दरस्मित श्रीकपटा सुपर्व
स्रोतस्विनी पर्वतजास्यजाता .
पङ्कं ममक्षालयता दशेषं
संसारमग्ने हृदये विलग्नम् ..	१

हराट्टहासेन समं मिलित्वा
पित्रेव पुत्रो गुरुणेव शिष्यः .
विभ्राजिमानो मम शंकरोतु
हासांकुरः केसरि वाहनाय ..		२

नमश्शिवायै भणतद्विपादो
युष्माकमग्र्यांधिषणां दधत्यै .
आधारचक्रे शितुरम्बिकायै
ब्रह्माण्डचक्रस्य विधायिकायै ..	३

वदन्ति गावोऽपि विशिष्टकाले
ष्वम्बेति योनाह्वयते सकिंना .
लक्ष्यंपुनः प्राणवदस्तु सर्वं
सर्वस्यचान्तर्हि पराऽस्तिशक्तिः ..	४

आत्मन्युतान्यत्र विधायलक्ष्यं
तां शक्ति माद्यामखिलेषु सुप्ताम् .
यावत् प्रबोधं मुहुराह्वयस्व
प्रबुध्यते सायदिकिन्न्वसाध्यम् ..	५

येनामशान्तिं परमां वहन्तो
नामानि शीताचलपुत्त्रिकायाः .
सङ्कीर्तयन्तो विजनेवसन्ति
जय स्ततातादपिते जयन्ति ..		६

नामानि सङ्कीर्तयतां जनानां
कारुण्यवत्याः करिवक्त्रमातुः .
पुनर्जनन्या जठरे निवासा
दायासवत्ता भवतीतिमिथ्या ..		७

पापैस्समन्तात् समभिद्रुतोऽपि
विश्वस्यते विक्रम मस्मिधीरः .
नचेद् रसज्ञे! भवती ब्रवीति
नामानि सीतांशुभृतोहतोऽहम् ..	८

देहीति सम्पल्लवदर्पितानां
द्वारेषु घोषं कुरुषे परेषाम् .
भवानि! भद्रे! भुवनाम्ब! दुर्गे!
पाहीतिनायाति किमम्ब! जिह्वे! ..		९

वाक्यानिवक्तुं यदिते रसज्ञे!
रसोज्ज्वलानि व्यसनं गरीयः .
किं वानमोन्तानि सुधां किरन्ति
नामानिनोसन्ति कुमार मातु ..		१०

यद् गीयते शैलसुताभिधानं
तदेवबोध्यं सुकृतं प्रधानम् .
अज्ञानिलोकस्य कृतेभणन्ति
यज्ञादि पुण्यानि पराणिविज्ञाः ..		११

साम्ना प्रयुक्तेन जगद् वशेस्या
न्नाम्नासदोक्तेन जगद्विनेत्री .
वेदोभयं सम्यगिदं कृतीयो
भवेभयं तस्यकुतोऽपि नस्यात् ..	१२

सङ्कीर्तनात् तुष्यति शर्वयोषा
तुष्टा त्वभीष्टं न ददाति नैषा .
इमंत्वविज्ञाय जगत्युपायं
व्रजन्त्यपायं बहुथामनुष्याः ..	१३

भाषे भुजङ्गाभरण प्रियाया
नामानि कामानितरान् विहाय .
अपिप्रपञ्चातिग घोरकृत्यं
करोतुकिं मांतरणेरपत्यम् ..	१४

यज्ञेन दानैः कठिनव्रतैर्वा
सिद्धिंय इच्छेत् स गृहीतुमिच्छेत् .
मातुः शयानोऽङ्कतले शशाङ्कं
महेश्वरीं कीर्तयतस्तु सिद्धिः ..	१५

रहस्यतंत्राणि विविच्यदूरं
व्याजं विमुच्यप्रवदामि सारम् .
नामैव कामारि पुरन्ध्रिकायाः
सिद्धेर्निदानं न मखोनदानम् ..	१६

पीयूषमीषन्मधुरंभणन्ति
येनामरामाधरपानलोलाः .
कामारि रामाह्वयगानलोलाः
कवीश्वराः काञ्जिकमालपन्ति ..	१७

सुधाघटःकोऽप्यधरोवधूनां
कविस्सुधातो यधरोभिधेयः .
अयं सुधावीचिवितानमाली
नामप्रणादो नगकन्यकायाः ..		१८

सुरालये भातितरां सुधैका
सुधापरा वाचि महाकवीनाम् .
बिम्बाधरे कञ्जदृशां सुधान्या
सुधेतरानामनि लोकमातुः ..		१९

माधुर्यमाभात्यधरे वधूनां
चकोरबन्दोः शकले प्रसादः .
त्रिस्रोतसो वारिणि पावनत्वं
त्रयंचनाम्नि त्रिपुराम्बिकायाः ..	२०

यामाधुरी प्रेमभरेण दष्टे
जागर्ति कान्ता वरदन्त चेले .
सादृश्यते भक्ति भरेणगीते
धराधराधीश सुताभिधाने ..	२१

यत् तेजगल्लम्पट केऽपिवर्णा
स्तन्मेऽमृतंनाम नगात्मजायाः .
लालामयो योममतं ब्रवीषि
सुधामयं स्त्रीदशनच्छदंत्वम् ..	२२

उच्चारयोच्चाटितपातकानि
नामानि जिह्वे! भुवनस्यमातुः .
तदावदामो मधुचूतरम्भा
रामाधरास्ते रुचयेयदिस्युः ..		२३

आक्षेपमिक्षो रधिकं विधत्ते
पीयूषदोषा नभितोऽभिधत्ते .
कान्ताधरारब्धदुरन्तवादः
कपर्दि कान्तावर नामनादः ..		२४

विश्वासहीनै स्सुतराम बोध्यं
नामानुभावं नगकन्यकायाः .
जयन्तु सिद्धैरपि गीयमानं
गायन्त्य एता उपजातयोनः ..		२५