हर्तारः शशिकीर्तेः
 कर्तारो नवभासाम |
भर्तारो ममसन्तु
 स्कन्दाम्बादरहासाः || १

दिग्वल्लीष्वति शुभ्रम
 कुर्वन्तः कुसुमर्थिम |
भूयासुस्तव भूत्यै
 मन्मातुः स्मितलेशाः || २

एकश्चेत तवशक्तो
 ब्रह्माण्डस्य भवाय |
भर्गप्रेयसि हासः
 किम स्तोत्रम तव भूयः.|| ३

उद्यानेवियदाख्ये
 कालि!त्वाम विहरन्तीम |
गोलैः कन्दूककल्पै
 रल्पवाक किमुमाति.|| ४

खम क्रीडाभवन्ते,
 कः कार्यालय एषः |
पृथ्वीयम बहुलान्ना
 मातर्भोजनशाला!|| ५

बुद्धीनामसि दात्री
 सिद्दीनामसि नेत्री |
वीर्याणामसि पेटी
 काराणामसि धाटी || ६

विद्यानामसि भावो
 हृद्यानाम्सि हावः |
देवानम्सि लीला
 दैत्यानामसि हेला.|| ७

गन्तॄओओणामसि चेष्टा
 स्थाणूनामसि निष्ठा |
लोकानमसि मूलम
 लोकादेरसि जालम.|| ८

देवी, व्यापकतेजः
 शक्ति,स्तत्वविचारे |
अत्यन्तम सुकुमारी
 नारी,मूर्ति विचारे || ९

क्वज्योतिर्महतोऽस्मा
 दाकाशादपि भूयः?|
तत्सर्वम विनयन्ती
तन्वङ्गीक्वनुनारी?|| १०

देवेन्द्राय विभुत्वम
 सूर्यायोस्र सहस्रम |
ऊष्माणाम दहनाय
 ज्योत्स्नामोषधिराजे.|| ११

वातायामित वीर्यम
 विस्तारम गगनाय |
सान्द्रत्वम वसुधायै
 तोयाय द्रवभावम.|| १२

महाभाग्यमपारम
 कोटिभ्यो विबुधानाम |
चित्राः काश्चन सिद्धी
र्लक्षेभ्यो मनुजानाम .|| १३

स्थाणुभ्यो धृतिशक्तिम
 गन्तृभ्यो गतिशक्तिम |
कस्माच्छिन्निजकोशा
 देका देवि ददाना .|| १४

आश्चर्यम विदधाना
 सर्वम वस्तुदधाना |
हन्तत्वम मममातः!
 काचित कोमलगात्री.|| १५

श्रोणीभारनतायाम
 कस्याञ्चित्तनुगात्र्याम |
ईदृक्षा यदिशक्तिः
 कावेतो ननुमाया !|| १६

रूपम ते -तनुगात्रम
 वाणी ते -मृदुनादा |
चापम ते -मधुरेक्षुः
 पाणिस्ते -सुकुमारः || १७

लोले!लोचनयुग्मे
 भीरुत्वम प्रकटम ते |
ब्रह्माण्डम त्वदधीनम
 श्रद्धत्तामिह कोवा.|| १८

भ्रूभङ्गम कुरुषेचे
 न्मुग्धे!गौरि!मुखाब्जे |
भूतान्यप्ययिबिभ्य
 त्येजेरन्नपि ताराः.|| १९

शुद्धान्तेश्वरि!शम्भो
 रिच्छाचेत तवकाऽपि |
घोरोऽग्निस्तृणगर्भाद
 घोराग्नेरपिशैत्यम.|| २०

द्रष्टुम विश्वमपारम
 भारस्तेदयितस्य |
कर्तुम कार्यमशेषम
 श्रीमातस्तवभारः || २१

साक्षी केवलमीशः
 कर्तुम भर्तुमुताहो |
हर्तुम वाऽखिलमम्ब !
 त्वम साक्षाद धृतदीक्षा.|| २२

कारङ्कारमुमे!यद
 ब्रह्माण्डानि निहम्सि |
तन्मन्ये सुरमान्ये
 बालैवाम्ब!सदा त्वम ... २३

लीलोज्जीवितकामे !
 रामे !शङ्करसक्ते !.
त्वत पादार्चनसक्तम
 भक्तम माम कुरु शक्तम ... २४

एताः पावनगन्धाः
 सर्वेशप्रमदे !ते .
हैरम्ब्योमदलेखाः
 सन्तोषायभवन्तु .. २५