सहादरेण योवलक्ष पारिजातमालया
गलस्थली विभूषया ध्वनिं विनैव भाषते .
महेशपुण्ययोषितो मनोज्ञ हास एष मे
विभूतये प्रकल्पतां विधूतये च पाप्मनाम्  .. १

निरन्तरश्रिते सदा कृपारस प्रवाहिनी
विलासिनी तनुर्विभोः पुमाकृतेर्विमोहिनी .
सुधातरङ्ग कल्प हास भासुरानना शिवा
पदाब्जलम्बिनो धुनोतु पाप्मनः फलं मम .. २

करोतिया भिभर्तिया निहन्तिया जगत्त्रयम्
समन्ततो विभातिया न द्रुश्यते क्वचिच्च या .
अतीवगुप्तरूपिणी गुरूपदेशमन्तरा
न शक्यते बुधैस्च बोध्धुमन्धकारिसुन्दरी .. ३

महान्धकार बन्धुरस्य भूतसञ्चयस्य या
विनिद्रितस्य सर्वबीजधाम्नि मौनमुद्रिते .
समस्ततो विजृम्भणाय भासनाय चाभवन्
महद्विधाय चेष्टितं ममेयमिष्ट देवता .. ४

महेश गर्भतः समस्त भूत बीज कोशतः
किरन्त्यशेष विश्वमप्यपार दिव्य वैभवा .
विचित्र चेष्ट याद्यया विधूत-नाथनिद्रया
जगन्नुता जयत्यसावनादिशक्तिरद्भुता .. ५
 
भवं भणन्ति तान्त्रिकास्त्वदाश्रयं तमव्ययं
समामनन्तिवैदिकाःसदर्चिते ! सदाह्वयम् .
न कश्चिदर्थभेद एतदाख्ययोर्द्वयोर्भवे-
द्भिदेयमादिमं पदं पुमान्परं नपुंसकम् .. ६

सचेद्भवोऽभिधानतो, भवान्यसि त्वमव्यये!
समीर्यते स सद्यदि त्व मम्ब! भण्यसे सती .
सतेऽस्ति भावतानशक्ति रुपिणी हि विद्यसे
नवेद्मि कालिके! कथं सतो सतश्च भिद्यसे .. ७

जगद्विधान कार्यतः पुरा सुरासुर स्तुते!
त्व मम्ब! जीवितं भवस्य भावमूल वादिनाम .
विकल्प वर्जिता मतिः-प्रबोध-मूलवादिनां
रसोऽनपेक्ष उत्तमः प्रमोद-मूलवादिनाम् .. ८

बवत्यसावतो भवान्यनादिरन्त वर्जिता
जगन्तिमाति नित्यमोरसौ तदभ्युधय्युमा .
रसात्मिकोश्यतेऽखिलैरसौ ततः शिवोच्यते
परैवमीशितुश्चितिस्त्रिधा युधैरुदीर्यते .. ९

चितिः परैन कामना रसेन केनचिद्युता
चितिः परैन सर्वदाऽप्यनस्त्यजस्यतु क्रिया .
चितिः परैव गोचरावभासिका मतिः स्मृता
त्रिधैव मन्यथा चितेश्चिरन्तनै रुदीर्यते.. १०

चिकीर्षत प्रभौज्वलत्त्वदीय कील सन्तते-
र्विकीर्ण धूमजालमेतदम्बर स्थलं ततम् .
विसृश्टितः पुराऽसि या शिव-प्रभुत्व रूपिनी
पृथक् प्रभुश्च लक्षिताऽसि सा सवित्रि! पुश्करे .. ११

पुनर्विपाकतो घनी-भवद्भिरक्षिगोचरै-
स्ततस्ततः समुज्वलैः स्वसूक्ष्म-रेणु-गोलकैः .
अजाण्ड-वृक्ष-कोटिकन्दबृन्दवद्व्यधाः पुरा
महेश-दृश्टिमय्युमेऽम्ब मण्डलानि भास्वताम् .. १२

तपोऽग्नि धूमजालके भवन्ति तैजसाणवो
भवन्ति जीवनाणवो, भवन्ति पार्धिवाणवः .
क्रमेण तद्विसृष्टिरीश-शक्तिपाक-वैभवे
सहस्र-भानु-मन्डलं तु गोचरादिगृह्यताम .. १३

