चन्द्रिकासितं चण्डिकास्मितम.
भूतलेसतां भातुभूतये..  

भालचक्षुश\, श्चक्षुसां घनम.
किङ्चिदस्तुमे शस्त वर्धनं..

साधु सन्तति क्षेमकारिणी
घोरदानवानीकदारिणी..

योग युक्त सच्चित्तचारिणी
पादसेवक प्राञतारिणी..

पुष्प बाण जिन्नेत्रहारिणी.
पातुमां जगच्चक्रधारिणी..

द्वादशान्त \- भू जातशारिका
सर्ववाङ्मयस्यैक कारिका..

पुण्य कर्मसु स्वच्छमस्तका.
योग शलिशु च्छिन्नमस्तका..

आत्म निस्थितेः सम्प्रदायिका
सर्व जन्मिनां सम्प्रवर्तिका..

मां पुनातुसत पूज्यपादुका
भाललोचन \- प्राणनायिका..

दानतोयशः पौरुषाद्रमा\,
सम्पदोमदः शीलतः क्ष्मा..

सत्यतो जगत्यत्र गौरवम
यज्ञतो दिवि स्थान मुज्ज्वलम..

संयमा दघव्रात वीतता.
योगतो महा सिद्धिशालिता..

शर्वनारि\! ते पाद सेवया.
सर्वसत्फला वाप्तिरग्र्यया..

नोद्यमेनया सिद्धिरुत्तमा.
विश्वनायिका वीक्षितेनसा..

सम्पदां रमा भारती गिराम.
त्वं शिवे\! प्रभुः प्रण संविदाम..

चक्षुसानभो लक्ष्यधारिणा
सिद्ध्यतीवते देवि\! धारणा..

आशिरोदध न्नाभितोऽ निलम
देविविन्दति त्वन्मु निर्बलं..

हृद गृहान्तरे यद विशोधनम
तत सवित्रि\! तेस्यादुपासनम..

काऽप्यहम्मति र्गोचरं विना
लोक धात्रि\! ते रूपभावना..

अश्वमण्डनं कोऽपि विद्यया.
खण्डनंपरः प्राह ना यया..

मातरेतया जीय तेत्वया
एकयातनू \- भिन्नयाधिया..

बाह्यदर्शने विश्वपङकिला.
अन्यधाभवस्यम्ब\! केवला..

खण्डवन्नृणां भासि भोगिनां.
अस्यभिन्नचित काऽपि योगिनां..

बन्ध एशयद \- भसिखण्डिता
मोक्ष एशयद भास्यखण्डिता..

एतदीशितुः पत्नि\! हृन्मुदे
सौप्रतिश्ट सद गीतमस्तुते..