कन्याकुमारी नितराम् वदान्या
मान्या समस्थैः प्रक्रुतेएरनन्या
आक्षेपकं सागर बुद्बुदानां
हासं विधत्तां जगतःसुखाय..    १


रक्षस्वचेएतो मदमत्सरादेऽ
र्भिक्षस्वकाले तनुरक्षणाय
वीक्षस्वरामेश वधूपदाब्जं
मेक्षस्वलाभे युदितेऽभिलाषः..    २


लोऽकस्वधूरीक्रुत भक्तशोकं
हालास्यनाधेऽक्षणपुण्यपाकम
भीतिःसखेऽचेऽद भवतःपवित्रम
जोऽतिर्विशेषं जलचारिनेऽत्रम..    ३


योऽलोऽकतेऽतामखिलाण्ढराज्ञी
मज्ञान विध्वंस विधान विज्ञाम.
अम्भां परां जीवन लिज्गशक्तिं
भूयःसकायं सभवेऽलभेऽत..    ४


भिभ्रत सहस्रंच मुखानिशक्तोऽ
वक्तुं गुणान कः कमलालयश्य.
जन्मापि यत्रप्रभवेऽज्जनानां
मुक्त्यैमुनीनामपि दुर्लभायै..    ५


व्याघ्राज्गिवाताशन पूजितस्य
नाट्यस्धलीनायिकया शिवस्य
नेऽत्राध्वभाजा शिवकामयावो
मित्राणिकामाः फलिनोऽभवन्तु..    ६


आलोऽकतेऽपीतकुचामयित्वा
मालोऽलचित्ता मरुणाचलेऽयः
निर्वेदवान पर्वसुधांसुवक्त्रेऽ
सर्वेऽवशेऽतस्य भवन्तिकामा..    ७


यःकुण्डलीपट्टण राजधानी
मालोऽकतेऽ कामपि क्यत्तमस्ताम
निस्सारमानन्दक धाविहीनं
संसारमेऽतं सजहीति बुद्द्या..    ८


द्रुष्ट्वावधू मादि पुरीश्वरस्य
योलोऽचनारोऽचक माधुनोति
तस्यान्तरज्गं धुतसर्वसज्गं
भूयोभ वारोचकमाव्रुणोति..    ९


का ईचरमण्याः कुरुतां ग्रुहस्धेऽ
क्वाणैर्मुदं कामपिकिज्किणीनाम
का ईचभुवः पुण्यपुरी यतीन्द्र
त्वामम्भिकानामरवैर्धि नोऽतु..    १०

श्रीकालहस्तिस्धल दर्शनस्य
कैलास वीक्षां पुनरुक्तिमाहुः
ज्ञानं प्रदातुं चरणाश्रितेऽभ्योऽ
ज्ञानाम्बि कायत्रनि बद्धदीक्षा..    ११

श्रीशैलश्रुज्गस्य विलोऽकसेऽन
सज्गेनहीनोऽ भवतामनुप्यः
धामास्तियत्र भ्रमरालकायाः
शान्तभ्रमं तद भ्रमराम्बिकायाः..    १२

तीरेऽ विपश्चिद वरपश्चिमाब्देऽ
र्गोऽकर्णगां लोऽकयभद्रकर्णीम
बुद्धिं शिवां सर्वमनोऽरधानां
सिद्धिंच यद्यस्ति मनोऽधिगन्तुम..    १३

धाम्नि प्रसिद्धेऽ करवीरनाम्नि
पुण्याभिधानां क्रुत सन्निधानाम
देऽवीं परांपश्यति योविरक्तोऽ
मुक्तैःसपाणिग्रहणायशक्तः..    १४

ज्ञानेऽद्रुढातेऽ यदिकाऽ पिकाज्क्षा
नाऽनेऽहसं मित्र मुधाक्षिपेऽमम
सेऽवस्वदेऽवीं तुलजापुरस्धां
नैवस्वरूपादितराकि लेऽयम..    १५

गोपालिनी वेऽशभ्रुतं भजस्व
लीलासखींतां भुवनेऽश्वरस्य
इष्टं ह्रुदिस्धं तवहस्तगंस्यात
इष्टंच संसारभवं नभूयः..  १६

आराध्यतेऽ वैतरणी तटस्धा
येऽनेऽय मम्बा विरजोऽभिधाना
आराधितं तेऽन समस्तमन्यत
सारोऽधराया मयमार्य गीतः..    १७

सज्गीयमानं स्धलमार्यब्रुन्दै
र्ब्रुन्दारकाणां सरित स्तटेऽस्ति
यःकालिकां पश्यति कालकेऽशीं
तत्रास्य कालादपिनै वभीतिः..    १८

लीलाचलं सिद्धसमूहसेऽव्यं
लीलानिकेऽतं प्रवदन्ति यस्याः
भद्रा पराकाचन गुह्यामुद्रा
कामेऽश्वरी साभुवनस्यमूलम..    १९

मांगल्यगौरी पददर्शनस्य
कर्तातु भूत्वा सुक्रुतस्यभर्ता
आचारपूतै रधिगम्यमग्र्यं
स्धानं प्रपध्येऽत यतोऽनपातः..    २०

वाराणसी शुभ्रगिरेऽ रनूनं
क्षेऽत्रं पवित्रं भुवनत्रयोऽपि
अर्धे प्रजानां विध्रुतान्नपात्रा
गौरीस्वयं यत्रविशालनेऽत्रा..    २१

ब्रुन्दारकाराधित पादपद्मां
नन्दामिमा मिन्दुसमानवक्त्राम
अलोऽक्यविन्ध्यचलवासिनीं ना
नालोऽचयेऽत संस्रुतितोऽ भयानि..    २२

आनन्द देऽहा मिहमुक्ति संज्ञां
नारीं परीरब्धु मना मनुष्यः
दूतीं व्रुणोऽतु प्रमधेऽश्वरस्य
कान्ता मवन्ती पुरनायिकांताम..    २३

यत्राचल च्छिद्रक्रुता सहासं
भ्रात्रामुहुः खेऽलितवान वनेऽषु
तं सिद्ध देऽवर्षिनुतं स्मरामि
कैलासमावासगिरिं जनन्याः..    २४

पूर्णाम्बरेऽ शीतकरेऽधिकारं
बिभ्रत्यगेऽन्द्रे धवलेऽ सलीला
क्षेत्रेऽषु काश्यादिशु गुप्पशक्ति
र्गौऽरीन्द्र वज्रासुच सन्निधत्ताम..    २५