औम् नमो भगवते श्रि रमणाय, श्रि भारतीदेव्यैनमः विदधातु सम्पदम् मे सकल जगन्नाध नयन hariJyotsnaH । सीतो स्थकारहरी हास सीकस् चिदन्कर हितोमातुः ॥ 1 करुणा रसार्द्र ह्रुदया ह्रुदयान्तरनिर्यदच्छ वीचिस्मेरा प्रमधेस्वर प्रियतमा पाद प्रेष्यस्य भवतु कल्याणाय ॥ 2 कारण कार्यविभेदात् रुपद्वितयन्त वाम्बयद्रुशि प्रोक्तम्! तत्रैकम् भर्तुमिदम् विहर्तु मन्यत्तु भुतभर्तुर्ललने ॥ 3 श्रोतुम् स्तोत्र विसेशम् भक्त विसेशम् च बोद्धुमय मीद्रुगिति दातुम् च वान्छितार्धम् तपमातस्चन्द्र लोक रुपम् भवति॥ 4 कीषकिषोरन्यायाथ् कारणरुपम् तवाम्भ योगीधत्ते ओथु किषोरन्यायात् भक्तम् परिपासि कार्यरुपेणत्वम् ॥ 5 द्रुढधारणानचेत् त्वच्च्यवते योगीई महेशनयन ज्योत्स्ने नायम् ममेति भावस्तवयदि सद्यः सवित्रि भक्तम् त्यजसि ॥ 6 शिधिलध्रुतिर्योगीस्याद् बाह्यैर्विशयैर्नि तान्त माक्रुष्टोयः स्वीयमतिर्लुप्यतिते भक्तेहन्ताप्रसारकलुषे मातः ॥ 7 साहज्ञ्क तिर्नभक्तिहिः सबाह्य विषयाध्रुतिर्न सर्वेश्वरि अविजानन्तावेतद् भक्तोयोगीचनैव सिद्धौस्यतम् ॥ 8 व्यक्तित्वा दपि यस्य प्रियम् त्वदीयम् सवित्रि! पादाम्भोजम् सोद्भुत सक्तिर्भक्तो भगवति किम् किम् करोति नास्मिन् जगति ॥ 9 व्यक्तित्वलोभविवशे सिद्धःकामो पिभवति समवच्चिन्नः प्राप्तोपि सलिलराशिम् सलिलानि घटःकीयन्तिसज्ञ्रु ह्णीयात् ॥ 10 जीवन्नेवनरौयः सायुज्यम् ते प्रयाति शम्भोः प्रमदे! सर्वेकामास्तस्य प्रयान्ति वशमाशु वीतविविधभ्रस्तेः ॥ 11 व्यक्तित्वम् तुभ्य मिदम् मनीषयामे प्रदत्थ मधिकारिण्या बहुकाल भोगबलतोए विवदति देहोमदम्ब किन्करवाणि ॥ 12 स्थुलेन वर्श्मणा सहा सूक्ष्मा कलहम् मतिर्न कर्तुम् शक्ता सुतराम् बलवति मात र्बलाद् ग्रुहाण स्वयम् त्व मस्मात् स्वीयम् ॥ 13 सर्वेषाम् ह्रुदियस्मात् त्वमसि प्राणात्मिका म्ब हेतोस्तस्मात् अखिल प्राण्याराधन माराधन निर्विशेष मगपुत्रि तप ॥ 14 जुह्वतिके पिक्रुशानौ तस्मात् प्राप्तिस्तवेति सम्पश्यस्न्तः अपरे प्रानिषु जुह्वति साक्षात् प्राणात्मिका सितेष्वन्तरिति ॥ 15 प्राणिष्वपीयः प्राणम् भूतादिमनादि मात्म निस्थित मनघम् सततमुपास्ते योगी तस्मिन् होमेन तेम्बत्रुप्तिस्सुलभा ॥ 16 आत्मनियोम्ब श्रेष्टे प्राणे प्राणान् जुहोति दहराभि मुखः त्व द्रुपे हतपापे तेन जितम् सकलमीशचित्तारामे ॥ 17 उपसम्ह्रुत मखिलेभ्यो विषयेभ्यो निर्निमेषमन्तः क्रुस्टम् ह्रुदिद्रुढपदेनचक्षु स्त्वद्रूपे हूयते मदम्ब प्राणे ॥ 18 अन्तस्स्वरम् निगूढम् श्रेष्ट प्रानस्य देवि तनभागस्य श्रुण्वदिव प्रणवाख्यम् श्रवनम तत्रैव भवतु जगदम्ब हूतम् ॥ 19 सर्वेषाम् मन्त्राणाम् स्तोत्राणाम्चेश चित्तनाधे प्रक्रुतौ गूधम् सदा स्वरन्त्याम् प्राणान्त्याम् त्वयि जुहोति मौनीवाचम् ॥ 20 देहे स्थलति मनश्चेत् विषयेषु हुतम् दधाति विषयात्मत्वम् आव्रुत्तम् यदि देहेत् सूक्ष्मायाम् त्वयि हुतम्त्वदाक्रुति भवति ॥ 21 त्वग्रसन घ्राणाना मनुभूतिः प्रानशक्ति सात् कुर्वाणः कम् नार्पयते भोगम् भगवति ते सर्व लोकपार्धिव वनिते ॥ 22 गच्चन् कुर्वन् विस्रुजन् रममाणाश्चम्ब सकल लोकाधीशे यः केवलाम् क्रियामपि चिन्तयते तेन नित्ययज्ञः क्रियते ॥ 23 सर्वेषा मग्नीनाम् प्रणाग्निस्तव विभूतिरुक्तः श्रेष्टः तस्मिन् हुतन्तु सुहुतम् द्रव्याणि धियः क्रियास्च मन्त्रः प्रणवः ॥ 24 आर्यागीतीनामय मधरीक्रुत मधुसुधाधिमाधुर्यरसः वर्गोगणपति वदना न्निष्कान्तोभवतु शर्वसुद्रुशः प्रीत्यै ॥ 25 इति - श्री महर्षि रमणभगवत् पादान्ते वासिनो वासिष्टस्य नरसिम्ह नूनोः गणपतिमुनेः क्रुता उमासहस्रे द्वत्रिम्शः स्तबकः समाप्तः॥ समाप्तम्च - अष्तम शतकम्.