tRRitIya shatake tRRitIya stabakaH ##(##ekAdasa stabakaH##)## --------------------------------------------------------------------- RRiSaketunA prayuktaH##,## sammohanachUrNamuSTirIshAne darahAsodharaduhituHkarotu bhuvana.mvashe.asmAkam || 1 upajIvadbhiHkAnterleshA.mste jagati sundarairbhAvaiH | upamituma~NgAnitavaprAyo lajje.amba. yatamAnaH || 2 avata.msa pallavatulA.m bibhrANam shrutinatabhruvaH shirasi caraNa.m vrajAmisharaNa.m vAma.m kAmAri lalanAyAH || 3 sha~NkaranayanonmAdana- matimadhura.m bhAtimatimatAvarNye ja~NghAyuga.m bhavatyAH kusumapRRiSatkasya sarvasvam || 4 ekaika lokanedvayamanyonyasmaraNa hetutAmeti devi##!## bhavasya##,## tavoruHtuNDAca gajendravadanasya || 5 nAko.avalagnamIshvari##!## kaTiravanirbhoginA.m jagannAbhiH kukSaunakevala.mte bahirapivapuSitrayolokAH || 6 manye mahAkRRipANa.m tavaveNImacalaputri##!## madanasya asidhenukA.m visha~Nke nishitatarAgrA.mturomAlim || 7 dviradavadanenapIta.m SaDvadanenAdha sakalabhuvanena akSayyakSIrAmRRitamambAyAH kucayuga.mjayati || 8 jagadambalambamAnA pArshvadvitaye tavAgalAd.hbhAti sAndragrathitamanoj~na prasUnamAleva bhujayugaLI || 9 jAnantishaktimasurAH##,## suSamAmsakhyovadAnyatAmRRiSayaH mRRidutA.m tavAmba##!## pANervedasadevaH purA.mbhettA || 10 kambusadRRigamba##!## jagatA.m maNiveSoDusrajAkRRitAkalpaH kaNTho.anaghasvaraste dhUrjaTidornayanakarNahitaH || 11 harakAnte##!## vadana.mte darsha.mdarsha.mvata.msa shItA.mshuH pUrNo.apyavApakRRishatA.m prAyeNAsUyayAshuSkaH || 12 candra.m raNAyasakalAcapalAkSI vadanajAti rAhvayatA.m ta.mtumahasAmukha.mte maheshakAnte##!## jigAyaikam || 13 vadanakama.mtaveshvari##!## kamalajayAddarpita.m sudhAbhAnum nirjityakamalajAte ramala.m mahadAjahArayashaH || 14 lAvaNyamarandAshAbhramad bhavAlokabambhara.m paritaH mugdha.m mukhAravinda.m jayati nagAdhIshanandinyAH || 15 suddhendusAranirmita##,## mAsyArdha.mte bhavAni bhAlamayam sakala ramaNIyasArairnirmita mardhAntara.m vidhinA || 16 vadana.m tavAdriduhita rvijitAya natAya shItakiraNAya dvArapapadavI.m pradadAvayamiha darahAsanAmadharaH || 17 tetevadantu santo nayana.m##,## tATa~Nka mAlaya.m mukuTam kavayovaya.m vadAmaH sitamahasa.m devi te hAsam || 18 bimbAdharasyashobhA mambAyAH konuvarNayitumISTe antarapiyApravishva pramathapate rvitanute rAgam || 19 gaNapataye stanaghaTayoH padakamale saptalokabhaktebhyaH adharapuTe tripurajite dadAsipiyUSamamba##!## tvam || 20 dRRik.hpIyUSataTinyA.m nAsAsetau vinirmitevidhinA bhASA.mbhavati shivete mukhevihAro nirAta~NkaH || 21 kamalA vilAsabhavana.m karuNAkeLIgRRiha.mca kamanIye haradayi tete##,## vinitahite##,## nayane##,## janani##!## vijayete || 22 sarvAnyapya~NgAni shrImanti tavenducUDakulakAnte##!## kavini vahavinuti pAtre shrotre devi##!## shriyAveva || 23 apikuTilamalinamugdhastavakeshaHputrigotrasutrAmNaH bibhrat.hsumAnikAnyapi hRRidaya.m bhuvanaprabhorharati || 24 caraNAdikuntalAnta prakRRiSTa saundaryagAyinIretAH a~NgIkarotushambhorambhojadRRigAtmajasyAryAH || 25 iti umAsahasre ekAdasha stabakaH