हर्तारः शशिकीर्तेः कर्तारो नवभासाम् । भर्तारो ममसन्तु स्कन्दाम्बादरहासाः ॥ 1 दिग्वल्लीष्वति शुभ्रम् कुर्वन्तः कुसुमर्थिम् । भूयासुस्तव भूत्यै मन्मातुः स्मितलेशाः ॥ 2 एकश्चेत् तवशक्तो ब्रह्माण्डस्य भवाय । भर्गप्रेयसि हासः किम् स्तोत्रम् तव भूयः##.## ॥ 3 उद्यानेवियदाख्ये कालि##!## त्वाम् विहरन्तीम् । गोलैः कन्दूककल्पै रल्पवाक् किमुमाति##.## ॥ 4 खम् क्रीडाभवन्ते##,## कः कार्यालय एषः । पृथ्वीयम् बहुलान्ना मातर्भोजनशाला##!## ॥ 5 बुद्धीनामसि दात्री सिद्दीनामसि नेत्री । वीर्याणामसि पेटी काराणामसि धाटी ॥ 6 विद्यानामसि भावो हृद्यानाम्सि हावः । देवानम्सि लीला दैत्यानामसि हेला##.## ॥ 7 gantRRIooNaamasi चेष्टा स्थाणूनामसि निष्ठा । लोकानमसि मूलम् लोकादेरसि जालम्##.## ॥ 8 देवी, व्यापकतेजः शक्ति##,## स्तत्वविचारे । अत्यन्तम् सुकुमारी नारी##,## मूर्ति विचारे ॥ 9 क्वज्योतिर्महतोऽस्मा दाकाशादपि भूयः##?## | तत्सर्वम् विनयन्ती तन्वङ्गीक्वनुनारी##?## ॥ 10 देवेन्द्राय विभुत्वम् सूर्यायोस्र सहस्रम् । ऊष्माणाम् दहनाय ज्योत्स्नामोषधिराजे##.## ॥ 11 वातायामित वीर्यम् विस्तारम् गगनाय । सान्द्रत्वम् वसुधायै तोयाय द्रवभावम्##.## ॥ 12 महाभाग्यमपारम् कोटिभ्यो विबुधानाम् । चित्राः काश्चन सिद्धी र्लक्षेभ्यो मनुजानाम् ##.## ॥ 13 स्थाणुभ्यो धृतिशक्तिम् गन्तृभ्यो गतिशक्तिम् । कस्माच्छिन्निजकोशा देका देवि ददाना ##.## ॥ 14 आश्चर्यम् विदधाना सर्वम् वस्तुदधाना । हन्तत्वम् मममातः##!## काचित् कोमलगात्री##.## ॥ 15 श्रोणीभारनतायाम् कस्याञ्चित्तनुगात्र्याम् । ईदृक्षा यदिशक्तिः कावेतो ननुमाया ##!## ॥ 16 रूपम् ते ##-## तनुगात्रम् वाणी ते ##-## मृदुनादा । चापम् ते ##-## मधुरेक्षुः पाणिस्ते ##-## सुकुमारः ॥ 17 लोले##!## लोचनयुग्मे भीरुत्वम् प्रकटम् ते । ब्रह्माण्डम् त्वदधीनम् श्रद्धत्तामिह कोवा##.## ॥ 18 भ्रूभङ्गम् कुरुषेचे न्मुग्धे##!## गौरि##!## मुखाब्जे । भूतान्यप्ययिबिभ्य त्येजेरन्नपि ताराः##.## ॥ 19 शुद्धान्तेश्वरि##!## शम्भो रिच्छाचेत् तवकाऽपि । घोरोऽग्निस्तृणगर्भाद् घोराग्नेरपिशैत्यम्##.## ॥ 20 द्रष्टुम् विश्वमपारम् भारस्तेदयितस्य । कर्तुम् कार्यमशेषम् श्रीमातस्तवभारः ॥ 21 साक्षी केवलमीशः कर्तुम् भर्तुमुताहो । हर्तुम् वाऽखिलमम्ब ##!## त्वम् साक्षाद् धृतदीक्षा##.## ॥ 22 कारङ्कारमुमे##!## यद् ब्रह्माण्डानि निहम्सि । तन्मन्ये सुरमान्ये बालैवाम्ब##!## सदा त्वम् ##.## .. 23 लीलोज्जीवितकामे ##!## रामे ##!## शङ्करसक्ते ##!## . त्वत् पादार्चनसक्तम् भक्तम् माम् कुरु शक्तम् ##.## .. 24 एताः पावनगन्धाः सर्वेशप्रमदे ##!## ते . हैरम्ब्योमदलेखाः सन्तोषायभवन्तु .. 25