प्रीतिविकासे स्वल्पतमो रोशविसेशे भूरितरह  .
अध्भुतहासो विस्वसुवो रक्षतु साधुम हस्तुखलम   ..  १


सज्जनचित्तानन्धकरि सम्स्रितपापव्रातहरी   .
लोओकसवित्रीनाकचरि स्यन्ममभुयो भद्रकरी   ..  २


अर्चनकाले रूपगता सम्स्थुतिकाले सब्धगथा  .
चिन्तनकाले प्राणगता तथ्वविचारे सर्वगथा   ..  ३


ऊज्वलरुपे न्रुथ्यकरि निश्प्रभरुपे सुप्थिकरि  .
गोपितरुपे सिधिकरि गोचररुपे बन्धकरि       ..  ४


अंभरदे सेसब्धवथि  पावकताते स्पर्सवति   .
कान्चनवीरै रूपवथि सागर् कान्चन्यन्गधवति   ..  ५


अप्स्वमलानुस्प्क्ष्टरसा चन्द्रविभायाम गुप्तरसा  .
सम्स्रुतिभोगे सर्वरसा पूर्नसमाधा वेकरसा     ..  ६



च्क्ष्शुतिद्रुश्टि सास्ततमा  चेतिसिध्रुशःतिश्चित्रतमा    .
आत्मनिद्रुश्ति सुसधतमा ब्रह्मनिद्रुश्तिहि पूर्नतमा   .. ७


सीर्शसरोजे  सोमकला भालसरोजे सक्रकला  .
हार्दसरोजे सूर्यकला मूलसरोजेवह्निकला    ..  ८



स्थूलसरीरे कन्तिमति प्रानिसरीरे सक्तिमति     .
स्वास्थसरीरे भोगवति भुद्धिसरीरे योगवति   ..  ९


सारसबन्धोरुज्ज्वलभा कैरवबन्धो सुसनधरभा  .
वैध्युतवह्ने रद्भुतभा भोउमक्रुसानोर्धिपकभ   .. १०


योधव~  राञामायुधब. योगिवराञा मीक्ष्नभा   .
भूमिपतीनामासनभा प्रेमवतीनामासनभा   ..  ११


सस्त्रधराञाम भीकरता सस्त्रधराञाम भोधकता   .
यस्त्रधराञाम चालकता मस्त्रधराञाम साधकता   ..  १२


गानपटूनाम रज्ञ्कता ध्यानपटूनाम मापरता  .
नीतिपटूनाम भेधकता धूतिपटूनाम क्षेपकता   .. १३


दीधितिधारा ळोकयताम जीवितधारावर्तयताम    .
ज्ञापकधाराचिस्तयताम. मादकधाराद्रावयताम   .. १४


मस्त्रपराञाम वाक्यबलम योगपराञाम प्राञबलम  .
आत्मपराञाम  सन्तिबलम धर्मपराञाम त्यागबलम     .. १५


सूरिवराञाम वादबलम वीरवराञाम बाहुबलम  .
मर्थ्यपतीनाम स्य्न्यबलम  रागवतीनाम हासबलम  .. १६


वैदिकमस्त्रे भाववती तन्त्रिकमन्त्रे नादवति    .
साबरमस्त्रे कल्पवती सन्ततमस्त्रे सारवति     .. १७


ब्रह्मामुकाब्जेवाग्वनिता वक्षसिविशोनह स्रीर्ललिता  .
सम्भुसरीरे भागमिता  विस्वसरीरे व्योम्नितथा   .. १८


भूग्रहगोलैः कन्दुकिनी   विश्टपदाने कौतुकिनी  .
यावदनस्तम वैभविनी   प्राञिशु भूयसम्भविनी  .. १९


क्ज्ञ्भवाञ्डे मन्डलिनी  प्रानिसरीरे कुञ्डलिनी   .
पामरभावे  सल्ललना  पञ्डितभावे  मोदघना  .. २०


नार्यपि पुम्सा  मूलवथि  तन्व्यपिसक्त्याव्याप्तिमति   .
व्याप्तिमतीथ्वे  गुप्तिमति  चित्रविचित्राकाऽपिसति      ..  २१


दीधितिरूपा चित्तमयी  प्राञसरी रप्यद्वितयी   .
ब्रह्मसरीरम् ब्रह्मविभा ब्रह्मविभूतिर्ब्रह्मपरम  .. २२


विश्टपमाता भूरिक्रुपा  विश्टपराज्ञी भूरिभला   .
विश्टपरूपा  सिश्टनुता  विश्टपपारे  सिश्टमिता   .. २३


दुर्जनमूलोच्चेदकरी दीनजनार्थिध्वम्सकरी   .
धीबल  लक्ष्मीनासक्रुसम पुञ्यकुलम नः पातुसिवा   .. २४


चन्द्रकिरीटामोभजद्रुस्सहः सन्तिसम्रुद्धम स्वान्तमिमे .
सम्मदयन्तु स्रोत्रसुखाः सन्मञिबन्दाः  सूरिपतेः   ..  २५