आयुष्याभुवनानां चक्षुष्यास्त्रिपुरारेः .
कुर्वन्तु प्रमदंनः पार्वत्याः स्मितलेशाः ..		१

नात्यर्घाणि निरर्थं सेतव्यानि दिनानि .
अम्बायाश्चरितानि श्रोतव्या न्यनघानि ..		२

उद्योगं कुरुजिह्वे! संहर्तुं दुरितानि .
पूतान्यद्रि सुतायाः कीर्त्यन्तां चरितानि ..		३

श्रीसक्तिर्विनि वार्या चिन्याकाऽपिनकार्या .
नित्यं चेतसिधार्या दीनानां गतिरार्या ..		४

ज्ञातुंया गदितुंया, श्रोतुंया श्वसितुंया .
द्रष्टुंयाऽन्तरशक्तिस्तिष्ठा त्रस्मृति रेषा ..	५

विभ्राजीनशताभं बिभ्राणं शिरसीन्दुम् .
स्मर्तव्यं जगदम्बारूपंवा धुतपापम् ..		६

येषांस्यात् परितप्तं प्रायश्चित्तमघेन .
रुद्राणीपद सेवा प्रायश्चित्तममीषाम् ..		७

तद्दीप्तं पदयुग्मं सेवेयत्रभवन्ति .
अङ्गुल्योदशभानोर्भानूनां शतकानि ..		८

नोचेत् कुप्यसि किञ्चिद् याचेवाच मतीते .
सेवांमातरुरीकुर्विष्टं मेकुरुमावा ..			९

शर्वाणी चरणार्चापीठं पीवरकाणाम् .
वध्यस्थान मिदं स्या दुग्राणां दुरितानाम् ..		१०

स्कन्दाम्बा पदपीठ स्पृष्टंचेद् बलमाप्तम् .
एकैकं सुममंह स्स्वेकैकं कुलिशंस्यात् ..		११

अम्भोजोप ममङ्घ्रिं शम्भोः पट्टमहिष्याः .
अंहस्संहतिमुग्रां संहर्तुं प्रणमामः ..		१२

येकाली पदवेषं नालीकं प्रणमन्ति .
नैषां किञ्चिदशक्यं नालीकं ममवाक्यम् ..	१३

वासस्तेऽत्रसमाप्तः पङ्केतो व्रजदूरम् .
कालीं शङ्करनारीं कालेऽस्मिन् प्रणमामः ..		१४

आशारेतदवस्थाभूभागानटतस्ते .
कामानां क्वनुपारः कामारेर्नमनारीम् ..		१५

धन्यास्ते तुहिनाद्रेः कन्यांये प्रणमन्ति .
अन्यानुन्नत शीर्षान् मन्ये वन्यलुलायान् ..		१६

पादाम्भोजमुमायाः प्राज्ञास्सम्प्रणमन्तः .
गृह्णन्ति श्रियमस्मिन् राजन्तींनिजशक्त्या ..	१७

मन्दाराद्रिसुताङ्घ्रीदातारौसदृशौस्तः .
उत्कण्ठैः फलमाद्या दन्यस्मान्नतकण्ठैः ..		१८

कालस्यापि विजेतुः शर्वाण्याश्चरणस्य .
एषोऽहं कविलोकक्ष्मापालोऽस्मिभुजिष्यः ..		१९

रक्तेदर्शयरागः रुद्राणी पदपद्मे .
चेतः पुष्यतिशोभां सारस्सारवतोऽग्रे ..		२०

संशोध्यागमजालं सारांशं प्रवदामः .
स्कन्दाम्बापदभक्तिर्भुक्तै चाथमुक्त्यै ..		२१

वात्सल्यं गतिहीनेष्वायुष्यं सुकृतस्य .
भूयोभिः सहसख्यं श्री हेतुष्विहमुख्यम् ..	२२

श्लाघ्यं पुष्यति कामं प्रेमास्वप्रमदायाम् .
शर्वाणी पदभक्तिर्नित्याय प्रमदाय ..		२३

एकैवं बहुभेदा भिन्नत्वाद्विषयाणाम् .
रत्याख्याद्रुतिरन्तः सासूतेफलभेदान् ..		२४

हर्षं कञ्चनमातुः मत्तोभक्तिभरेण .
तन्वन्नेषविधत्तां हेरम्बोमदलेखाः ..		२५