सप्थम शतके - द्वितीय स्तबकः
षड्विंश स्तबकः


आगमविन्मति कैरविणीनाम्
बोधमजस्रमसौ विदधानः |
पातु महेशवधू-वदनांशो
हास-शशी-सकलानि कुलानि ||    १


आयत-लोचन-चुम्बित-कर्णा
दान-यशोजित तोयद-कर्णा |
शोणनगेश-मनःप्रिय-वर्णा
नाशयताज्जगदार्तिमपर्णा ||    २


वेदतुरङ्ग विलोचन भाग्यं
वेद शिरोनिचयैरपिमृग्यम् |
शोक-विदारि सुधा-किरणास्यम्
शोणगिरौ  समलोकि रहस्यम् || ३


मुञ्च समस्त मनोरथ-लाभे
संशयमद्य करामलकाभे |
दृक्पथमाप नगेन्द्र-तनूजा
सोऽहमितःपरमन्तरराजा ||    ४


शिल्पविदः प्रतिमां प्रविशन्ती
स्वल्पविदां तरणाय चकास्ति |
शोणधराभृति सम्प्रति लब्धा
हन्त! चिरादियमेव ममाम्बा ||    ५


भारत-भूवलयेऽत्र विशाले
सन्त्वनघानि बहूनिगृहाणि |
आस्यविगीत सुधाकर-बिंबा
शोणगिरौ रमतेऽत्र मदम्बा ||    ६


वारित-संश्रितपातक-जाला
वारिधिवीचि निरङ्कुश-लीला |
वारिज-पत्र विडम्बन नेत्रा
वारणराजमुखेन सपुत्रा ||    ७


आयत-वक्रघनासित-केशी
तोयज-बाण-रिपोर्हृदयेशी |
काश सुमाच्छयशाः परमैषा
पाशभिदस्तु तवेन्दु-विभूषा ||    ८


पङ्कज संभव पूजितपादा
पङ्क विनाशन पावननामा |
किङ्कर कल्पलता परमेयं
शङ्कर नेत्रसुधा शरणं नः ||    ९


चञ्चल दृग्विनतामरवल्ली
पञ्च पृषत्क-शरासन झिल्ली |
काञ्चनगर्भ-मुख-प्रणुतेयं
पञ्चमुख प्रमदा शरणं नः ||    १०


अम्ब विधूय भटान्मदनादीन्
नूपुरनाद-बिभीषिकयैषः |
हन्त! जहार बलेन मनो मे
शोणनगाङ्घ्रि निवेशिनि तेऽङ्घ्रिः ||    ११


कर्णपुटे कुरु मुग्ध ममोक्तिं
मुञ्च धनादिषु मानस-सक्तिम् |
शोणगिरीन्द्रवधू-पदभक्तिं
शीलयशीलयुयास्यसि मुक्तिम् ||    १२


जीर्णतरे जरयाखिल देहे
बुद्धिबलञ्च विलुम्पति मोहे |
हन्त! सवित्रि तपन्मतिरन्ते
सेवितुमिच्छति ना चरणं ते ||    १३


तन्त्रविदो नवयोनि तु चक्रं
शोणधराधररुपमुशन्ति |
अर्थममुष्य वपुर्मदनारे-
रर्धमगेन्द्रसुते तवगात्रम् ||    १४


अस्तु नगेश्वरनन्दिनि लिङ्गं
तैजसमेतदिहापि तवांशः |
वीतगुणस्य विना तव योगं
देवि! शिवस्य कुतः खलु तेजः? ||    १५


स्थापितमूर्तिरियं तव नम्या
पुजयितुं जगदीश्वरि! रम्या |
शोणनगार्धमिदं तव रूपं
कीर्तयितं नगजे धुत-पापम् ||    १६


शोणनगार्धतनोऽनिशमङ्के
धारयसेऽयि! गुहं रमणाख्यम् |
आगतमप्ययि हा! मुहुरम्बो
च्चाटयसे गणपं ननु कस्मात्? ||    १७


अङ्कजुषे रमणाय नु दातुं
मानववेष-धराय गुहाय |
शोणनगार्धतनो बहुदुग्धं
मातर-पीतकुचेह विभाति ||    १८


पूर्णसमाधिवशात् स्वपिषि त्वं
पीतमपीतकुचेऽम्ब! न वेत्सि |
अङ्कजुषा रमणेन सुतेन
प्रेक्ष्य यथेष्टमुरोरुह-दुग्धम् ||    १९


ज्ञान रसाह्वयमम्ब निपीय
स्तन्यमसौ रमणो मुनिराट् ते |
ज्ञानमयोऽभवदीश्वरि सर्वः
पुष्यति येन तनुं हि तदात्मा ||    २०


प्रीतिपदाय पयोधरकुम्भात्
पार्वति! धीमय-दुग्धमपीतात् |
अस्तु गुहाय शिवे! बहु दत्तं
किंचिदिवेश्वरि! धारय मह्यम् ||    २१


प्रौढमिमं यदि वेत्सि तनूजं
शैलसुते मदवारि दधानम् |
मास्तु पयो-वितरानघमन्नं
येन दधानि महेश्वरि शक्तिम् ||    २२


स्वार्जितमेव मया यदि भोज्यं
सम्मद एव ममाखिल-मातः |
आशिषमग्र्यतमामयि! दत्त्वा
प्रेषय यानि जयानि धरित्रीम् ||    २३


विद्युति विद्युति वीक्ष्य विलासा
वीक्षित-कर्मणि लक्ष्यरहस्या |
पार्वण-चन्द्रमुखी ललिताङ्गी
तैजसलिङ्ग-सखी शरणं नः ||    २४


मातरपीतकुचेऽरुण शैला-
धीश्वर-भामिनि भामहनीये |
साधु विधाय समर्पयते ते
दोधक-माल्यमिदं गणनाथः ||    २५


|| इति उमासहस्रे षड्विंश स्तबकः ||