सहादरेण योवलक्ष पारिजातमालया गलस्थली विभूषया ध्वनिं विनैव भाषते . महेशपुण्ययोषितो मनोज्ञ हास एष मे विभूतये प्रकल्पतां विधूतये च पाप्मनाम् .. 1 निरन्तरश्रिते सदा कृपारस प्रवाहिनी विलासिनी तनुर्विभोः पुमाकृतेर्विमोहिनी . सुधातरङ्ग कल्प हास भासुरानना शिवा पदाब्जलम्बिनो धुनोतु पाप्मनः फलं मम .. 2 करोतिया भिभर्तिया निहन्तिया जगत्त्रयम् समन्ततो विभातिया न द्रुश्यते क्वचिच्च या . अतीवगुप्तरूपिणी गुरूपदेशमन्तरा न शक्यते बुधैस्च बोध्धुमन्धकारिसुन्दरी .. 3 महान्धकार बन्धुरस्य भूतसञ्चयस्य या विनिद्रितस्य सर्वबीजधाम्नि मौनमुद्रिते . समस्ततो विजृम्भणाय भासनाय चाभवन् महद्विधाय चेष्टितं ममेयमिष्ट देवता .. 4 महेश गर्भतः समस्त भूत बीज कोशतः किरन्त्यशेष विश्वमप्यपार दिव्य वैभवा . विचित्र चेष्ट याद्यया विधूत-नाथनिद्रया जगन्नुता जयत्यसावनादिशक्तिरद्भुता .. 5 भवं भणन्ति तान्त्रिकास्त्वदाश्रयं तमव्ययं समामनन्तिवैदिकाःसदर्चिते ! सदाह्वयम् . न कश्चिदर्थभेद एतदाख्ययोर्द्वयोर्भवे- द्भिदेयमादिमं पदं पुमान्परं नपुंसकम् .. 6 सचेद्भवोऽभिधानतो, भवान्यसि त्वमव्यये! समीर्यते स सद्यदि त्व मम्ब! भण्यसे सती . सतेऽस्ति भावतानशक्ति रुपिणी हि विद्यसे नवेद्मि कालिके! कथं सतो सतश्च भिद्यसे .. 7 जगद्विधान कार्यतः पुरा सुरासुर स्तुते! त्व मम्ब! जीवितं भवस्य भावमूल वादिनाम् . विकल्प वर्जिता मतिः-प्रबोध-मूलवादिनां रसोऽनपेक्ष उत्तमः प्रमोद-मूलवादिनाम् .. 8 बवत्यसावतो भवान्यनादिरन्त वर्जिता जगन्तिमाति नित्यमोरसौ तदभ्युधय्युमा . रसात्मिकोश्यतेऽखिलैरसौ ततः शिवोच्यते परैवमीशितुश्चितिस्त्रिधा युधैरुदीर्यते .. 9 चितिः परैन कामना रसेन केनचिद्युता चितिः परैन सर्वदाऽप्यनस्त्यजस्यतु क्रिया . चितिः परैव गोचरावभासिका मतिः स्मृता त्रिधैव मन्यथा चितेश्चिरन्तनै रुदीर्यते.. 10 चिकीर्षत प्रभौज्वलत्त्वदीय कील सन्तते- र्विकीर्ण धूमजालमेतदम्बर स्थलं ततम् . विसृश्टितः पुराऽसि या शिव-प्रभुत्व रूपिनी पृथक् प्रभुश्च लक्षिताऽसि सा सवित्रि! पुश्करे .. 11 पुनर्विपाकतो घनी-भवद्भिरक्षिगोचरै- स्ततस्ततः समुज्वलैः स्वसूक्ष्म-रेणु-गोलकैः . अजाण्ड-वृक्ष-कोटिकन्दबृन्दवद्व्यधाः पुरा महेश-दृश्टिमय्युमेऽम्ब मण्डलानि भास्वताम् .. 12 तपोऽग्नि धूमजालके भवन्ति तैजसाणवो भवन्ति जीवनाणवो, भवन्ति पार्धिवाणवः . क्रमेण तद्विसृष्टिरीश-शक्तिपाक-वैभवे सहस्र-भानु-मन्डलं तु गोचरादिगृह्यताम् .. 