शमयतु पापं, दमयतु दुःखं
हरतु विमोहं, स्फुटयतु बोधम् .
प्रथयतु शक्तिं मन्दं हसितं
मनसिज-शासन-कुल सुदृशो नः .. १

आर्द्रा दयया पूर्णा शक्त्या
दृष्टि-वशं वद विष्टपराजा .
अखिल-पुरन्ध्री-पूज्या नारी
मम निश्शेषां विपदं हरतु .. २

शुद्ध-ब्रह्मणि मोदो दैवं
तत्र सिसृक्षति कामो दैवम् .
सृजति पदार्थान् दृष्टिर दैवं
तान् बिभ्राणो महिमा दैवम् .. ३

विकृतौ विकृतौ प्रकृतिर्दैवं
विषये विषये सत्ता दैवम् . 
दृष्टौ दृष्टौ प्रमतिर्दैवं
ध्याने ध्याने निष्ठा दैवम् .. ४

स्फूर्तौ स्फूर्तौ माया दैवं
चलने चलने शक्तिर दैवम् .
तेजसि तेजसि चक्षुर्दैवं
शब्दे शब्दे वाणी दैवं .. ५

हृदये हृदये जीवद्दैवं
शीर्षे शीर्षे ध्यायद्दैवम् .
चक्षुषि चक्षुषि राजद्दैवं
मूले मूले प्रतपद्दैवम् .. ६

अभितो गगने प्रसरद्दैवं
पृथिवी लोके रोहद्दैवम् .
दिनकर बिंबे दीप्यद्दैवं
शितकर बिंबे सिञ्चद्दैवम् .. ७

श्रावं श्रावं वेद्यं दैवं
नामं नामं राध्यद्दैवम् .
स्मारं स्मारं धार्यं दैवं
वारं वारं स्तुत्यं दैवम् .. ८

शृतिषु वटूनां ग्राह्यं दैवं
गृहिणामग्नौ तर्प्यं दैवम् .
तपतां शीर्षे पुष्टं दैवं
यतिनां हृदये शिष्टं दैवम् .. ९

नमता पुष्पैः पूज्यं दैवं
कविना पद्याराध्यं दैवम् .
मुनिना मनसा ध्येयं दैवं
यतिना स्वात्मनि शोध्यं दैवम् .. १०

स्तुवतां वाचो विदधद्दैवं
स्मरतां चेतः स्फुटयद्दैवम् .
जपतां शक्तिं प्रथयद्दैवं
नमतां दुरितं दमयद्दैवम् .. ११

वाचो विनयद् वह्नौ दैवं
प्राणास् विनयद विद्युति दैवम् .
कामान्विनयच्चन्द्रे दैवं
बुद्धीर्विनयत् सूर्ये दैवम् .. १२

हृदये निवसद् गृह्णद्दैवं
वस्तौ निवसद्विसृजद्दैवम् .
कण्ठे निवसद् प्रवदद्दैवं
कुक्षौ निवसत्प्रपचद्दैवम् .. १३

देहे निवसद्विलचद्दैवं
पञ्चप्राणाकारं दैवम् .
भागिसमस्तस्यान्ने दैवं
स्वाहाकारे तृप्यद्दैवम् .. १४

बिभ्रन्नारी वेषं दैवं
शुभ्रदरस्मित विभ्राड्दैवम् .
अभ्रमदापः चिकुरं दैवं
विभ्रम वासस्थानं दैवम् .. १५

शीत ज्योतिर्वदनं दैवं
रुचिबिन्दूपम रदनं दैवम् .
लावण्यामृत सदनं दैवं
स्मररिपुलोचन मदनं दैवम् .. १६

लक्ष्मी वीचिमदलिकं दैवं
प्रज्ञावीचिमदीक्षं दैवम् .
तेजोवीचिमदधरम दैवं
सम्मदवीचिमदास्यं दैवम् .. १७

करुणोल्लोलित नेत्रं दैवं
श्रीकाराभ श्रोत्रं दैवम् .
कुसुम सुकोमल गात्रम दैवं
कविवाग्वैभव पात्रं दैवम् .. १८

हिमवति शैले व्यक्तं दैवं
शितगिरि-शिखरे क्रीडद्दैवम् .
तुम्बुरु नारद गीतं दैवं
सुर मुनि सिद्ध ध्यातं दैवम् .. १९

क्वचिदपिरतिशत ललितं दैवं
क्वचिदपि सुतरां चण्डं दैवम् .
भक्त मनोनुगवेषं दैवं
योगि (युक्त) मनोनुग विभवं दैवम् .. २०

चरिते मधुरं स्ववतां दैवं
चरणे मधुरं नमतं दैवम् .
अधरे मधुरं शम्भोर्दैवं
मम तु स्तन्ये मधुरं दैवं .. २१

भुज-भृत विष्टप भारं दैवं
पद धृत सम्पत्सारं दैवम् .
लालित निर्जर वीरं दैवं
रक्षित सात्त्विक धीरं दैवम् .. २२

चिच्चक्त्यात्मकमधि-तनु दैवं
तटिदाकृत्यधि भूतं दैवम् .
शृतिषु शिवेति प्रथितं दैवं
जयति जगत्त्रय विनुतं दैवम् .. २३

रमण महर्षेरन्ते वासि
मध्यम पुत्त्रो नरसिंहस्य
वाशिष्ठोऽयं मरुतां मातु-
र्गणपतिरङ्घ्रिं शरणमुपैति .. २४

त्रिभुवन भर्तुः परमा शक्तिः
सकल सवित्री गौरी जयति
तन्नुति-रेखा गणपति रचिता
पादाकुलक-प्रान्ता जयति .. २५