes are red due to anger; ida.n=these; vachanam=words; abravIt=spoke. anuvaadaH King Tavshta(Vishwakarma), then having heard that his son was killed by Indra, with his eyes red from anger, spoke these words श्लोकः 41 तप्यमानं तपो नित्यं क्षान्तं दान्तं जितेन्द्रियम् . अनपराधिनम्यस्मात्पुत्रं हिंसितवान्मम .. 41..\\ पदविभागः तप्यमानं तपः नित्यं क्षान्तं दान्तं जितेन्द्रियम् . अनपराधिनम् यस्मात् पुत्रं हिंसितवान् मम . अन्वयः यस्मात् मम नित्यं तपः तप्यमानं क्षान्तं दान्तं जितेन्द्रियम् अनपराधिनम् पुत्रं हिंसितवान्. प्रतिपदार्थः यस्मात्=Due to whatever reason; mama=my; nityaM=daily; tapaH=penance; tapyamAna.n=one who is doing penance; kShAntaM=patient,forebearing; dAntaM=subdued, restrained; jitendriyam=one who has overcome his senses; anaparAdhinam=one who has not committed offence; putra.n=son; hi.nsitavAn=killed anuvaadaH Whence, my son, who was patient, subdued and always doing penance and never comitting offence, was killed. (follows in the next) श्लोकः 42 तस्माच्छक्रवधार्थाय वृत्रमुत्पादयाम्यहम् . लोकाः पश्यन्तु मे वीर्यं तपसश्च बलं महत् . स च पश्यतु देवेन्द्रो दुरात्मा पापचेतनः .. 42..\\ पदविभागः तस्मात् शक्रवधार्थाय वृत्रम् उत्पादयामि अहम् . लोकाः पश्यन्तु मे वीर्यं तपसः च बलं महत् . सः च पश्यतु देवेन्द्रः दुरात्मा पापचेतनः . अन्वयः तस्मात् अहम् शक्रवधार्थाय वृत्रम् उत्पादयामि. मे वीर्यं तपसः च महत् बलं लोकाः पश्यन्तु. च सः दुरात्मा पापचेतनः देवेन्द्रः पश्यतु . प्रतिपदार्थः तस्मात्=Due to that; aham=I; shakravadhArthAya=for the purpose of killing Indra; vR^itram=Demon named Vritra; utpAdayAmi=create; me=my; vIrya.n=energy, potency; tapasaH=of penance; cha=and; mahat=great; balaM=strength; lokAH=the world; pashyantu=let them see; cha=and; saH=that; durAtmA=evil soul; pApachetanaH=one who is guilty; devendraH=Indra, lord of devas; pashyatu=let him see; anuvaadaH Therefore, for the purpose of killing Indra, I will create the demon Vritra. May the world see the potency of my penance and great strength. And let that evil soul, guilty Indra [also] see. श्लोकः 43 उपस्पृश्य ततः क्रुद्धस्तपस्वी सुमहायशाः . अग्निं हुत्वा समुत्पाद्य घोरं वृत्रमुवाच ह . इन्द्रशत्रो विवर्धस्व प्रभावात्तपसो मम .. 43..\\ पदविभागः उपस्पृश्य ततः क्रुद्धः तपस्वी सुमहायशाः . अग्निं हुत्वा समुत्पाद्य घोरं वृत्रम् उवाच ह . इन्द्रशत्रो विवर्धस्व प्रभावात् तपसः मम . अन्वयः ततः क्रुद्धः सुमहायशाः तपस्वी उपस्पृश्य अग्निं हुत्वा घोरं वृत्रम् समुत्पाद्य उवाच ह इन्द्रशत्रो मम तपसः प्रभावात् विवर्धस्व. प्रतिपदार्थः ततः=थेन्; क्रुद्धः=being angry; sumahAyashAH=one who has great brilliance; tapasvI=sage; upaspR^ishya=having cleansed himself; agni.n=fire god; hutvA=having offered oblations; ghoraM=terrible; vR^itram=Vritra; samutpAdya=having created; uvAcha=spoke; ha=indeed; indrashatro=O enemy of Indra; mama=my; tapasaH=of scarifice; prabhAvAt=from its influence; vivardhasva=may you grow; anuvaadaH Then, the brilliant, angered sage, having cleansed himself, offered oblations to Agni, created the terrible demon Vritra and spoke: O enemy of Indra, may you grow from the power of my sacrifice. श्लोकः 44 सोऽवर्धत दिवं स्तब्ध्वा सूर्यवैश्वानरोपमः . किं करोमीति चोवाच कालसूर्य इवोदितः . शक्रं जहीति चाप्युक्तो जगाम त्रिदिवं ततः .. 