पापविधूतौ निर्मल गंगा 
तापनिरासे चंद्रमरीचिः
भर्गपुरंध्री हासकला मे 
भद्रममिश्रं काऽपिकरोतु   (४०१)

शिष्टकुलानां सम्मदयित्री 
दुष्टजनानां संशमयित्री 
कष्टामपारं पादजुषो मे 
विष्टपराज्ञी सा विधुनोतु   (४०२) 

नूतन भास्वद्बिंबनिभांघ्रिं 
शीतलरश्मिद्वेषिमुखाब्जाम 
ख्यातविभूतिं पुष्पशरारेः
पूतचरित्रां योषितमीडे    (४०३)

उज्ज्वलतारे व्योम्नि लसंती 
सारसबंधौ भाति तपंती 
शीतलभासा चिंतनकर्त्री 
पातुकुलं मे विष्टपभर्त्री    (४०४)

प्राणमनोवाग्व्यस्तविभूतिर 
लोक विधातुः काचनभूतिः 
पुष्करपृथ्वी पावकरूपा 
शुष्कमघं नः सा विदधातु    (४०५) 

इष्टफलाना म.म्ब समृद्ध्यै 
कष्टफलाना.म तत्क्षण धूत्यै 
चेष्टितलेशोद्दीपितशक्ति.म
विष्टप भर्त्रि त्वा मह मीडे    (४०६)

भूमिरुहाग्र स्थापित भा.म्डात 
यो मधुपायं पाय मजस्रम 
विस्मृतविश्वो नंदति मातः 
तत्रकिल त्वं धाम दधासि    (४०७)

कोऽपिसहस्रै रेषसुखानां 
तेष इतीड्यः पन्नगराजः
उद्गिरतीदं यद्वदनेभ्यो 
देवि तनौ मे तद्बतपासि    (४०८)

साकममेये देवि भवत्या 
पतु महंता यावदुदास्या 
तावदि यंत्रां मूर्छयतीशे 
पन्नगराजोद्गारजधारा    (४०९)

शाम्यति चिंता जीवितमस्या 
मि.म्द्रियसत्ताऽप्यस्त मुपैति 
याति निरुद्धाहागल देशे 
स.म्शय मेषा मातरहंता    (४१०)

गौरि महेशप्राणसखी मां 
पाहि विपन्नां मात रहंताम 
सायदिजीवेदीश्वरि तुभ्यं 
दासजनस्ता मर्पयतेऽयम    (४११)

त्वत स्मृति वीर्याच्छांति समृद्धां 
मात रहंतां शुद्धतमां ये 
आत्म भुजिष्यां कर्तुमिदानीं 
शांतधियस्तेकोऽस्ति विकल्पः    (४१२)

मंदरधारी नामृतहेतुः 
वासुकि रज्जु र्नामृतहेतुः
मन्थनहेतु स्साऽमृतहेतुः
सर्वबलात्मा शर्वपुरंध्री    (४१३)

प्राणिशरीरं मंदरशैलो 
मूलसरोजं कच्छपराजः 
पूर्ण मनंतं क्षीरसमुद्रः 
पृष्ठगवीणा वासुकिरज्जुः    (४१४)

दक्षिणनाडी निर्जरसेना 
वामगनाडी दानवसेना 
शक्तिविलासो मंथनकृत्यं 
शीर्षजधारा काऽपिसुधोक्ता    (४१५)

कंठनिरुद्धे भूरिविषाग्नौ 
तैजसलिंगावासिहरेण 
त्वद्बलजातं स्वादमृतं को 
देवि निषीयप्रेत इहस्यात    (४१६)

येनविभुस्ते माद्यति शर्वो 
यत्र शिवे त्वं क्रीडसि हृष्टा 
सम्मदमूलं तं मदमाद्ये 
वर्धयपुत्रेऽनुग्रमपात्रे    (४१७)

योमद मीदृङ्मार्गमुपेक्ष्य 
स्वर्विभु पूज्ये गर्वसमेतः 
आहरति श्री बाह्यसमृद्ध्या 
नासुरयावा सोऽऽसुर उक्तः    (४१८)

ताम्यति तीव्राफेननिषेवी 
क्लाम्यति स.म्वित्पत्रनिषेवी 
भ्राम्यति हाला भा.म्डनिषेवी 
शाम्यति शीर्षद्रावनिषेवी    (४१९)

अस्तु विरेके पथ्यम फेनं 
पत्रमजीर्णेष्वस्तु निषेव्यम 
अस्तुहितं तद्यक्ष्मणिमद्यं 
संसृतिहारी देवि रसस्ते    (४२०) 

नैव महांतस्सत्त्वसमृद्धाः 
सर्वमदेष्वप्य.म्ब चलंतु 
अल्पजनानां मादकवस्तु 
प्राशनमीशे नाशनमुक्तम    (४२१)

केऽपियजंते यन्मधुमां सैः 
त्वां त्रिपुरारेर्जीवितनाथे 
अत्रनयागो दूषणभागी 
द्रव्यससंघो दुष्यतियष्टा    (४२२)

दक्षिणमार्गे सिद्ध्यतिभक्तः 
सव्यसरण्यां सिद्ध्यति वीरः 
नेश्वरि सव्येनाऽप्यपसव्ये 
सिद्ध्यति दिव्येत्वध्वनिमौनी    (४२३)

नार्चनभारो नाऽपिजपोऽस्यां 
दिव्यसरण्यां भव्यतमायाम 
केवलम.म्बा पादसरोजं 
निश्चलमत्या मृग्यमजस्रम    (४२४)

काचिदमूल्या च.म्पकमाला 
वृत्तनिबद्धा मंजुलमाला 
अस्तु गणेश स्येश्वरकांता 
क.म्ठविलोला च.म्पकमाला   (४२५)