अखिल जगन्मातोमा तमसा तापेन चाकुलानस्मान् . अनुगृह्णात्वनुकम्पा सुधार्द्रया हसित चन्द्रिकया .. १ निकिलेषु प्रवहन्तीं निरुपाधि विमर्श योगदृस्योर्मिम् . अजरां अजां अमेयाम् कामपि वन्दे महाशक्तिम् .. २ सा तत्त्वतः समन्तात् , सत्यस्य विभोस्तता तपश्शक्तिः . लीला महिला वपुषा, हैमावती तनुषु कुण्डलिनी .. ३ परमः पुरुषो नाभिर्लोकानां, सत्य उच्यते लोकः . परितस्ततः सरन्ती सूक्ष्माक्ति स्तपोलोकः .. ४ अन्तर्गूढार्थानां पुरुषाग्नेर्धूम कल्प उद्गारः . शक्तिज्वालाः परितः प्रान्तेष्वभवज्जनोलोकः .. ५ अतिसूक्ष्मधूमकल्पं, लोकं ततमाख़्ययाऽन्यया नाकम् . एतम् ततोऽपि सूक्ष्मा, व्यापऽन्तरतः पराअशक्तिः .. ६ धूमन्तरोष्मकल्पा, शुद्धज्वालोपमा च या शक्तिः . तां दिवमाहुः, केचन, परमव्योमापरे प्राहुः .. ७ उद्गीर्ण धूमकल्पयोऽयं अपारो महान् जनोलोकः . व्योमान्तरिक्ष गगनप्रभृतिभिर् अभिधाभिर् आहुस्तम् .. ८ प्रान्तेशु कोऽपि शक्तेः पृथगात्मावियदुपाधि सङ्गेन . परमात्मनो विभक्तः स्वयमभिमन्ता विनिष्पेदे .. ९ दक्षः परोक्षमुदितः पन्था एशत् त्विशाम् जनो लोकः . तद्गर्भे लब्धात्मा कथिता दाक्षायणी शक्तिः .. १० सत्याः प्रागपि शक्तेः प्रादुर्भावः स कीर्त्यते प्रथमः . ईशाभिमानमय्याः पृथगभिमानित्व निष्पत्या .. ११ आकाशस्य सुतैवं लक्षणया वस्तुतः प्रसूः शक्तिः . अदितेर्दक्षो दक्षाददिति ति शृतिर बाधैवम् .. १२ correct me जगतां मातापितरौ सती-भवौ केऽपि पण्दिताः प्राहुः . अदिति-प्रजापती तावपरेशां भाशया विदुशाम् .. १३ दिव्य पुमाकृतिमीशे भिभ्रति लीलार्थमस्य रमणाय . दिव्य वनिताकृतिं सा बभार माता च भुवनानां .. १४ भासुर हेमाभराणां बहुशोभामीश्वर प्रमोद कलां . मूर्तिं, पावनकीर्तिं, तां हैमवतीमुमामाहुः .. १५ तस्यप्रथमः साक्षीभुवनजुषां नयन-शालीनां मध्ये . वपुषः कीलादिसुदृशो निरुपम पुण्यो निलिम्प पतिः .. १६ पल्लव मृदु वेदिगत-ज्वलन पवित्रं, महार्घमणि-कान्तम् . नव-चन्द्रखण्ड-सौम्यं, शिव-सुधृशः तत् स्मरामि वपुः .. १७ केचन 'गौरीं' देवीं, श्रीताद्रे देवतात्मनोजाताम् . कथयन्ति श्रियमुत्तमलावण्यास्वादितो गण्याम् .. १८ सत्यैव भवतु सेयं कथा तथाऽपि प्रभाषितां भक्तैः . तां मूर्तिमादि-सुदृशो जानीयात् कमपि तेजोंशम् .. १९ मन्यन्ते केऽपि घनं पर्वतमुक्तं निगूढया वाचा . प्रादुर्भवति गभीरध्वनिरविषह्या यतः शक्तिः .. २० आकाशो गोलेभ्यो यद्वितरति निज-रजश्चयादन्नम् . नेशाय कीर्त्यते सा संसारे दक्ष-याग-कथा .. २१ व्याप्ताऽपि यन्निगूढा बहिरीक्षक-बुध्यपेक्षया नष्टा . शक्तिर्यागे तस्मिन्नवसानं तदुदितं सत्याः .. २२ पर्वतनाम्नो वैदिक-भाषयाम् यदियमतिबला शक्तिः . घनतो भवति व्यक्ता तदभिहितं 'पार्वतीजननम्' .. २३ तेजोंशतः शिवाविह हिमाचलेऽनुग्रहाय भूमिजुषाम् . धत्ते यत् सान्निध्यं लीला-चारित्रमन्यदिदम् .. २४ एतासामार्याणां जानन्तः शास्त्र-सम्मतं भावम् . जानीयुर्भव-महिशीं भुवनानामम्बिकां देवीम् .. २५