सप्थम शतके - द्वितीय स्तबकः षड्विंश स्तबकः आगमविन्मति कैरविणीनाम् बोधमजस्रमसौ विदधानः । पातु महेशवधू-वदनांशो हास-शशी-सकलानि कुलानि ॥ 1 आयत-लोचन-चुम्बित-कर्णा दान-यशोजित तोयद-कर्णा । शोणनगेश-मनःप्रिय-वर्णा नाशयताज्जगदार्तिमपर्णा ॥ 2 वेदतुरङ्ग विलोचन भाग्यं वेद शिरोनिचयैरपिमृग्यम् । शोक-विदारि सुधा-किरणास्यम् शोणगिरौ समलोकि रहस्यम् ॥ 3 मुञ्च समस्त मनोरथ-लाभे संशयमद्य करामलकाभे । दृक्पथमाप नगेन्द्र-तनूजा सोऽहमितःपरमन्तरराजा ॥ 4 शिल्पविदः प्रतिमां प्रविशन्ती स्वल्पविदां तरणाय चकास्ति । शोणधराभृति सम्प्रति लब्धा हन्त! चिरादियमेव ममाम्बा ॥ 5 भारत-भूवलयेऽत्र विशाले सन्त्वनघानि बहूनिगृहाणि । आस्यविगीत सुधाकर-बिंबा शोणगिरौ रमतेऽत्र मदम्बा ॥ 6 वारित-संश्रितपातक-जाला वारिधिवीचि निरङ्कुश-लीला । वारिज-पत्र विडम्बन नेत्रा वारणराजमुखेन सपुत्रा ॥ 7 आयत-वक्रघनासित-केशी तोयज-बाण-रिपोर्हृदयेशी । काश सुमाच्छयशाः परमैषा पाशभिदस्तु तवेन्दु-विभूषा ॥ 8 पङ्कज संभव पूजितपादा पङ्क विनाशन पावननामा । किङ्कर कल्पलता परमेयं शङ्कर नेत्रसुधा शरणं नः ॥ 9 चञ्चल दृग्विनतामरवल्ली पञ्च पृषत्क-शरासन झिल्ली । काञ्चनगर्भ-मुख-प्रणुतेयं पञ्चमुख प्रमदा शरणं नः ॥ 10 अम्ब विधूय भटान्मदनादीन् नूपुरनाद-बिभीषिकयैषः । हन्त! जहार बलेन मनो मे शोणनगाङ्घ्रि निवेशिनि तेऽङ्घ्रिः ॥ 11 कर्णपुटे कुरु मुग्ध ममोक्तिं मुञ्च धनादिषु मानस-सक्तिम् । शोणगिरीन्द्रवधू-पदभक्तिं शीलयशीलयुयास्यसि मुक्तिम् ॥ 12 जीर्णतरे जरयाखिल देहे बुद्धिबलञ्च विलुम्पति मोहे । हन्त! सवित्रि तपन्मतिरन्ते सेवितुमिच्छति ना चरणं ते ॥ 13 तन्त्रविदो नवयोनि तु चक्रं शोणधराधररुपमुशन्ति । अर्थममुष्य वपुर्मदनारे- रर्धमगेन्द्रसुते तवगात्रम् ॥ 14 अस्तु नगेश्वरनन्दिनि लिङ्गं तैजसमेतदिहापि तवांशः । वीतगुणस्य विना तव योगं देवि! शिवस्य कुतः खलु तेजः? ॥ 15 स्थापितमूर्तिरियं तव नम्या पुजयितुं जगदीश्वरि! रम्या । शोणनगार्धमिदं तव रूपं कीर्तयितं नगजे धुत-पापम् ॥ 16 शोणनगार्धतनोऽनिशमङ्के धारयसेऽयि! गुहं रमणाख्यम् । आगतमप्ययि हा! मुहुरम्बो च्चाटयसे गणपं ननु कस्मात्? ॥ 17 अङ्कजुषे रमणाय नु दातुं मानववेष-धराय गुहाय । शोणनगार्धतनो बहुदुग्धं मातर-पीतकुचेह विभाति ॥ 18 पूर्णसमाधिवशात् स्वपिषि त्वं पीतमपीतकुचेऽम्ब! न वेत्सि । अङ्कजुषा रमणेन सुतेन प्रेक्ष्य यथेष्टमुरोरुह-दुग्धम् ॥ 19 ज्ञान रसाह्वयमम्ब निपीय स्तन्यमसौ रमणो मुनिराट् ते । ज्ञानमयोऽभवदीश्वरि सर्वः पुष्यति येन तनुं हि तदात्मा ॥ 20 प्रीतिपदाय पयोधरकुम्भात् पार्वति! धीमय-दुग्धमपीतात् । अस्तु गुहाय शिवे! बहु दत्तं किंचिदिवेश्वरि! धारय मह्यम् ॥ 21 प्रौढमिमं यदि वेत्सि तनूजं शैलसुते मदवारि दधानम् । मास्तु पयो-वितरानघमन्नं येन दधानि महेश्वरि शक्तिम् ॥ 22 स्वार्जितमेव मया यदि भोज्यं सम्मद एव ममाखिल-मातः । आशिषमग्र्यतमामयि! दत्त्वा प्रेषय यानि जयानि धरित्रीम् ॥ 23 विद्युति विद्युति वीक्ष्य विलासा वीक्षित-कर्मणि लक्ष्यरहस्या । पार्वण-चन्द्रमुखी ललिताङ्गी तैजसलिङ्ग-सखी शरणं नः ॥ 24 मातरपीतकुचेऽरुण शैला- धीश्वर-भामिनि भामहनीये । साधु विधाय समर्पयते ते दोधक-माल्यमिदं गणनाथः ॥ 25 ॥ इति उमासहस्रे षड्विंश स्तबकः ॥