अमृतांशु बिंबसाराद्-
भूयोऽपि विनिर्गतो भृशं सूक्ष्मः .
सारो गौरीवदनाद्-
दरहासो हरतु दुखजालं नः .. १

कुलकुँडे प्राणुवन्ती चेतन्ती हृदि समस्त जन्तूनां .
मूर्धनि विचिन्तयंती मृत्युञ्जय महिषि विजयते भवती .. २

तेजो जलान्न सारैस्त्रयोऽणवो मूलहृदयमस्तेषु
पाकात्ते निष्पन्नास्त्रैलोक्य व्यापिकेऽंब! देहवताम् ३

पूर्णे शरीरशिल्पे द्वारेण ब्रह्मरंध्र संज्ञेन .
नाडी पथेन गत्वा तैजसमणुमाविशस्यमेय-बले .. ४

अंशेनाविश्यादौ यासिपुनस्त्वं ततश्च निर्यासि .
मार्गाब्यां द्वाभ्यांत्वं नाड्याः पश्चात् पुरश्च सिद्धाभ्याम .. ५

यातायात-विहरे मात सस्तस्मिन् भवत्युपाधिस्ते
आरभ्य मस्तक-स्थलमामूलाधारमस्थिपञ्जरिका .. ६

नृतनुषु विहरन्तीं त्वां उपाधि वीणाकृतेर्जगन्मातः .
सादृश्यात् कुण्डलिनीं परोक्षवाद-प्रियाः प्रभाषंते .. ७

नभसः शीर्ष्द्वारा प्रवहंतीं य इह विग्रहे शक्तिम .
अनुसन्धधाति नित्यं कृतिनस्तस्येतरैरलं योगैः .. ८

सर्वेषु विशसि तुल्यं, निर्गच्चसि तुल्यमम्ब! भुवनानाम् .
ज्ञाता चेदसि शक्यै न ज्ञाता चेद्भवस्यहङ्कृत्यै .. ९

अवतरणं ध्यातं चेदारोहणमद्भुतं भवेच्छक्तेः .
यस्मिन्निदं शरीरं भवति महद्वैद्युताग्नि यंत्रमिव .. १०

आरोहण-मध्यातृषु, हृदये अहङ्कार-मात्र-निष्पत्त्यै
तदनुशरीरमिदं स्यात्, सुखाय दुःखाय वा यथाभोगम .. ११

या व्यक्तिता जनिमतामहङ्कृतिः सकल भेदधीभूमिः .
पृथगिव तवाम्बिके! सा सत्तैवोपाधि-संश्रयाद्भान्ती .. १२

एतामाहुरविद्यां, बीजं संसार-वृक्ष-राजस्य .
सर्वरस फलयुतस्य प्रारब्ध जलेन दोहदिनः .. १३

व्यक्तित्वार्पक-देहे निम्ने कुल्येव निजमतां मातः
प्रवहत्यनारतं ते शक्तिश्चित्राणि देवि-तन्वाना .. १४

सारमपामणुभूतं हृदयस्थं सूरयो विदुश्चित्तं .
श्रेष्टं प्राणं केचन पञ्चानिल-मूलभूतमाहुरिममि् .. १५

मन एव चित्तसंज्ञं व्यवहारतां विभजनानभिज्ञानामि्!
कविलोक व्यवहारस्तदधीनस्तत्त्वधीर्भवत्यन्या .. १६

तदनाहतस्य विलसद्दक्षिणतो दहर-नामक-गुहायाम् .
चित्तं कुलकुण्डात्ते काऽप्यनुगृह्णाति देवि! रश्मिकला .. १७

चित्तमणुश्लिष्टं ते कलयाङ्गुष्ठ प्रमाणमिव भासा .
दर्पणममल-ब्रह्म प्रतिबिंबाकर्षकं शिवे! भवति .. १८

अन्तर मावर्ताभं प्रतिबिंबमकायमेतदीशस्य
अंगुश्टाभं प्राहुर्मानेनोपाधि चैत्त भासते .. १९

दम्पत्योर्वां रूप प्रतिबिम्बौ चक्षुषोः शिवे! भवतः .
कुलकुण्डे हृदये चाप्यरूपयोरेवकश्चिदुल्लासः .. २०

चित्तमणीयोवित्तं य इदं मूल्ये प्रपञ्चतोऽप्यधिकम
हृदयगुहायां निहितं, जानीते स विजहाति बहिराशाः २१

अप्राप्तामूर्धानं, हृदयात सम्प्रस्थिता धृतानाड्या 
त्वद्रुचिरुक्ताबुद्धिस्त्वयि निष्ठा भवति देवि\! तन्निष्ठा .. २२

अन्नमयाणुं प्राप्तं, धीत्योतिश्चन्द्रमार्कमिव तेजः .
परिभाष्यते महेश्वरि! मन इति सङ्कल्प सम्भव-स्थानम .. २३

सङ्कल्पे सङ्कल्पे चिच्चक्तिं मनसि विस्फुरन्तीं त्वाम् .
य उपास्ते सजनस्ते, गृह्णाति महेशवल्लभे! चरणम् .. २४

आधारचक्रशयने, ममेह निद्रां विहय विचलन्तीं .
गीतय एताः परमामुपतिष्ठन्तां जगद्विभोः कान्ताम् .. २५

इति श्री महर्षि रमण भगवत्पादान्ते वासिनो वासिष्टस्य
नरसिंहसूनोः गणपतिमुनेः कृता
उमासहस्रे चतुर्थ-स्तबकः ..