अन्तर्वलक्ष परिधि भ्रममा दधानो
वक्त्रस्य पोओर्णतुहिनद्युति मण्डलस्य
हासः करोतु भवतां परमं प्रमोदं
शुध्धान्त पङ्कद्रुशः प्रमधैस्वरस्य   ६७६

सम्मोहनानि तुहिनाम्सु कलाधरस्य
सङ्जीवनानि सरसीरुह सायकस्य
सन्देएपनानि वितनोतु जनेश्शक्तैः
सम्हर्षणानि ममसन्तु शिवास्मितानि   ६७७

पापनिमैहरथु काचनक्रुत्तशीर्शा
मातापदाम्बुज भुजिश्य वितीर्णहर्शा
याभक्तलोक वरदानविधोउ विनिद्रा
वासं कमङ्डुलुधुनी पुलिनैकरोति  ६७८


शश्तावतार जननावनिरैकवेएरा
भेएमाधुनोतु दुरितानि गणाधिपस्य
याभक्तरक्ष्ण विधावति जागरोओका
पुण्यैकमण्डलु धुनीपुलिनै चकास्ति  ६७९


भैदायचैद गतरजा मुनिरादिदैश
चिच्चैदचैद बहुगुणस्तनयः सवित्रीं
दाह्यं शरीरमखिल प्रभुरीशशक्ति
र्यद्याविवेशचकथा परमाद्भुतैयं  ६८०

पुत्रः प्रियस्तव शिरः सहसाचकर्त
क्रुताच्च हर्शभरिता भवती ननर्त
नोतस्य पापमपि नोतवकापिहानि
र्नासोस्य हा भुजभुवा मभवद विपाकः  ६८१

अम्बैवसा सुरभि दर्जुन भोओपतिर्यां
वीर्याज्ङ्हार सचभार्गवाजहार
तस्याहतैः परग्रुहस्थिति रैव हैतु
गन्धर्वदर्सनकथा रिपुकल्पितैव  	६८२

चिन्ननिनोकति शरीरभ्रुतां शिराम्सि
तत्पूज्यतैजगति रैणुकमेव शीर्शं
क्रुत्तः कलैबरवतां ख़तिनाभयोन
चैतोधिनोति सुरभिर्म्रुगनाभिरैकः  	६८३

प्रानावसन्ति शिरसारहिते शरीरै
लेएलासरोजतिरस्तुकरैस्यक्रुत्तं
तन्निघ्नमैतदखिलम्च धियैवधीराः
पस्यन्तुनन्दगरै तदिदं विचित्रं    ६८४

प्रानेस्वरी विधिपुरै लसतः पुरारे
रङीकरोतु शरणागति मम्बिकामै
लभ्दं निपीय यदुरोरुहकुम्भधुग्धं
सम्बन्धमोओर्ति रभवत कविचक्रवर्ती ६८५

अप्राप्यलोक रचनावन पातनेशु
यस्यास्त्रयोपि पुरुशाः करुणा कताक्षं
नैवैशतै किमपि सा जगदेकमाता
भद्रापराप्रक्रुति रस्त्वघनाशिनी नः  ६८६

रक्ताप्रबोध शशिनो ह्रुदयोदयस्य
नैकाविपज्ङलनिधोउ पततां जननां
वैदध्वजस्य ललिता त्रिरुचिः पताका
काचिन्ममास्तु शरणं शिवमोओलतीक  ६८७

मौलौ महेन्द्र सुद्रुशस्सुमनोनिकाय
सम्शोभितै सदसीमान्य इवाभिजातः
रैणुस्च यच्चरणभूर्लभतै ग्रपीथं
त्राणायसाभवतु भोओतपतेर्वधूर्नः  ६८८

अम्बाव्रुणोति परितोव्ययमन्धाकारो
नात्मानमेव ममकिन्तु कुलन्च देसं
शीघ्रं मदीय ह्रुदयोदय पर्वताग्रै
श्रीमानुदेतु तव पाद मयूखमाली    ६८९

कश्तं धुनोतुमम पर्वतपुत्रिकायाः
प्र्त्यग्रपङ्करुह बान्धवकान्तिकान्तं
अम्भोरुहहासन मुखामरमौलिरत्न
ज्योतिर्विशेषितगुणं चरणारविन्दं  ६९०


व्याशिङ्जितानि समरै गिरिश्म्जिगीशोः
कामस्य हम्सनिवहस्य निमन्त्रणानि
धुन्वन्तुमे दुरित मद्रिकुमारि कायाः
पादारविन्द कतकक्वणितानि   	६९१

यः सर्वलोक मधनं महिशं जिगाय
यस्सैवकर्मदमन्च तदन्तकस्य
नारीनराक्रुति भ्रुतो महसस्तमङ्घ्रिं
मङ्जीरनादमधुरं शरणं प्रजामि  ६९२

आपन्महोग्रविशराशि निमग्न मैतं
देएनं त्वदीय च्रणं शरणं प्रपन्नं
उध्ध्र्तुमम्भ! करुणापरिपूर्णचित्तै
वित्तेसमित्रकुलनारि! तवैवभारः   ६९३

लोकाधिराज्ङि! पतितं विपदन्धकोओपै
सम्रुध्धद्रुश्ति मखितस्तिमिरच्चटाभिः
मातः समुध्धरक्रुपाकलितै! म्रुडानि
पुत्रं करेण जगतामभयङ्क रैण   ६९४

अस्य त्वदीयपदपङ्कजकिङ्कतस्य
दुर्भाग्यपाक विफलीक्रुतपौरुशस्य
प्रानेस्वरी प्रमधलोकपतै रुपायं
वीक्षस्वतारण विधुनिपुणै! त्वमैव   ६९५

म्रुत्युङयोरुमणि पीथतटे निशण्णै!
तातङ्क कान्ति बहुलीक्रुत गण्डसोभै!
माणिक्य कङ्कणलसत करवारिजाते
जाते कुलाचलप तैर्जहिपातकं नः      ६९६

किम्तै वपुर्जननि तप्तसुवर्णगौरं
कामारिमोहिनि कि मिन्दुकलावलक्षं
पाकारिनीलमणि मैचक कान्त्युताहो
बन्धोओकपुश्पकलिका रुचिवा स्मरामि  ६९७

त्वं सुन्दरी न्रुपतिजाति जित स्त्वमम्बा
धूमावती त्वमजरै भुवनेस्वरी त्वं
कलीत्वमीस्वरि सुकार्भकथारिणीत्वं
तारात्वमाश्रित विपध्धल नासिधारा  ६९८

त्वं भैरवी भगवती बगलामुखित्वं
रामाच सा कमल कानन चरिणीत्वं
कैलासवासि नयनाम्रुतभानुरेखै
कोवैदतै जननि! जन्मवतां विभूती   ६९९


धुन्वन्तु सर्वपिपदः सुक्रुत प्रियाणां
धुन्वन्तु चाखिल सुखान्यघलालसानम
आवर्ज्यभूरि करुणं पुरजित तरुण्या
श्चित्तं वसन्त तिलकाः कविभर्तु रैताः  ७००