44..\\ पदविभागः सः अवर्धत दिवं स्तब्ध्वा सूर्यवैश्वानरोपमः . किं करोमि इति च उवाच कालसूर्यः इव उदितः . शक्रं जहि इति च अपि उक्तः जगाम त्रिदिवं ततः . अन्वयः सः सूर्यवैश्वानरोपमः दिवं स्तब्ध्वा अवर्धत. कालसूर्यः इव उदितः किं करोमि इति च उवाच. शक्रं जहि इति च अपि उक्तः ततः त्रिदिवं जगाम. प्रतिपदार्थः सः=He; sUryavaishvAnaropamaH=comparable to Surya -sun and Agni - fire; diva.n=the day; stabdhvA=having blocked; avardhata=grew; kAlasUryaH=dark sun; iva=just like; uditaH=ascended; ki.n=what; karomi=should I do; iti=thus; cha=and uvAcha=said; shakra.n=Indra; jahi=you should kill; iti=thus; cha=and; api=also; uktaH=having said; tataH=then; tridivaM=the heavens; jagAma=went. anuvaadaH He [Vritra], appeared just like sun and fire, having blocked the daylight grew large. Just as though a dark sun had ascended he said [to Vishwakarma]: What should I do? [Vishwakarma] said: You should kill Indra. Then he [Vritra] went to the heavens. श्लोकः 45 ततो युद्धं समभवद्वृत्रवासवयोस्तदा . सङ्क्रुद्धयोर्महाघोरं प्रसक्तं कुरुसत्तम .. 45..\\ पदविभागः ततः युद्धं समभवत् वृत्रवासवयोः तदा . सङ्क्रुद्धयोः महाघोरं प्रसक्तं कुरुसत्तम . अन्वयः कुरुसत्तम ततः महाघोरं प्रसक्तं युद्धं सङ्क्रुद्धयोः वृत्रवासवयोः समभवत् तदा . प्रतिपदार्थः kurusattama=O best of Kurus [Yudhisthira]; tataH=then; mahAghoraM=great terrible; prasakta.n=incessant; yuddha.n=battle; sa~NkruddhayoH=between the two angered; vR^itravAsavayoH=Vritra and Indra; samabhavat=happened; tadA=then; anuvaadaH Shalya says: O best of Kurus, then a great terrible, incessant battle between the two enemies, Vritra and Indra happened. श्लोकः 46 ततो जग्राह देवेन्द्रं वृत्रो वीरः शतक्रतुम् . अपावृत्य स जग्रास वृत्रः क्रोधसमन्वितः .. 46..\\ पदविभागः ततः जग्राह देवेन्द्रं वृत्रः वीरः शतक्रतुम् . अपावृत्य सः जग्रास वृत्रः क्रोधसमन्वितः . अन्वयः ततः वृत्रः वीरः शतक्रतुम् देवेन्द्रं जग्राह. सः वृत्रः क्रोधसमन्वितः अपावृत्य जग्रास. प्रतिपदार्थः ततः=थेन्; वृत्रः=Vritra; वीरः=the courageous; shatakratum=epithet of Indra; devendra.n=lord of devas, Indra; jagrAha=grabbed; saH=He; vR^itraH=Vritra; krodhasamanvitaH=filled with anger; apAvR^itya=having opened; jagrAsa=devoured, ate up; anuvaadaH Then, the courageous Vritra, grabbed Indra [ the lord of Devas]. He being filled with anger, having opened his mouth devoured him[Indra]. श्लोकः 47 ग्रस्ते वक्त्रेण शक्रे तु सम्भ्रान्तास्त्रिदशास्तदा . असृजंस्ते महासत्त्वा जृम्भिकां वृत्रनाशिनीम् .. 