शारदवलक्ष पक्ष क्षणदा वैमल्यशिक्षकोऽस्माकम् .
जागर्तु रक्षणाय स्थाणु पुरन्ध्रीमुख विकासः .. १

व्याख्यानं हर्षस्य प्रत्याख्यानं शरत्सुधाभानोः .
दिशतु हृदय प्रसादं गौरी वदन  प्रसादो नः .. २

अन्तर्गतस्य हर्षक्षीरसमुद्रस्य कश्चन तरङ्गः .
हसो, हरहरिणदृशो गतपङ्कं मम करोतु मनः .. ३

दिशिदिशि विसर्पदंशु-प्रशमित तापं परास्त मालिन्यम् .
कुशलानि प्रदिशतु नः पशुपति-हृदयेश्वरी हसितम् .. ४

अन्तर्गतं च तिमिरं हरन्ति, विहसन्ति रोहिणी कान्तम्! .
हसितानि गिरिशसुदृशो मम प्रबोधाय कल्पन्ताम् .. ५

भाषा-तुषार-दीधिति दीधित्या सह विहायसो रङ्गे .
विचरन् पुरहर-तरुणी दरहासो मे हरत्वेनः .. ६

रुद्राणी दरहसितान्यस्माकं संहरन्तु दुरितानि .
येषामुदयो दिवसो भूषा पीयूष किरणस्य .. ७

स्कन्द-जननी मुखेन्दोरस्मान् पुष्णातु सुस्मित ज्योत्स्ना .
मुनिमति-कैरविणीनामुल्लास-कथा यदायत्ता .. ८

कमनीय कण्ठमाला मुक्तामणितारका वयस्यो नः .
कामान् वितरतु गौरी दरहासो नाम धवलांशुः .. ९

अनवद्य कण्ठमाला मुक्तावलि-किरण निवह-सहावासी .
हर-दयिता दरहासो हरतु ममाशेषमज्ञानम् .. १०

ङ इव ज्ञदृश्य इत्तम - इलाधराधीश नन्दिनी-हासः .
पूर्णं करोतु मानसमभिलाषं सर्वमस्माकम् .. ११

आलोकमात्र-तोयः शङ्करमसमास्त्र-किङ्करं चक्रे .
अल्पोऽप्यनल्प-कर्मा हासो नः पातु स शिवायाः .. १२

स्मर-मत-रतमीशं यः करोति भाव-प्रसङ्ग चातुर्या .
द्विजगण-पुरस्कृतोऽव्यात् स शिवा-हास-प्रवक्ता नः .. १३

रथवास सारथी मां शरीकरैः पातु पार्वती हासः .
पावक-दृशं जिगीषोः पङ्च पृषत्कस्य सेनानीः .. १४

शिव हृदय मर्म भेदी स्मितं तदद्रीश-वंशमुक्तायाः .
दशन-द्युति द्विगुणित श्रीकं शोकं धुनोतु मम .. १५

ब्रह्माण्ड-रङ्ग भाजोनट्याः शिव-सूत्रधार सहचर्याः .
श्री-वर्धनोऽनुलेपो मुखस्य हासः पुनात्वस्मान् .. १६

अधर-प्रवाळ-शयने नासाभरण प्रभा-विलासिन्या .
रममाणो हररमणीहास-युवा हरतु नः शोकम् .. १७

अधरोश्ठ-वेदिकायां नासाभरणांशु शाबकैः साकम् .
कुलमखिलमवतु खेलन्नद्रिसुता हासबालो नः .. १८

अनुलेपनस्य वीप्सा द्विर्भावः कुचतटी-दुकूलस्य .
हरतु हृदय व्यथां मे हसितं हरजीवितेश्वर्याः .. १९

गिरिशाञ्गराग-भसितं स्वागत-वचसाभिनन्ददादरतः .
गिरिजा लीलाहसितं गरीयसीं मे तनोतु धियम् .. २०

दयितेन सल्लपन्त्याः, सह-तुहिन-मरीचि-शिशु-किरीटेन .
वागमृतबुद्बुदोऽव्यादलसो मामगभुवो हासः .. २१

शुद्धः कुचाद्रि-निलयादपि मुक्ताहारतो हर-पुरन्ध्य्राः .
वदनश्री प्रासादे विलसन् हसोऽलसोऽवतु माम् .. २२

व्यर्थी भूते चूते गतवति परिभूतिमसित-जलजाते .
अनिते शिद्धिमशोके कमलेऽपि गलज्जय श्रीके .. २३

बहुधा बिभेद-हृदयं हरस्य बाणेन येन सुमबाणः .
तदुमा लीला हसितं मल्लीसुमस्तु मे भूत्यै .. २४   correct me 

अमल दरस्मित चिह्नास्ता एताः, सर्व मञ्गळा आर्याः .
कमनीयतमास्वसमामुपतिश्ठन्तामुमां देवीम् .. २५