1 इतःपीत्वाकुचं स्कन्दे प्रसारितकरे ततः जयति स्मितमुद्भूतं शिवयोरेकदेहयोः .. 2 एकतोमणिमञ्जीर क्वाणाहूतसितच्छदम् अन्यतोनूपुराहीन्द्रफूत्कारकृततद् भयम् .. 3 गीर्वाणपॄतनापालं बालं लालय देकतः . उत्सङ्गे गणसम्राजमर्भकं बिभ्रदन्यतः .. 4 विडम्बित ब्रह्मचारि कोकैक स्तनमेकतः . कवाटर्थनिभं बिभ्रद्वक्षः केवल मन्यतः .. 5 सेनान्यास्वादितस्तन्य मनुफूत् कुर्वतैकतः . फूत्कारमुखरं नागमुग्रं जाग्रतमन्यतः .. 6 ekatodorlatAMbibhra.amR^iNALa श्री विडम्बिनीम् . शुक्रशुण्डालशुण्डाभंचण्डं दोर्दण्डमन्यतः .. 7 कुत्राप्यविद्यमनेऽपि वन्दनीये तदा तदा परस्पर करस्पर्शलोभतो विहिताञ्जलि .. 8 शक्रनीलसवर्णत्वाद् भागयोरुभयोरपि . ऊर्ध्वाधराङ्गसापेक्ष सन्धिज्ञानगलस्थम् .. 9 एकतः कैरव श्रेणी निद्रामोचन लोचनम् अन्यतः कमलावास क्षणाधायक वीक्षणम् .. 10 एकतश्चक्षुषा चारुतोरणाधीत विभ्रमम् . अन्यतः पाणिपाधोजे खेलतो मृगबालतः .. 11 एकतोभालफलके काश्मीरेण विशेषितम् . अन्यतोऽर्थेक्षणेनैरतिभ्रूविभ्रमद्रुहाः .. 12 एकतःशीतलालोकं साधुलोकशिवङ्करम् अन्यतः प्रज्वलत् प्रेक्षं दुष्टगोष्टी भयङ्करम् .. 13 एकतोमणिताटङ्क प्रभाधौत कपोलकम् अन्यतः कुण्डलीभूत कुण्डलीभूत कुण्डली .. 14 एकतः कुन्तलान् बिभ्रदिन्द्र नीलोपमद्युतीन् . अन्यतः पावकज्वाला पाटलांशुच्छटाजटाः .. 15 एकतः केशपाशेन कीर्णेनोरसिभासुरम् . अन्यतो लम्बमानस्य भोगिनो हरताश्रियम् .. 16 अवतं सितमम्लान पारिजातस्रजैकतः विमलोल्लोलमालिन्या विभुधापगयान्यतः .. 17 रौप्याचलकृतावासं प्राप्यं युक्तेन चेतसा . वस्तुरामापुमाकारं हृदिसन्निदधातुमे .. 18 कान्तार्थ विग्रहेमातर्जटार्थश्चिकुरास्तव . दधत्यदभ्रसन्ध्याभ्र युक्तकालाभ्र विभ्रमम् .. 19 दम्पत्योर्युवयो रेषलोपो यन्नास्ति शैलजे . वामम् पार्श्वं विभोश्शेतुं दातुं ते दक्षिणः करः .. 20 लोके स्त्रीस्तनयुग्मेन पुष्णात्येकं सुतं नवा स्तनेनैकेन शर्वाणि##!## पुष्णासित्वं जगत् त्रयम् .. 21 खिद्यन्ति योषितः कुक्षौ वहन्त्योर्भकमेककम्. अर्थकुक्षौ दधासित्वं त्रिलोकीमम्ब##!## लीलया .. 22 अनुरूपाशिवस्यत्वमनुरूपः शिवस्तव . अलङ्कारोऽनुरुपो वमलङ्कारोऽर्भकः शशी .. 23 तवैव तव देहंशो हरस्यैवहरस्य यः . प्राणास्तु जगतां धात्रि##!## हरस्यत्वम् हरस्तव .. 24 अविभक्तं भवानि##!## स्वम् भवस्य तवचोभयोः . सकृत् सकरुणं चेतः सङ्कल्पयतु नश्शिवम् .. 25 भवस्य भागमुत्सृज्यभवानी भागमात्मनः . भजत्वनुष्टु भामासां सृष्टानां नारसिंहिना ..