धुन्वन्त्यस्तिमिर-ततिं हरित्तटीनां
धिन्वन्त्यः पुर-मथनस्य लोचनानि .
स्कन्दाम्बा-हसित-रुचो हरन्तु मोहं
सान्द्रं मे हृदयगतं प्रसह्य सद्यः .. १

तन्वाना विनतहितम विरोधिवर्गं
धुन्वाना बुधजन-मोदमादधाना .
साम्राज्ञी त्रिदिवधरा रसातलानां
रुद्राणी भनतु शिवानी मत्कुलस्य .. २

योऽम्ब! त्वां हृदि विदधत् तटित् प्रकाशां
पीयूष-द्युति मदहृण्मुखारविन्दाम् .
अन्यत्तु स्मृति-पथतो-धुनोति सर्वं
कामारेः सुदति! नतस्य भुव्यसाथ्यम् .. ३

कालाभ्र-द्युतिमसमान-वीर्य-साराअं
शक्त्यूर्मि-भ्रमकर शुक्ल-घोर-दंष्ट्रां .
यो धीरो मनसि दधाति भर्गपत्नि!
त्वामस्य प्रभवति सङ्गरेषु शस्त्रम .. ४

यः प्राज्ञः तरुण-दिवाकरोज्वलाङ्गीं
तन्वङ्गि! त्रिपुरजितो विचिन्तयेत् त्वाम् .
तस्याज्ञाअं दधति शिरस्सु फुल्ल-जाजी-
मालं वा धरणिजुषो भवन्तः .. ५

यो राका-शसधर-कान्ति-सार-शुभ्रां
बिभाराणां करकमलेन पुस्तकं त्वाम् .
भुतेसं प्रभुमस्कृत् प्रबोधयन्तीं
धायेद् वाग् भवति वशेऽस्य नाकदूती .. ६

जानीमो भगवति! भक्त-चित्तवृत्ते-
स्तुल्यं त्वं सपदि दधासि रोओपमग्र्यम् .
प्रश्नोऽयं भवति नगाधिनाथ-कन्ये
रुपं ते मदयति कीदृशं स्मरारिम् .. ७

चारु स्यादलमिति वक्तुमम्ब! शक्यं
रूपं ते वदति कोऽपि कीदृसं वा .
सम्मोहं परमुपयान्ति कान्तिभाण्डे
कामारेरपि नयनानि यत्र दृष्टे .. ८

सङ्कक्ल्पैः किमु तव भूषणान्यभूव-
ञ्चिल्पींद्राः किमु विदधुर्यथाऽत्र लोके .
तत् स्वर्णं भगवति कीदृशं मणिनां
किं रूपं भवति च तत्र योजितानाम् .. ९

यान्यङ्गान्यखिल-मनोज्ञ-सार-भूता-
न्येताषामपि किमु भुषणैरुमे! ते .
आहोस्विल्ललिततमानि भान्ति भूयो
भुषाभिर् विकृततमाभिरप्यमूनि .. १०

मुक्ताभिर्भवति तवाम्ब! किन्नु हारः
पीयूष-द्युतिकर-सार-निर्मलाभिः .
मुण्डैर्र्वा घलघल शब्दमादधद्भिः
सङ्घर्षात् त्रिभुवन-सार्वभौम-भामे! .. ११

वस्त्रं स्याद्यदि तव सर्व-शास्त्र-गम्ये
कार्पासं दिवि च तदुद्भवोऽनुमेयः .
क्षौमं चेद्-भगवति! तस्य हेतु भूताः
कीटाः स्युर्गगन-जगत्यपीति वाच्यम् .. १२

रुद्रस्य प्रिय-दयते अथवा सुरद्रु-
र्भूषणां मणि-कनक-प्रकल्पितानाम् .
वस्त्राणामपि मनसे परं हितानां
कामं ते भवति समर्पकः समर्थः .. १३

सुस्कन्धो बहु-विटपः प्रवाल-शोभी
सम्फुल्ल प्रसव-सुगन्धवासिताशः .
वृक्षः किं भगवति! कल्पनामकोऽयं
सङ्कल्पः किमु तव कोऽपि देवि! सत्यः .. १४

सङ्कल्पान्न भवति कल्प-पादपोऽन्यः
स्वर्दोग्ध्री पुनरितरानकुण्डलिन्याः .
यः कुर्याद्द्वयमिदमुद्गतात्म-वीर्यं
कारुण्यात्तव भुवि चास्य नाक-भाग्यम् .. १५

आपिनम भवति सह्स्रपत्रकञ्जं
वत्सोऽस्याः पटुतर-मूलकुण्ड-वह्निः .
दोग्धाऽत्मादहर-सरोरुहोपविष्टो
मौनं स्यात सुर-सुरभेस्तनूषु दोहः .. १६

दोग्ध्र्यास्ते भगवति! दोहनेन लब्धं
वत्साग्नि प्रथम निपान सद्रवायाः .
दुग्धं स्वाद्वमृतमयं पिबन्ममात्मा
सन्तृप्तो न भवति दुर्भरोऽस्य कुक्षिः .. १७

वत्सोग्निः पिबति दृढाङ्घ्रिरम्ब पश्चात्
अश्रान्तं पिबति दुहन् पुरोऽन्तरात्मा .
वृद्धिं च व्रजति पयः प्रतिप्रद्रोहं
दोग्रध्यास्ते द्रव इह कुण्डलिन्यपारः .. १८

सोमस्य द्रवमिममाहुरम्ब! केचित्
दुग्धाब्धेरमृत-रसं गदन्ति केऽपि .
बाष्पं केऽप्यभिदधते तु कौल-कुण्डं
पीनोधस्स्रवमितरे भणन्ति धेनोः .. १९

मूले त्वं ज्वलदलन प्रकाश-रूपा
वीणयां प्रबल-महामदोस्म-रूपा .
शीर्षाब्जे सततगलद् रस-सवरूपा
भ्रूमध्ये भवसि लसत्तटित् स्वरूपा .. २०

हार्दे चेदवतरसीह पुण्डरीके
छायावत् सकलमपि प्रपश्यसि त्वम् .
आरूढा दश-शत-पत्रमद्रिपुत्रि!
स्याश्चेत त्वं भणसि जगत्सुधसमुद्रम् .. २१ 

नेत्राभ्यं सरसिरूहच्चदायताभ्यां
वक्त्रेण प्रविमल-हास भासुरेण .
प्रत्यक्षा मम मनसः पुरः पुरन्ध्री
कामारेः परणितमस्मदीय भाग्यम् .. २२

पुण्यानां परिणतिरेव भूतभर्तुः
सिद्धनां बलनिधिरेव कोऽपि गूढः .
भक्तानं दृढतरिरेव शोक सिन्धौ
मग्नानां मम जननी महीध्रपुत्री .. २३

उद्धर्तुं विनतजनं विषाद-गर्तात्
संस्कर्तुं भुवन-हिताय योगयुक्तम् .
संहर्तुं खल-कुलमुद्धतं च दर्पात्
भर्गस्य प्रियतरुणी सदा सदीक्षा .. २४

मृद्वीकां मधुरतया सुधां महिम्ना
गम्भीर्यात् सुरतटिनीं च निजऽयन्ती .
शर्वाणी-चरित परा-प्रहर्षिणिनां
श्रेणीयं जयतु गणेस्वरेण बद्धा .. २५