तृतीय शतके तृतीय स्तबकः (एकादस स्तबकः)
---------------------------------------------------------------------

ऋशकेतुना प्रयुक्तः,सम्मोहनचूर्णमुश्टिरीशाने
दरहासोधरदुहितुःकरोतु भुवन.म्वशेऽस्माकम || १

उपजीवद्भिःकान्तेर्लेशा.म्स्ते जगति सुन्दरैर्भावैः |
उपमितुमङ्गानितवप्रायो लज्जेऽम्ब. यतमानः || २

अवत.म्स पल्लवतुला.म बिभ्राणम श्रुतिनतभ्रुवः शिरसि
चरण.म व्रजामिशरण.म वाम.म कामारि ललनायाः || ३

शङ्करनयनोन्मादन- मतिमधुर.म भातिमतिमतावर्ण्ये
जङ्घायुग.म भवत्याः कुसुमपृशत्कस्य सर्वस्वम || ४

एकैक लोकनेद्वयमन्योन्यस्मरण हेतुतामेति
देवि!भवस्य,तवोरुःतुण्डाच गजेन्द्रवदनस्य || ५

नाकोऽवलग्नमीश्वरि!कटिरवनिर्भोगिना.म जगन्नाभिः
कुक्षौनकेवल.म्ते बहिरपिवपुशित्रयोलोकाः || ६

मन्ये महाकृपाण.म तववेणीमचलपुत्रि!मदनस्य
असिधेनुका.म विशङ्के निशिततराग्रा.म्तुरोमालिम || ७

द्विरदवदनेनपीत.म शड्वदनेनाध सकलभुवनेन
अक्षय्यक्षीरामृतमम्बायाः कुचयुग.म्जयति || ८

जगदम्बलम्बमाना पार्श्वद्वितये तवागलाद्भाति
सान्द्रग्रथितमनोज्ञ प्रसूनमालेव भुजयुगळी || ९

जानन्तिशक्तिमसुराः,सुशमाम्सख्योवदान्यतामृशयः
मृदुता.म तवाम्ब!पाणेर्वेदसदेवः पुरा.म्भेत्ता || १०

कम्बुसदृगम्ब!जगता.म मणिवेशोडुस्रजाकृताकल्पः
कण्ठोऽनघस्वरस्ते धूर्जटिदोर्नयनकर्णहितः || ११

हरकान्ते!वदन.म्ते दर्श.म्दर्श.म्वत.म्स शीता.म्शुः
पूर्णोऽप्यवापकृशता.म प्रायेणासूययाशुश्कः || १२

चन्द्र.म रणायसकलाचपलाक्षी वदनजाति राह्वयता.म
त.म्तुमहसामुख.म्ते महेशकान्ते!जिगायैकम || १३

वदनकम.म्तवेश्वरि!कमलजयाद्दर्पित.म सुधाभानुम
निर्जित्यकमलजाते रमल.म महदाजहारयशः || १४

लावण्यमरन्दाशाभ्रमद भवालोकबम्भर.म परितः
मुग्ध.म मुखारविन्द.म जयति नगाधीशनन्दिन्याः || १५

सुद्धेन्दुसारनिर्मित,मास्यार्ध.म्ते भवानि भालमयम
सकल रमणीयसारैर्निर्मित मर्धान्तर.म विधिना || १६

वदन.म तवाद्रिदुहित र्विजिताय नताय शीतकिरणाय
द्वारपपदवी.म प्रददावयमिह दरहासनामधरः || १७

तेतेवदन्तु सन्तो नयन.म,ताटङ्क मालय.म मुकुटम
कवयोवय.म वदामः सितमहस.म देवि ते हासम || १८

बिम्बाधरस्यशोभा मम्बायाः कोनुवर्णयितुमीश्टे
अन्तरपियाप्रविश्व प्रमथपते र्वितनुते रागम || १९

गणपतये स्तनघटयोः पदकमले सप्तलोकभक्तेभ्यः
अधरपुटे त्रिपुरजिते ददासिपियूशमम्ब!त्वम || २०

दृक्पीयूशतटिन्या.म नासासेतौ विनिर्मितेविधिना
भाशा.म्भवति शिवेते मुखेविहारो निरातङ्कः || २१

कमला विलासभवन.म करुणाकेळीगृह.म्च कमनीये
हरदयि तेते,विनितहिते,नयने,जननि!विजयेते || २२

सर्वान्यप्यङ्गानि श्रीमन्ति तवेन्दुचूडकुलकान्ते!
कविनि वहविनुति पात्रे श्रोत्रे देवि!श्रियावेव || २३

अपिकुटिलमलिनमुग्धस्तवकेशःपुत्रिगोत्रसुत्राम्णः
बिभ्रत्सुमानिकान्यपि हृदय.म भुवनप्रभोर्हरति || २४

चरणादिकुन्तलान्त प्रकृश्ट सौन्दर्यगायिनीरेताः
अङ्गीकरोतुशम्भोरम्भोजदृगात्मजस्यार्याः || २५

इति उमासहस्रे एकादश स्तबकः