षट शतकः द्वितीय स्तबकः
द्वाविंश स्तबकः

अखिलस्य विकासकारणं
व्यसनि ज्ञानिजनावनेषुनः
वितनोतु विशेषतः शिवं
शिवराजीवदृशो दरस्मितं

विकले सकले सुरव्रजे व्रजति श्यामलि मानमच्युते
जगत्सदयोहलाहलंचुळु कीकृत्यभयंनुनोदयः

निगमै स्तुरगी भुवारथी
विधिनासारथिमान बिभेदयः
कनकाद्रिवरेण कार्मुकी
कमालाक्षेणशरी पुरत्रयं

अजितस्य च गाढमत्सरैः
कमलाकान्त पुरस्सरैस्सुरैः
पदजायुध धारयारयाद
वधमाधत्त जलन्धरस्ययः

कमलासनकञलोचनौ चललिङ्गस्य शिवोज्घ्रिवीक्षितुम
बत हंसवराहभूमीशौ यतमानानपीयस्य वप्रभू

नयनं निटलान्तरस्थितं विघटय्येषदि वान्वितोरुषा
भुवन त्रयनिर्जयोन्नथं मदनंगाढमदं ददाहयः

सकलेधवळः कळेबर्रे हरिनीलोपलम!नुलः क्वचित
अमृतांशुरि वादधातियः परमामक्षिमुदं प्रपस्यताम

अवतंस तुषारदीधिति द्युतिभिर्यस्य यशोभरै रपि
सममच्छतरीकृतो दिशामव काशस्सुतरां प्रकाशते

गगनानिल जीवनानिलक्षिति सोमारुण सोमयाजिभिः
महतो बत यस्यमूर्थि भिर्भुवनं क्रान्त मिदम समन्त तः

सहतेन धवेन राजते वसुधाधारिणिकाऽपि राजते
वनिता भवतापनाशिनी चरण प्रेष्यनिवेदिताशिनी

वनि तापुरुषा पुरातनौ विमलेव्योमनि देवदंपती
भुवनत्रि त्रयस्यतौ विभूरजता द्राविहसिद्धदंपती

गजचर्मधरः कपालभृत गृहनाधोगृहिणीतुकाळिका
रुधि राविलमुण्दमालिनी कधितौ तौ बथ पण्दितैः शिवौ

सकिमिन्दुकळाशिरोमनिः किमताश्लीलकपालभूषणः
किमुमे भवतीकपालिनी किमुविभ्राजितरत्न मालिनी

रमसेऽम्ब कपालमालिनी क्वचिदी शेन कपालमालिना
अतुल प्रभ निष्कमालिना क्वचिदत्युत्तमरत्नमालिनी

युवयोर्मरुतस्तनूभुवो बलवन्तो भुवनप्रकंपनाः
शशिदीधिति हारियद्यशोनिगमे पावनमम्स गीय तेः

गुरुमुत्तम मभ्रचारिणा मसमब्रह्मनिधान नायकम
तव देवि शिवे तनूभुवां मरुतामन्यतमंप्रचक्षते

द्विरदंवदसे महामदं सीरदन्त च्छ विधौतदि क्तटम
इतरत्रमुखान्न राकृतिं विदुरस्येवविवर्तमद्भुतम

अखिलामरनिर्जयोन्नतः प्रथनेतारकदानवोबली
हृतवीर्यमदो बभूवयद घन शक्त्यायुध तेजसाञसा

अमले हृदिनिर्मलाशनाच्छिथिले ग्रन्धिचये नराययः
परिपक्वथिये प्रदर्शयेत तमसः पारमपार वैभवः

द्रविडेषु शिशुत्वमेत्ययो गिरिशश्लोक विशेषगायिनीं
अमृत द्रवसारहारिणीं निगमाभां निबबन्धसं स्तुतिम

भुविबट्ट कुमारि लाख्यया भवमे त्याध्वर रक्षणाययः
वरजैमिनि भाषि ताशयं बहुलाभिः खलुयुक्तिभिर्दधौ

अधुनाविधुनोति यस्तमो विबुध प्रेक्षित मार्गरोधकम
रमणाख्य महर्षि वेष भृच्छित शोणाचलचारुकन्दरः

सगुहोऽति महोमहामहा स्त्रिदशानां प्रधितश्चमूपतिः
जगतामधिराज्ञि कोऽपिते सुतरां प्रीतिपदं कुमारकः

जयति त्रिपुरारि भामिनी गणपत्यादिमरुत प्रसूरुमा
तमसूत सुरारि धूतये त्रिदशानामपिया चमूपतिम

स्वकुतुंबकथाभिधायिनी र्गणनाधस्य वियोगिनीरिमाः
अवधारयतु प्रसन्नया ननाधप्रियन्दिनीधिया