47..\\ पदविभागः ग्रस्ते वक्त्रेण शक्रे तु सम्भ्रान्ताः त्रिदशाः तदा . असृजं ते महासत्त्वा जृम्भिकां वृत्रनाशिनीम् . अन्वयः ग्रस्ते शक्रे वक्त्रेण तु त्रिदशाः सम्भ्रान्ताः तदा. ते महासत्त्वा वृत्रनाशिनीम् जृम्भिकां असृजन्. प्रतिपदार्थः graste=devoured; shakre=Indra; graste shakre=When Indra was devoured; vaktreNa=by mouth; tu=indeed; tridashAH=the gods; sambhrAntAH=terrified; tadA=then; te=that; mahAsattvA=very strong; vR^itranAshinIm=destroying Vritra; jR^imbhikA.n=yawn; asR^ijan=created. anuvaadaH When Indra was devoured by Vritra, indeed the terrified gods created a yawn to kill Vritra. श्लोकः 48 विजृम्भमाणस्य ततो वृत्रस्यास्यादपावृतात् . स्वान्यङ्गान्यभिसङ्क्षिप्य निष्क्रान्तो बलसूदनः . ततः प्रभृति लोकेषु जृम्भिका प्राणसंश्रिता .. 48..\\ पदविभागः विजृम्भमाणस्य ततः वृत्रस्य आस्यात् अपावृतात् . स्वानि अङ्गानि अभिसङ्क्षिप्य निष्क्रान्तः बलसूदनः . ततः प्रभृति लोकेषु जृम्भिका प्राणसंश्रिता . अन्वयः ततः बलसूदनः विजृम्भमाणस्य वृत्रस्य अपावृतात् आस्यात् स्वानि अङ्गानि अभिसङ्क्षिप्य निष्क्रान्तः. ततः प्रभृति लोकेषु जृम्भिका प्राणसंश्रिता . प्रतिपदार्थः ततः=ठेन्; बलसूदनः=ईन्द्र; विजृम्भमाणस्य=one who is opening; वृत्रस्य=Of Vritra; अपावृतात्=from opening; AsyAt=from the mouth; svAni=his own; a~NgAni=limbs; abhisa~NkShipya=having folded closely; निष्क्रान्तः=चमे औत्; ततः प्रभृति=from then on; lokeShu=in the worlds; jR^imbhikA=the yawn; prANasaMshritA=is associated with the life force; anuvaadaH Then, Indra(the destroyer of Bala), bringing his limbs close together, came out from Vritra's mouth. Henceforward in the worlds the yawn became associated with prana[life energy]. श्लोकः 49 जहृषुश्च सुराः सर्वे दृष्ट्वा शक्रं विनिःसृतम् . ततः प्रववृते युद्धं वृत्रवासवयोः पुनः . संरब्धयोस्तदा घोरं सुचिरं भरतर्षभ .. 49..\\ पदविभागः जहृषुः च सुराः सर्वे दृष्ट्वा शक्रं विनिःसृतम् . ततः प्रववृते युद्धं वृत्रवासवयोः पुनः . संरब्धयोः तदा घोरं सुचिरं भरतर्षभ . अन्वयः सर्वे सुराः च शक्रं विनिःसृतम् दृष्ट्वा जहृषुः. भरतर्षभ ततः संरब्धयोः वृत्रवासवयोः पुनः तदा घोरं सुचिरं युधं प्रववृते. प्रतिपदार्थः sarve=All; surAH=devas; cha=and; shakra.n=Indra; viniHsR^itam=coming out; dR^iShTvA=having seen; jahR^iShuH=were pleased; bharatarShabha=O best of Bharata clan; tataH=then; sa.nrabdhayoH=between the two furious enemies; vR^itravAsavayoH=between Vritra and Indra; पुनः=अगइन्; तदा=थेन्; घोरं=terrible; suchiraM=for a very long time; yuddha.n=battle; pravavR^ite=continued; anuvaadaH And all the devas, having seen Indra coming out, were pleased. O Yudhisthira, (O best of Bharata clan) then between the two furious enemies, Vritra and Indra, again the terrible battle continued for a very long time. श्लोकः 50 यदा व्यवर्धत रणे वृत्रो बलसमन्वितः . त्वष्टुस्तपोबलाद्विद्वांस्तदा शक्रो न्यवर्तत .. 