औम नमो भगवते श्रि रमणाय, श्रि भारतीदेव्यैनमः


विदधातु सम्पदम मे
सकल जगन्नाध नयन हरिज़्योत्स्नः |
सीतो स्थकारहरी
हास सीकस चिदन्कर हितोमातुः || १

करुणा रसार्द्र ह्रुदया
ह्रुदयान्तरनिर्यदच्छ वीचिस्मेरा
प्रमधेस्वर प्रियतमा
पाद प्रेष्यस्य भवतु कल्याणाय || २

कारण कार्यविभेदात
रुपद्वितयन्त वाम्बयद्रुशि प्रोक्तम!
तत्रैकम भर्तुमिदम
विहर्तु मन्यत्तु भुतभर्तुर्ललने || ३

श्रोतुम  स्तोत्र विसेशम
भक्त विसेशम च बोद्धुमय मीद्रुगिति
दातुम च वान्छितार्धम 
तपमातस्चन्द्र लोक रुपम भवति|| ४

कीषकिषोरन्यायाथ कारणरुपम तवाम्भ योगेएधत्ते
ओथु किषोरन्यायात भक्तम परिपासि कार्यरुपेणत्वम || ५

द्रुढधारणानचेत त्वच्च्यवते योगीई महेशनयन ज्योत्स्ने
नायम ममेति भावस्तवयदि सद्यः सवित्रि भक्तम त्यजसि || ६

शिधिलध्रुतिर्योगीस्याद
बाह्यैर्विशयैर्नि तान्त माक्रुष्टोयः
स्वीयमतिर्लुप्यतिते 
भक्तेहन्ताप्रसारकलुषे मातः || ७

साहज्ञ्क तिर्नभक्तिहिः सबाह्य विषयाध्रुतिर्न सर्वेश्वरि
अविजानन्तावेतद भक्तोयोगीचनैव सिद्धौस्यतम || ८

व्यक्तित्वा दपि यस्य
प्रियम त्वदीयम सवित्रि! पादाम्भोजम
सोद्भुत सक्तिर्भक्तो
भगवति किम किम करोति नास्मिन जगति || ९

व्यक्तित्वलोभविवशे
सिद्धःकामो पिभवति समवच्चिन्नः
प्राप्तोपि सलिलराशिम
सलिलानि घटःकीयन्तिसज्ञ्रु ह्णीयात || १०

जेएवन्नेवनरौयः
सायुज्यम ते प्रयाति शम्भोः प्रमदे!
सर्वेकामास्तस्य
प्रयान्ति वशमाशु वीतविविधभ्रस्तेः || ११

व्यक्तित्वम तुभ्य मिदम
मनीषयामे प्रदत्थ मधिकारिण्या
बहुकाल भोगबलतोए
विवदति देहोमदम्ब किन्करवाणि || १२

स्थुलेन वर्श्मणा सहा
सोओक्ष्मा कलहम मतिर्न कर्तुम शक्ता
सुतराम बलवति मात
र्बलाद ग्रुहाण स्वयम त्व मस्मात स्वीयम || १३

सर्वेषाम ह्रुदियस्मात
त्वमसि प्राणात्मिका म्ब हेतोस्तस्मात
अखिल प्राण्याराधन
माराधन निर्विशेष मगपुत्रि तप || १४

जुह्वतिके पिक्रुशानौ
तस्मात प्राप्तिस्तवेति सम्पश्यस्न्तह
अपरे प्रानिषु जुह्वति
साक्षात प्राणात्मिका सितेष्वन्तरिति || १५


प्राणिष्वपीयः प्राणम
भोओतादिमनादि मात्म निस्थित मनघम
सततमुपास्ते योगी
तस्मिन होमेन तेम्बत्रुप्तिस्सुलभा || १६

आत्मनियोम्ब श्रेष्टे 
प्राणे प्राणान जुहोति दहराभि मुखः
त्व द्रुपे हतपापे
तेन जितम सकलमीशचित्तारामे || १७

उपसम्ह्रुत मखिलेभ्यो 
विषयेभ्यो निर्निमेषमन्तः क्रुस्टम
ह्रुदिद्रुढपदेनचक्षु
स्त्वद्रूपे हूयते मदम्ब प्राणे || १८

अन्तस्स्वरम निगोओढम 
श्रेष्ट प्रानस्य देवि तनभागस्य
श्रुण्वदिव प्रणवाख्यम
श्रवनम तत्रैव भवतु जगदम्ब हूतम || १९

सर्वेषाम मन्त्राणाम
स्तोत्राणाम्चेश चित्तनाधे प्रक्रुतौ
गूधम सदा स्वरन्त्याम 
प्राणान्त्याम त्वयि जुहोति मौनीवाचम || २०

देहे स्थलति मनश्चेत 
विषयेषु हुतम दधाति विषयात्मत्वम
आव्रुत्तम यदि देहेत
सूक्ष्मायाम त्वयि हुतम्त्वदाक्रुति भवति || २१

त्वग्रसन घ्राणाना
मनुभूतिः प्रानशक्ति सात कुर्वाणः
कम नार्पयते भोगम 
भगवति ते सर्व लोकपार्धिव वनिते || २२

गच्चन कुर्वन विस्रुजन
रममाणाश्चम्ब सकल लोकाधीशे 
यः केवलाम क्रियामपि
चिन्तयते तेन नित्ययज्ञः क्रियते || २३

सर्वेषा मग्नीनाम
प्रणाग्निस्तव विभूतिरुक्तः श्रेष्टः
तस्मिन हुतन्तु  सुहुतम 
द्रव्याणि धियः क्रियास्च मन्त्रः प्रणवः || २४

आर्यागीतीनामय
मधरीक्रुत मधुसुधाधिमाधुर्यरसः
वर्गोगणपति वदना
न्निष्कान्तोभवतु शर्वसुद्रुशः प्रीत्यै || २५ 

इति - श्री महर्षि रमणभगवत पादान्ते वासिनो वासिष्टस्य नरसिम्ह नूनोः गणपतिमुनेः क्रुता 
उमासहस्रे द्वत्रिम्शः स्तबकह समाप्तः||
समाप्तम्च - अष्तम शतकम.