कृतेन सानिसर्गतो\, धृतेन नित्यमानसे
सि तेन शीतसैलजास्मितेन शन्तनोतुमे..

प्रति क्षणं विनश्वरा\, नये\! विसृज्यगोचरान
समर्चयेस्वरीं मनो  विविच्य विश्वशायिनीम..

विशुद्धदर्पणेनवा विधारिते हृदाम्ब\! मे
अयि प्रयच्च सन्निधिं निजेवपुष्यगात्मजे\!

पुरस्यमध्यमाश्रितं सितं यदस्ति पक्ङजं.
अजाण्डमूल्यमस्तुते सुरार्चिते\! तदासनं..

अखण्डधारयाद्रव न्न वेन्दु शेखरप्रिये.
मदीयभक्ति जीवनं दधातु तेऽम्ब \! पाद्यताम..

निवासनौघ मानस प्रसादतोय मम्ब मे
समस्तराञ्ङि\! हस्तयोरनर्घ्यमर्घ्यमस्तुते..

महेन्द्रयोनि चिन्तनात भवन भवस्यवल्लभे\!
महारसोरसस्त्वयानिपीयतां विशुद्धये..

सहस्रपत्रपङ्कजद्रवत सुधाजलेन सा
सहस्रपत्रलोचना पिनाकिनोऽभिषिच्यते..

ममार्जितं यदिन्द्रियैः\, सुखंसुगात्रि\! पञ्चभिः.
तदम्ब\! तुभ्यमर्पितं सुधाख्यपञ्चकायताम..

वसिष्टगोत्र जन्मना द्विजेन निर्मितं शिवे\!
इदं शरीरमेवमे तवास्तु दिव्यमंशुकं..

विचित्रसूक्ष्मतन्तुभृ न्ममेयमात्मनाडिका.
सुखप्रभोधविग्रहे \! मखोपवीतमस्तुते..

महद विचिन्वतो ममस्वकीय तत्त्ववित्तिजम
इदंतु चित्त सौरभं शिवेतवान्तुचन्दनम..

महेशनारि\! निश्वसं स्तधाऽयमुच्छ्वसंस्तदा
तवानिशंसमर्चको ममास्तु जीवमारुतः..

विपाक कालपावक प्रदीप्तपुण्य गुग्गुलुः.
सुवासनाक्यधूपभृद भवत्वयं ममाम्बते..

गुहावतार मौनिना मयीश्वरि \! प्रदीपिता\!
इयं प्रबोध दीपिका प्रमोद दायिकाऽस्तुते..

इमामयि\! प्रियात प्रियां महारसा महङ्कृतिं.
निवेदयामिभुज्य तामियंत्वयानिरामये..

सरस्वती सुधायते मनोदधाति पूगताम.
हृदेवपत्र मम्मिके\! त्रयंसमेत्यतेऽर्प्यते..

विनीलतोयदा न्तरे विराजमान विग्रहा.
निजाविभूतिरस्तुते तटिल्लता प्रकाशिका..

स्वरोऽयमन्तरम्बिके\! द्विरेफवत्स्वरंस्तदा
ममाभिमन्त्र्यधीसुमंददाति देवि\! तेऽङ्घ्रये..

तवार्चनं निरन्तरं यतोविधातु मस्म्यहम.
नविश्चनाधपत्नि\! ते विसर्जनं विधीय ते..

वियोग इन्दुधारिण न चेह विश्वनायिके.
मदम्ब\! सोऽत्रराजते तटिल्ल ताशिखान्तरे..

इदं शरीर मेककं विभाव्यनव्यमन्दिरम.
विहारमत्रसेश्वरा भवानि\! कर्तुमर्हसि..

जडेष्विवाल सेष्विवप्रयोजनं ननिद्रया\!
विहर्तुमेवयाच्यसे हृदीशपद्मराङ्ञि\! मे..

अयंतवाग्रिमः सुतः\, श्रितो मन्युविग्रहम.
तनूजवेश्म सौष्टवं मृडानिपश्यकीदृशम..

गणेशितुर्महाकवे रसौ प्रमाणिकावली
मनोम्बुजे महेश्वरी प्रपूजनेषु शब्त्यताम..