50..\\ पदविभागः यदा व्यवर्धत रणे वृत्रः बलसमन्वितः . त्वष्टुः तपोबलात् विद्वान् तदा शक्रः न्यवर्तत . अन्वयः रणे यदा बलसमन्वितः वृत्रः विद्वान् त्वष्टुः तपोबलात् व्यवर्धत तदा शक्रः न्यवर्तत. प्रतिपदार्थः रणे=in the battlefield; yadA=When; balasamanvitaH=filled with strength; vR^itraH=Vritra; vidvAn=scholar; tvaShTuH=Tvashta's; tapobalAt=from the power of penance; vyavardhata=increased; tadA=then; shakraH=Indra; nyavartata=turned back; anuvaadaH In the battlefield, when the energetic Vritra was strengthened due to the power of Tvashta's sacrifice, then Indra was turned back. श्लोकः 51 निवृत्ते तु तदा देवा विषादमगमन्परम् . समेत्य शक्रेण च ते त्वष्टुस्तेजोविमोहिताः . अमन्त्रयन्त ते सर्वे मुनिभिः सह भारत .. 51..\\ पदविभागः निवृत्ते तु तदा देवाः विषादम् अगमन् परम् . समेत्य शक्रेण च ते त्वष्टुः तेजोविमोहिताः . अमन्त्रयन्त ते सर्वे मुनिभिः सह भारत . अन्वयः भारत तदा निवृत्ते तु देवाः परम् विषादम् अगमन्. त्वष्टुः तेजो-विमोहिताः ते शक्रेण च सर्वे मुनिभिः सह समेत्य ते अमन्त्रयन्त. प्रतिपदार्थः भारत=O Bharata,[ Yudhisthira]; तदा=थेन्; निवृत्ते=ceased, returned; tu=indeed; devAH=the devas; param=very much; viShAdam=dejection; agaman=got; tvaShTuH=Tvashta's; tejaH=brilliance; vimohitAH=bewildered; tejo-vimohitAH=bewildered by the brilliance; te=they; shakreNa=with Indra; cha=and; sarve=all; munibhiH=sages; saha=with; sametya=together; te=they; amantrayante=began to discuss; anuvaadaH O Bharata, then (seeing Indra returned) the devas became greatly dejected. They were bewildered by Tavshta's brilliance and together with Indra and all sages they thought. श्लोकः 52 किं कार्यमिति ते राजन्विचिन्त्य भयमोहिताः . जग्मुः सर्वे महात्मानं मनोभिर्विष्णुमव्ययम् . उपविष्टा मन्दराग्रे सर्वे वृत्रवधेप्सवः .. 52..\\ पदविभागः किं कार्यम् इति ते राजन् विचिन्त्य भयमोहिताः . जग्मुः सर्वे महात्मानं मनोभिः विष्णुम् अव्ययम् . उपविष्टाः मन्दराग्रे सर्वे वृत्रवधेप्सवः . अन्वयः राजन् भयमोहिताः ते किं कार्यम् इति विचिन्त्य सर्वे वृत्रवधेप्सवः मन्दराग्रे उपविष्टाः महात्मानं विष्णुम् अव्ययम् मनोभिः जग्मुः. प्रतिपदार्थः राजन्=O King; भयमोहिताः=being stupefied by fear; te=they; ki.n=what?; kAryam=should be done; iti=thus; vichintya=having thought; sarve=all; vR^itravadhepsavaH=wishing the end of Vritra; mandarAgre=on the top of the Mandara mountain; upaviShTAH=sat; mahAtmAnaM=great soul; viShNum=Vishnu; avyayam=unchanging, eternal; manobhi=with their minds; jagmuH=went to (thought of); anuvaadaH O King, being stupefied by fear, they thought, "what should be done?" and then all of them (wishing the end of Vritra) sat on top of the Mandara mountain and with their minds thought of the great soul, eternal, Vishnu. - follows in the next chapter ================== End - Section 9 ==================