महोविहतमोहं महेश महिलायाः
स्मितं वितनुतान्मेग्ऱ्हेशु महमग्र्यम                           १

इयद बहुलगोलं जगल्लघुदधाना
सितामहमुखैरप्य खण्डितविधाना                               २

अदुश्ट चरितेभ्यः, शुभान्यभिदधाना
कुलानि मलिनानां हतानि विदधाना                                ३

दुकूलमरुणांशु प्रभं परिदधाना
हरस्य रजताद्रिक्षि?तेएशितुरधीना                                  ४

मुनेएंद्रक्ऱ्ततस्त्र प्रसिद्ध बहुदाना
उमाबलमलं नस्त्वनोत्वतुलमाना                                  ५

निरस्तविश्यां यद दधातिमतिकेएलाम
समस्तजगदीशे ध्ऱ्ति स्तवमतेयम                                  ६

श्रुता प्रवणचित्तं स्म्ऱ्ता नरमपापम
ध्ऱ्ताह्ऱ्दि विधत्से गतस्वपरभावम                              ७

अहंमतितटिन्याःसतामवनि! मूलम
त्वमेवकिल सेयं महर्शिरमणोक्तिः                                ८

अहं मतिलतायास्त्वयेएशवधु कन्दे
स्थितो?म्ब! भुवनस्य प्रविन्दति रहस्यम                         ९

यदेत दखिलाम्ब! प्रसिद्धमिवद्ऱ्श्यम
तवैवकिलजालं गतोभणति मूलम                                   १०

प्रपश्यति पराचेए जगद विविधभेदम
स्वतः किमपिनान्यत प्रतेएचिपुरतसे                              ११

स्तुता भवसि शश्वत स्म्ऱ्ताच भजनेत्वम
ध्ऱ्ता भवसियोगे तताभवसि बोधे                               १२

स्तुता दिशसि कामं
स्म्ऱ्ता हरसि पापं
ध्ऱ्ता? स्य धिकशक्यै
तता भवसि मुक्त्यै                                                      १३

विशुध्यति यताशेए, प्रमाद्यति नशुद्धः
प्रमादरहितस्य स्फ़ुटेलनसिकज़्य़?                                १४

स्फुटं यदिसरोजं नटेएवपटु नात्यम
करोशियतबुद्धेर्जगज्जननिशीर्शे                               १५

शिरोगतमिदं नः प्रपुल्लमिवपद्यम
अनल्पमकर्न्दं त्वमम्ब! भवभ्ऱ्ज्ञ?                      १६

सरोजमतुदन्तेएपिबाम्ब! मकरन्दम
महामधुकरि! त्वंभजेर्मदममन्दम                    १७

अम?ग़लमितः प्राज्ञ?मयेशवधु भुक्तम
इतःपरममेये! सुखान्यनुभवत्वम                           १८

अह्ज्ञ्क्ऱ?ति वशान्मेचिदीस्वरि! पुराभूत
तवा भव दिदानीं ममास्ति नविभुत्वम                      १९

य्दा?भवदियंमे तदान्वभव दार्तिम
तवेश्वरि! भवन्ती भुनक्तु शमिदानीम                        २०

करोत्वियममन्ता विवादमधुना?पि
तधा?पि पुरतस्ते महेश्वरि विवेएर्या                            २१

इयंच तवबुद्धेर्यतो भवति व्ऱ्त्तिः
इमामपि कुरुस्वां क्षमावति! विरोशा                         २२

स्धाब्दिरिहमातः! तरज्ञ्न?शतमाली
चिदभ्रपुरमत्र प्रभापदमदभ्रम                       २३

कुरुत्वमिदमेकं निजालयशतेशु
सवित्रि! विहरास्मिन यधेश्टमयिदेहे                              २४

कुमारललितानां क्ऱ्तिर्गणपतीया
करोतु मुदमेशा कपर्दि दयितायाः                           २५