प्रथम-शतके तृतीय-स्तबकः 


शुभ्र-स्मित-लेशो मातुर्मरुतान्नः |
अन्तस्तिमिराणामन्तं विदधातु ||   १

आदौ भुवनानां मातापितरौ तौ |
देवासुरमर्त्यैर्वन्द्यावविनन्द्यौ ||   २

ब्रूते पृथगेकस्तौ विग्रहवन्तौ |
आहैक-शरीरं द्वन्द्वं कविरन्यः ||   ३

शक्तिं तनुशून्यामीशं च पुमांसम् |
वक्तिप्रमदायां नासन्देहयुतोऽन्यः ||   ४

ईशं च तमेके सन्मात्रमुशन्ति |
ब्रह्मैकमथाऽन्ये गायन्ति, न शक्तिम् ||   ५

केचित्तनुहीनं प्रज्ञायुतमीशं
शक्तिं विदुरस्य प्रज्ञामविकुण्ठाम् ||   ६

उक्तं दधतस्तैः केचित्पुनराहुः |
मायातनुबन्धं नाथस्य न शक्तेः|   ७

नित्यं सशरीरौ येषां पितरौ तौ |
एकोऽप्यथ वातान् प्रत्याह विसर्गः ||   ८

मातापितरौ, यत तावेकशरीरौ |
चित्रप्रथनाथा, सा काचन लीला ||   ९

सन्मात्रकथानां कार्ये मनुजादौ!
धीस्वान्तविकासः स्यात् कारणहीनः ||   १०

अद्वैतिभिरन्या मायाश्रयणिया |
शक्तेरतिरिक्ता साकिं किमु वादैः ||   ११

न स्यात् पृथगात्मा शक्तेः किमुपाधेः |
चक्षुः श्रितचित्तेर्विश्वाकृतितावा ||   १२

एकान्त विदेहौ तौ चेदति-सूक्ष्मौ |
लीलातनुबन्धा शक्तावभिधेयौ ||   १३

भक्तानुगृह्णन् दिव्याद्भुत लीलः |
तद्विग्रहबन्धो बोध्योलसदर्धः ||   १४

स्त्रीत्वं यदि नेष्टं, पुंस्त्वं कुत इष्टम् |
नाना किमु नारीनस्यादनुमेया ||   १५

तस्मात् पितरौ तौ, वाच्यौ मतिमन्तौ |
सूक्ष्मावपि भूयो, लीलातनुमन्तौ ||   १६

नास्मत्तनुपत्ते शक्तीश्वर-मूर्ती |
एकामृतरूपात्वन्या प्रणवात्मा ||   १७

दिव्यं घनतेजः कुर्वद् ध्वनिमन्तः |
सम्पश्यदशेषं मूर्तिः प्रणवात्मा ||   १८

दिव्यो घनसोमः स्यंदन् रसमन्तः |
भुञ्जन्भुवनौघं पीयूष शरीरम् ||   १९

बोधोऽनवलम्बो दिव्यं खलु तेजः |
मोदः परिशुद्धो, दिव्यः खलु सोमः ||   २०

सोमांशमहोंशौ यातोघनभावम् |
पित्रोर्भुवनानां सङ्कल्प महिम्ना ||   २१

आरधयसीशं तं चिन्मयकायम् |
आनन्दमयाङ्गी त्वम् देवि! किलेयम् ||   २२

दिव्यं तव कायं दिव्यं तव वस्त्रे |
दिव्यानी तवाम्ब! स्वर्णाभरणानि ||   २३

यद्देवि विलोक्यास्य प्राकृतकाया |
युक्तीः समतीता सेयं तव माया ||   २४

नव्यास्तनुमध्याः प्रत्नांतनुमध्याम् |
विद्वत्सद-सीमाः सम्यक् प्रथयन्तु ||   २५


|| इति उमासहस्रे तृतीय-स्तबकः ||