द्वितीय शतके प्रथम स्तबकः (पञ्चम स्तबकमः)
---------------------------------------------------------
श्रीखण्ड चर्चामिव कल्पयन्तो 
मुहुः कपोलेषु सखीजनस्य |
श्रीकण्ठकान्ता-हसिताङ्कुराणां 
श्रीमन्ति कुर्वन्तु जगन्तिभासः || १

कीर्तिर्वलक्षा कुसुमायुधस्य
स्वर्णाद्रिकोदण्डजयोन्नतस्य |
दरस्मितश्रीर्द्विरदास्यमातु-
र्द्राघीयसीं वो वितनोतु भूतिम् || २

प्रमध्यमानामृतराशिवीचि
प्रोद्गच्छदच्छाच्छ तुषारकल्पाः |
युष्माकमिच्छां विदधत्वमोघां
विघ्नेशमातुर्दरहास-लेशाः || ३

चन्द्रातपः कश्चन संप्रसन्नो
महेशनेत्रातिथि-तर्पणो नः |
मनोभिलाषं सफलीकरोतु
महेश्वरी-हास-लव-प्रकाशः || ४

वलक्ष-वक्षोज-पटाञ्चलेन
चलेनसार्धं कृतकेलयो नः |
पुरत्रयाराति-कळत्र-हास
भासो निरासं विपदां क्रियासुः || ५

भूयासुरायास-हराणितानि
स्मितानि भूतेश-मृगीदृशो नः |
येषां त्विषो बिभ्रति दिग्वधूटी
गण्डेषु कर्पूर पराग लीलाम् || ६

कुर्वन्तु कामं सफलं त्व(म)दीयं
कुलाद्रिकन्या हसितानि तानि
येषां मयूखैः क्रियते सिताद्रे
रुद्यान-वाटीषु नवोवसन्तः || ७

'अम्रेडितं' भूषण-चन्द्रभासां
नासाविभूषामहसां 'द्विरुक्तिः' |
पुरारिनारी स्मितकान्तयो मे
पूर्णानि कुर्वन्तु समीहितानि || ८

निर्माय-विश्वालयमम्ब! शर्व-
स्त्वयासमं शिल्पविदास शिल्पी |
विहर्तुमिच्छन्नयि वोडुमैच्छ
न्नारीं भवन्तीं पुरुषो भवंस्त्वां || ९

दिव्यं दुकूलं धवलं दधाना
वेण्या फनीन्द्रोपमया लसन्ती |
प्रफुल्ल राजीव विलोचना त्वं
प्रपञ्चभर्तुर्नयनान्यहार्षीः || १०

प्रत्यङ्गबन्धं ज्वलदुत्तमंते
भुजङ्ग राजोपमवेणि- रूपम |
आत्मैकनिष्ठस्यच विश्वभर्तु
राराधयामास 'विलोचनानि'|| ११

अभूस्त्वमाद्यस्यमनोमदाय
सचापिते प्रीतिपदं बभूव |
नकेवलं वां सकलस्यचासीद
दाम्पत्य बन्धस्यतदम्ब!बीजम || १२

तवातिकान्ता नयानान्तवृत्ति-
र्हासः पुरारेस्च नवेन्दुहारी |
उभौ विवाहोत्सव पूर्वरञ्गं
निर्वर्तयामासतुरादिरामे!|| १३

दातुं प्रभुःसान्त्वयितुं समर्थः,
कर्तुं क्षम,स्तर्जयितुंचशक्तः |
संरक्षतान्मां तवसर्ववन्द्ये!
करस्तुषारांशुभृता गृहीतः || १४

स्प्रष्टुं नशक्या परमेवरैस्त्वं
सचान्ययाचिन्तयितुम नसक्यः |
त्वमेवसर्वस्य स एवतेऽम्ब
दाम्पत्यमेवं युवयोस्तुसत्यम || १५

निजाद्वतं सेन्दुत इन्दुमन्य
मुत्पाद्यते शम्भुरदाद्वतंसम |
मूर्तामिवासौ सुभगात्रि!रात्रिम
प्राप्य त्वदीयां कबरीं चकासे || १६

बभूविथागेन्द्रगृहेयदात्वं
सचेश्वरस्तत्र चकार वासम |
विलोकमानस्तवदेवि!विद्युत
पाञ्चालिकायाः कमनीयभावम. || १७

सिद्धं स वां साधयितुं प्रवृत्तो
योगं प्रदग्धोमदन श्चकल्पे |
'वसीति'कीर्तिम गिरिशस्यभर्तुं
तुभ्यं 'त्वपर्णे'तिमशश्चकर्तुम. || १८

घोरं तपश्चेद्रचितंत्वयाऽपि
प्राग्रूपभर्तुः समनुग्रहाय |
विहाय यत्नं क इहाखिलाम्ब
सम्बद्धमप्यर्धमुपैतुजन्तुः || १९

ज्वलत कपर्दो,दहनाङ्कभालः
कपालमाली,करिकृत्तिवासाः |
भुजञ्गभूषो,भसिताञ्गरागः,
पुष्पेषुवैरी,परुषाट्टहासः || २०

श्मशानवासी,पुरुष,स्त्रिशूली,
जहारतेचेदनघाञ्गि!चेतः |
दृष्टान्तमर्थोऽयमवापनैव
प्रीतिर्भहिः कारणमाश्रितेति || २१

रूपंपुरारे रथवातदेतत
सेयंचचेष्टा समयान्तरेषु |
कान्तंवपुः कान्ततराश्चलीला
स्त्वयानमं खेलितु मेषधत्ते.|| २२

प्रहृष्टयक्षः समवेतसिद्धो
नृत्यद्गणेन्दोविकसन्मुनीन्द्रः|
भूयोऽपियोगो युवयोर्हिमाद्रौ
बभारमातर्मह मद्वितीयम || २३

महेश्वरस्त्वां परिणीयलेभे
यावात्मजौ द्वावनघाङ्गि!मुख्यौ |
एकस्त योर्भ्राम्यति विश्वमत्तुं
भूभॄत्तटीराश्रयते बतान्यः || २४

सञ्कीर्तन्त्यो,जगतांतजनन्याः
कल्याणवार्ताः कमनीयकीर्तेः |
इमाः प्रमोदाय सतांभवन्तु
सन्दर्भशुद्धा उपजातयोनः || २५

'ईति पञ्चम स्तबकः'
ॐ - तत - सत