13 मयूख-मालि मण्डले निधाय पादमुग्रया मयूख-शक्ति रूपया त्वयाऽम्ब! चेष्टमानया . खकोशतः समाहृतैः पुनस्त्रिरूप रेणुभिः व्यथायि मङ्गलादिभिः सहग्रहैरियं मही .. 14 विसर्जनेन भूपसाऽपि देव्यतृप्तये यता विचेष्टितं विलक्षणं पुनर्व्यधीयतत्वया . इहन्तरे वसुन्धरा - मयूखमालि बिम्बयो- रमुष्य कर्मणः सवित्रि! चन्द्रमन्डलं फलम् .. 15 वधू - पुमाकृतौ भभूवथुर्युवांशिवे त्वमीश्वरश्च लीलया विहर्तुमत्र विष्टपे . अहो! प्रभुं नभस्तनुं त्वदीय गर्भ-सम्भवाद्- भणन्ति कालि! तत्र चित्र भाषणास्त्वदात्मजम् .. 16 पुमानथो सबिम्बितो हिरण्मयो दिवाकरे धियाऽपि नैव केवलं हिरण्मयेन वर्ष्मणा . इदं तु कार्यरूपमन्यदुच्यते बुधैः प्रभो- रिहन्तरे नृणां पुनर्वपुस्तदम्ब बिम्बितम् .. 17 स्वयं च काञ्चन प्रकाश-वर्ष्मणा प्रभाकरे तथान्तरेऽनृणां च तस्य बिम्बितासि सन्निधौ . रसस्य देवतासि देवि पुष्करे दिवाकरे मयूख देवताऽसि भोगदेवतासि देहिषु .. 18 विसर्जनेन भूयसा नभस्यमुत्र भास्करे महीषु चाम्बिके युवां विधाय देहिनो बहून् . क्षितेः सुधाकरंगतान् पितॄन् विनेतुमव्यये तनू च तत्र बभ्रथुः प्रपञ्च-राग्ञि! मायया! .. 19 सभोऽन्तरे हिरण्मयं विभुं प्रचक्षते हरम् दिनेशबिम्ब-बिम्बितं भणन्ति पङ्कजासनम् . इहास्मदन्तरालयं वदन्ति विष्णुमच्युतम् सवित्रि! जन्मनामियं "त्रिमूर्ति" वादि धोरणि .. 20 नभोऽन्तरे प्रचक्षते हिरण्मयाङ्गमीश्वरम् दिनेशबिम्ब-पूरुषं हिरण्यगर्भमाख्यया . विराजमानमक्षरं विराजमन्तरे नृणां सवित्रि! तत्ववेदिनामियंतु नामकल्पना .. 21 हिरण्मयाङ्गमम्बरे वदन्ति सोममम्बिके दिवाकरस्य मण्डले तु बिम्बितं पुरन्दरम् . शरीरिणामिहान्तरेऽग्नि-मालपन्ति भासुरम् चिरन्तनोक्ति दर्शिनामियं शिवे प्रणाळिका .. 22 सरोरुहाक्ष वाग्वधू मनोहरौ तु पूर्ववत् सुधांशु-बिम्ब-पूरुषस्तु रुद्र-संज्ञकः शिवे . हिरण्मयोऽन्तरिक्षजात ईश्वरः सदाशिवः सदेववस्तु काञ्चनाङ्गि! पञ्चमूर्ति-वादिनाम् .. 23 प्रभोः प्रमाऽदितस्ततः प्रमावती स्वयं पृथग् विहाय सा शरीरिणि प्रभौ ततो हिरण्मये हिरण्मयाङ्गनाकृतिर्नभोऽन्तरे च भास्करे तथाऽन्तरेषु देहिनां महेश्वरी जयत्युमा .. 24 मदीयमम्बिकाखिलस्य विष्टपस्य दुष्टधी धविष्ठ पादपङ्कजा धुनोतु कष्टजालकम् . इमे च कोमलैः पदैरमूल्य-तल्पशालिन- स्तदीय मङ्च-रूपतां भजन्तु पङ्चचामराः .. 25