मयूख-मालि मण्डले निधाय पादमुग्रया
मयूख-शक्ति रूपया त्वयाऽम्ब! चेष्टमानया .
खकोशतः समाहृतैः पुनस्त्रिरूप रेणुभिः
व्यथायि मङ्गलादिभिः सहग्रहैरियं मही .. १४

विसर्जनेन भूपसाऽपि देव्यतृप्तये यता
विचेष्टितं विलक्षणं पुनर्व्यधीयतत्वया .
इहन्तरे वसुन्धरा - मयूखमालि बिम्बयो-
रमुष्य कर्मणः सवित्रि! चन्द्रमन्डलं फलम् .. १५

वधू - पुमाकृतौ भभूवथुर्युवांशिवे
त्वमीश्वरश्च लीलया विहर्तुमत्र विष्टपे .
अहो! प्रभुं नभस्तनुं त्वदीय गर्भ-सम्भवाद्-
भणन्ति कालि! तत्र चित्र भाषणास्त्वदात्मजम .. १६

पुमानथो सबिम्बितो हिरण्मयो दिवाकरे
धियाऽपि नैव केवलं हिरण्मयेन वर्ष्मणा .
इदं तु कार्यरूपमन्यदुच्यते बुधैः प्रभो-
रिहन्तरे नृणां पुनर्वपुस्तदम्ब बिम्बितम् .. १७

स्वयं च काञ्चन प्रकाश-वर्ष्मणा प्रभाकरे
तथान्तरेऽनृणां च तस्य बिम्बितासि सन्निधौ .
रसस्य देवतासि देवि पुष्करे दिवाकरे
मयूख देवताऽसि भोगदेवतासि देहिषु .. १८

विसर्जनेन भूयसा नभस्यमुत्र भास्करे
महीषु चाम्बिके युवां विधाय देहिनो बहून् .
क्षितेः सुधाकरंगतान् पितॄन् विनेतुमव्यये
तनू च तत्र बभ्रथुः प्रपञ्च-राग्ञि! मायया! .. १९

सभोऽन्तरे हिरण्मयं विभुं प्रचक्षते हरम्
दिनेशबिम्ब-बिम्बितं भणन्ति पङ्कजासनम् .
इहास्मदन्तरालयं वदन्ति विष्णुमच्युतम्
सवित्रि! जन्मनामियं "त्रिमूर्ति" वादि धोरणि .. २०

नभोऽन्तरे प्रचक्षते हिरण्मयाङ्गमीश्वरम्
दिनेशबिम्ब-पूरुषं हिरण्यगर्भमाख्यया .
विराजमानमक्षरं विराजमन्तरे नृणां
सवित्रि! तत्ववेदिनामियंतु नामकल्पना .. २१

हिरण्मयाङ्गमम्बरे वदन्ति सोममम्बिके
दिवाकरस्य मण्डले तु बिम्बितं पुरन्दरम .
शरीरिणामिहान्तरेऽग्नि-मालपन्ति भासुरम
चिरन्तनोक्ति दर्शिनामियं शिवे प्रणाळिका .. २२

सरोरुहाक्ष वाग्वधू मनोहरौ तु पूर्ववत्
सुधांशु-बिम्ब-पूरुषस्तु रुद्र-संज्ङकः शिवे .
हिरण्मयोऽन्तरिक्षजात ईश्वरः सदाशिवः
सदेववस्तु काञ्चनाङ्गि! पञ्चमूर्ति-वादिनाम .. २३

प्रभोः प्रमाऽदितस्ततः प्रमावती स्वयं पृथग्
विहाय सा शरीरिणि प्रभौ ततो हिरण्मये
हिरण्मयाङ्गनाकृतिर्नभोऽन्तरे च भास्करे
तथाऽन्तरेषु देहिनां महेश्वरी जयत्युमा .. २४

मदीयमम्बिकाखिलस्य विष्टपस्य दुष्टधी
धविष्ठ पादपङ्कजा धुनोतु कष्टजालकम .
इमे च कोमलैः पदैरमूल्य-तल्पशालिन-
स्तदीय मङ्च-रूपतां भजन्तु पङ्चचामराः .. २५