द्वितीय शतके प्रथम स्तबकः ##(##पञ्चम स्तबकम्ः##)## --------------------------------------------------------- श्रीखण्ड चर्चामिव कल्पयन्तो मुहुः कपोलेषु सखीजनस्य । श्रीकण्ठकान्ता-हसिताङ्कुराणां श्रीमन्ति कुर्वन्तु जगन्तिभासः ॥ 1 कीर्तिर्वलक्षा कुसुमायुधस्य स्वर्णाद्रिकोदण्डजयोन्नतस्य । दरस्मितश्रीर्द्विरदास्यमातु- र्द्राघीयसीं वो वितनोतु भूतिम् ॥ 2 प्रमध्यमानामृतराशिवीचि प्रोद्गच्छदच्छाच्छ तुषारकल्पाः । युष्माकमिच्छां विदधत्वमोघां विघ्नेशमातुर्दरहास-लेशाः ॥ 3 चन्द्रातपः कश्चन संप्रसन्नो महेशनेत्रातिथि-तर्पणो नः । मनोभिलाषं सफलीकरोतु महेश्वरी-हास-लव-प्रकाशः ॥ 4 वलक्ष-वक्षोज-पटाञ्चलेन चलेनसार्धं कृतकेलयो नः । पुरत्रयाराति-कळत्र-हास भासो निरासं विपदां क्रियासुः ॥ 5 भूयासुरायास-हराणितानि स्मितानि भूतेश-मृगीदृशो नः । येषां त्विषो बिभ्रति दिग्वधूटी गण्डेषु कर्पूर पराग लीलाम् ॥ 6 कुर्वन्तु कामं सफलं त्व(म)दीयं कुलाद्रिकन्या हसितानि तानि येषां मयूखैः क्रियते सिताद्रे रुद्यान-वाटीषु नवोवसन्तः ॥ 7 'अम्रेडितं' भूषण-चन्द्रभासां नासाविभूषामहसां 'द्विरुक्तिः' | पुरारिनारी स्मितकान्तयो मे पूर्णानि कुर्वन्तु समीहितानि ॥ 8 निर्माय-विश्वालयमम्ब! शर्व- स्त्वयासमं शिल्पविदास शिल्पी । विहर्तुमिच्छन्नयि वोडुमैच्छ न्नारीं भवन्तीं पुरुषो भवंस्त्वां ॥ 9 दिव्यं दुकूलं धवलं दधाना वेण्या फनीन्द्रोपमया लसन्ती । प्रफुल्ल राजीव विलोचना त्वं प्रपञ्चभर्तुर्नयनान्यहार्षीः ॥ 10 प्रत्यङ्गबन्धं ज्वलदुत्तमंते भुजङ्ग राजोपमवेणि- रूपम् । आत्मैकनिष्ठस्यच विश्वभर्तु राराधयामास ##'##विलोचनानि##'## ॥ 11 अभूस्त्वमाद्यस्यमनोमदाय सचापिते प्रीतिपदं बभूव । नकेवलं वां सकलस्यचासीद् दाम्पत्य बन्धस्यतदम्ब##!## बीजम् ॥ 12 तवातिकान्ता नयानान्तवृत्ति- र्हासः पुरारेस्च नवेन्दुहारी । उभौ विवाहोत्सव पूर्वरञ्गं निर्वर्तयामासतुरादिरामे##!## ॥ 13 दातुं प्रभुःसान्त्वयितुं समर्थः##,## कर्तुं क्षम##,## स्तर्जयितुंचशक्तः । संरक्षतान्मां तवसर्ववन्द्ये##!## करस्तुषारांशुभृता गृहीतः ॥ 14 स्प्रष्टुं नशक्या परमेवरैस्त्वं सचान्ययाचिन्तयितुम् नसक्यः । त्वमेवसर्वस्य स एवतेऽम्ब दाम्पत्यमेवं युवयोस्तुसत्यम् ॥ 15 निजाद्वतं सेन्दुत इन्दुमन्य मुत्पाद्यते शम्भुरदाद्वतंसम् । मूर्तामिवासौ सुभगात्रि##!## रात्रिम् प्राप्य त्वदीयां कबरीं चकासे ॥ 16 बभूविथागेन्द्रगृहेयदात्वं सचेश्वरस्तत्र चकार वासम् । विलोकमानस्तवदेवि##!## विद्युत् पाञ्चालिकायाः कमनीयभावम्. ॥ 17 सिद्धं स वां साधयितुं प्रवृत्तो योगं प्रदग्धोमदन श्चकल्पे । ##'##वसीति##'## कीर्तिम् गिरिशस्यभर्तुं तुभ्यं ##'##त्वपर्णे##'##तिमशश्चकर्तुम्. ॥ 18 घोरं तपश्चेद्रचितंत्वयाऽपि प्राग्रूपभर्तुः समनुग्रहाय । विहाय यत्नं क इहाखिलाम्ब सम्बद्धमप्यर्धमुपैतुजन्तुः ॥ 19 ज्वलत् कपर्दो##,## दहनाङ्कभालः कपालमाली##,## करिकृत्तिवासाः । भुजञ्गभूषो##,## भसिताञ्गरागः##,## पुष्पेषुवैरी##,## परुषाट्टहासः ॥ 20 श्मशानवासी##,## पुरुष##,## स्त्रिशूली##,## जहारतेचेदनघाञ्गि##!## चेतः । दृष्टान्तमर्थोऽयमवापनैव प्रीतिर्भहिः कारणमाश्रितेति ॥ 21 रूपंपुरारे रथवातदेतत् सेयंचचेष्टा समयान्तरेषु । कान्तंवपुः कान्ततराश्चलीला स्त्वयानमं खेलितु मेषधत्ते##.## ॥ 22 प्रहृष्टयक्षः समवेतसिद्धो नृत्यद्गणेन्दोविकसन्मुनीन्द्रः। भूयोऽपियोगो युवयोर्हिमाद्रौ बभारमातर्मह मद्वितीयम् ॥ 23 महेश्वरस्त्वां परिणीयलेभे यावात्मजौ द्वावनघाङ्गि##!## मुख्यौ । एकस्त योर्भ्राम्यति विश्वमत्तुं भूभॄत्तटीराश्रयते बतान्यः ॥ 24 सञ्कीर्तन्त्यो##,## जगतांतजनन्याः कल्याणवार्ताः कमनीयकीर्तेः । इमाः प्रमोदाय सतांभवन्तु सन्दर्भशुद्धा उपजातयोनः ॥ 25 ##'##ईति पञ्चम स्तबकः##'## AUM - तत् - सत्