(चतुर्थशतके द्वितीयस्तबकः)

 चतुर्दशस्तबकः.

कारणमखिल-मतीनां वारणमन्तर्लसत्तमसः .
मन्दस्मितं महेश्वर सुदृशो मे श्रेयसो भवतु ..१..

विश्वतनुस्तनुगात्री वज्रमयी पुष्पसुकुमारी .
सर्वस्य शक्तिरबला कली गौर्यम्बिका जयति .. २ ..

तामाहुर्जगदंबां गौरीं केचित परे कलीं .
सा गौरी महिलातनुरंबर-तनुरुच्यते काली .. ३ .. 

पाचकशक्तेः काल्याः केवल लिन्गेन भिद्यते कालः .
यत पाकतो गभीराद्भुवने सर्वेऽपि परिणामाः .. ४ ..

सर्वभुवनाश्रयत्वात काली नाम्ना दिगन्येन .
लोके तु व्यवहरणं विदुषां दिक्कालयोः भाक्तम् ..५ ..

दिगदितिरगाद्य-खंदा, परिणय-मयित्री स्मृता कळी .
दक्षस्यैका दुहिता, सा द्वेगुणभेद-मुग्ध-दृशाम् .. ६ ..

देहे देहे सेयं कुण्दलिनी नाम जगदंबा .
सा स्वपिति संसृतिमतां युञ्जानां प्रबुद्धा स्यात् .. ७ ..

मूलाधारादग्निर्ज्वलति शिरस्तः शशी द्रवति .
कुण्दलिनी मयि मन्ये वीणाशयनात् प्रबुद्धेयम् .. ८ ..

यद्द्रवति तत्र किं त्वं किं तत्र त्वमसि यज्ज्वलति .
किमु तत्रासि महेश्वरि ! यदुभयमेतद्विजानाति .. ९ ..

एतावग्नीषोमौ ज्वालभिश्चन्द्रिकाभिरपि .
आवृणुतस्तनुमनयोर्व्यक्तित्वं मे पशुर्भवतु .. १० ..

अग्निस्त्वं सोमस्त्वं त्वमधो ज्वलसि द्र्वस्यूर्ध्वं .
आमृतमनयोः फलं त्वं तस्य च भोक्त्री चिदंब त्वम् .. ११ ..

किन्नु सुकृतं मया कृतमखिलेस्वरि ! किम् तपस्तप्तं .
क्रीडयसि मां प्रतिक्षणमानन्द-सुधानिधावंतः .. १२ ..

क्षांतं किं मम दुरितं, शांतं किं देवि ! ते स्वांतम् .
अनुग्ऱ^उह्णासि विचित्रं मामप्यपराधिनां प्रठमम् .. १३ ..

काले काले संध्यारूपा नोपासिता भवती .
विच्चिन्नः स्मर्ताग्निस्त्रेता कुत एव वह्नीनाम् .. १४..

दातुं नार्जितमन्नं बहुदेवेभ्यश्च भूतेभ्यः .
यत किन्चिदार्जितं वा कलत्र-पुत्रान्वितोऽश्यामि .. १५ ..

कश्चिदपि पापहारी न पुरश्चरितश्च ते मंत्रः .
कम गुणमभिलक्ष्य मम प्रबुद्ध्यसेऽन्तर्जगन्मातः .. १६ ..

तव मयि प्ऱ्थक् तनूज-प्रेमा चेत् पक्षपातोऽयम् .
अथ वा सतां निसर्गः सोऽयं त्वयि चांब! संभाव्यः .. १७ ..

लक्ष्यं विनैव मंत्रः किम सिद्ध्यति कोतिशोऽप्युक्तः .
दध्मस्तद्यदि लक्ष्यं तव रूपं गलति हा! मन्त्रः .. १८ ..

संकल्पानां वाचांअनुभूतीनां च यम्मूलं .
यत्र प्राणो बद्धस्तल्लक्ष्यं देवि ! ते रूपम् .. १९ ..

नैसर्गिक स्ववृत्तेरहन्कृतेर्मूलमन्विष्य .
त्वां किल साक्षात् कुरुते रमणमहर्शेरियं दृष्तिः .. २० ..

मन्ये पर्वतकन्ये, मरुसेयमहंकृतिर्महती .
अवतरता वर्ष्गणैरपि तन्मूलं न लब्धमहो .. २१ ..

एष प्रौधो भगवति ! बहुलं गर्जत्यहंकारः .
एतस्मिन्नयि कले भवती चाबोधि कुण्डलिनी .. २२ ..

तव पश्चत् संभूतिं जानाति न सोऽयमद्याऽपि .
प्रागिव गर्जति धीरं बिभेति मृत्योर्ननेदिष्ठात् .. २३ ..


अतिपुष्टमहङ्कारं पशुमेतं तुभ्यमर्पयते .
प्रमथपति-प्राणेश्वरि! गणपतिरेकांत-भक्तोऽयम् .. २४ ..

उपगीत यो गणपतेः उपतिष्ठन्तामिमाः पीत्या .
उत्सव-सहस्र-लोलामुकार-वाच्यस्यगृह-नाथाम् .. २५..

..    इति चतुर्दशस्तबकः  ..