shaaradavalaxa paxa xaNadA vaimalyashixako.asmaakam.h . jaagartu raxaNaaya sthaaNu purandhriimukha vikaasaH .. 1 vyaakhyaanaM harShasya pratyaakhyaanaM sharatsudhaabhaanoH . dishatu hR^idaya prasaadaM gaurii vadana prasaado naH .. 2 antargatasya harShaxiirasamudrasya kashchana tara~NgaH . haso, harahariNadR^isho gatapa~NkaM mama karotu manaH .. 3 diSidiSi visarpadaMSu-praSamita tApaM parAsta mAlinyam.h . kuSalAni pradiSatu naH paSupati-hR^idayeSvarI hasitam.h .. 4 antargataM cha timiraM haranti, vihasanti rohiNii kAntam.h! . hasitAni giriSasudR^iSo mama prabodhAya kalpantaam.h .. 5 bhAShA-tuShAra-dIdhiti dIdhityA saha vihAyaso ra~Nge . vicharan.h purahara-taruNii darahAso me haratvenaH .. 6 rudrANii darahasitAnyasmAkaM saMharantu duritAni . yeShAmudayo divaso bhUShA pIyUSha kiraNasya .. 7 skanda-jananI mukhendorasmAn.h puShNAtu susmita jyotsnA . munimati-kairaviNiinAmullAsa-kathA yadaayattaa .. 8 kamaniiya kaNThamaalaa muktaamaNitaarakaa vayasyo naH . kaamaan.h vitaratu gaurii darahaaso naama dhavalaaMshuH .. 9 anavadya kaNThamAlA muktAvali-kiraNa nivaha-sahAvAsI . hara-dayitA darahAso haratu mamASeShamaj~nAnam.h .. 10 ~N iva j~nadR^iSya ittama - ilAdharAdhISa nandinI-hAsaH . pUrNaM karotu mAnasamabhilAShaM sarvamasmAkam.h .. 11 aalokamaatra-toyaH sha~Nkaramasamaastra-ki~NkaraM cakre . alpo.apyanalpa-karmaa haaso naH pAtu sa shivaayaaH .. 12 smara-mata-ratamiiSaM yaH karoti bhAva-prasa~Nga chAturyA . dvijagaNa-puraskR^ito.avyAt.h sa SivA-hAsa-pravaktA naH .. 13 rathavaasa saarathii maaM shariikaraiH paatu paarvatii haasaH . paavaka-dR^ishaM jigiiShoH pa~Nca pR^iShatkasya senaaniiH .. 14 Siva hR^idaya marma bhedI smitaM tadadriiSa-vaMSamuktAyAH . dashana-dyuti dviguNita SrIkaM SokaM dhunotu mama .. 15 brahmANDa-ra~Nga bhAjonaTyAH Siva-sUtradhAra sahacharyAH . SrI-vardhano.anulepo mukhasya hAsaH punAtvasmAn.h .. 16 adhara-pravaaLa-shayane naasaabharaNa prabhaa-vilaasinyaa . ramamaaNo hararamaNiihaasa-yuvaa haratu naH shokam.h .. 17 adharoSTha-vedikaayaaM naasaabharaNaaMshu shaabakaiH saakam.h . kulamakhilamavatu khelannadrisutaa haasabaalo naH .. 18 anulepanasya viipsA dvirbhAvaH kuchataTii-dukUlasya . haratu hR^idaya vyathAM me hasitaM harajIviteSvaryAH .. 19 girishaa~ngaraaga-bhasitaM svaagata-vacasaabhinandadaadarataH . girijaa liilaahasitaM gariiyasiiM me tanotu dhiyam.h .. 20 dayitena sallapantyaaH, saha-tuhina-mariici-shishu-kiriiTena . vaagamR^itabudbudo.avyaadalaso maamagabhuvo haasaH .. 21 SuddhaH kuchAdri-nilayAdapi muktAhAratO hara-purandhyrAH . vadanaSrI prAsAde vilasan.h haso.alaso.avatu mAm.h .. 22 vyarthI bhUte chUte gatavati paribhUtimasita-jalajAte . anite SiddhimaSoke kamale.api galajjaya SrIke .. 23 bahudhaa bibheda-hR^idayaM harasya baaNena yena sumabaaNaH . tadumaa liilaa hasitaM malliisumastu me bhuutyai .. 24 ## correct me ## amala darasmita cihnaastaa etaaH, sarva ma~ngaLaa aaryaaH . kamaniiyatamaasvasamaamupatiSThantaamumaaM deviim.h .. 25