नव शतकः - प्रथम स्तबकः
त्रयस्त्रिम्श स्थबकः

सुधाम्किरन्तोऽखिलतापयारिनीम
तमोहरन्तोपटलेन रोचिषाम
श्रियम दिशन्तोदिशिदिश्य सञ्याम
जयन्तिशेएथा द्रिसुतास्मिताञ्कुराः

क्ऱिपाकटाक्षस्तव केनवाऽप्यति
महेशशुद्धान्तपुरन्ध्रि कर्मणा
निरन्तरम्मन्त्रजपेनवामते
र्विशोधसे नोत मनोर्पणीनवा

विशोधनाद देवि मतेः प्रग्ऱिह्यसे
मनोर्पणेसेश वधु प्रसीदसि
जपेन मन्त्रस्य शुभस्य वर्धसे
जगत त्रयीधात्रि कळेबरान्तरे

मनः प्रतापस्यभवत्यसम्शयम
प्रवर्धनम वैदिकमन्त्र चिन्तनम
प्रशस्यते प्राणमहः प्रदीपसे
दयान्विते तान्त्रिकमन्त्रसेविता

तवाम्बिके तान्त्रि कमस्त्रमुत्तमम
स्तवातिग यः कनकाञ्गि सेदते
विचित्रयन्त्रादव वैद्युतम मह
स्ततो विनिर्यद भुवनम विगायते

नतस्यचेतो विक्रुतेर्वशेभवे
न्नतस्य द्ऱिष्ति र्विषयै र्विक्ऱिष्यते
नतस्मरोगै रवक्ऱिस्ष्य तेवपुः
सवित्रि यस्ते भजते महामनुम

स्मरन्ति मायान्गगनाग्न शान्तिभिः
सहाच्छभासा सहिताभिरम्बिके
तथारसञाम द्रुहिणाग्नि शान्तिभि
र्भणन्ति दोग्ध्रीन्तु खषष्ठबिन्दुभिः

अभण्याताद्या भुवनेश्वरीबुधै
रनन्तरा मातरगादि कालिका
प्रचण्दचण्दी परिकीर्तिता परा
त्रयेऽप्यमीते मनवोमहाफलाः

उपाधिभोओतम शुचिनाभ्सम रजो
दधाति साक्षाद भुवनेश्वरी पदम
तदाश्रया व्यापकशक्ति रद्भुथा
मनस्विनी काच्न कालिकेरिता

अम्र्त्य साम्राज्यभ्ऱितः पुरन्ध्रिका
विशाललोकत्रय रञ्गनर्तिका
पराक्रमाणा मध्नायिकोच्यते
प्रचण्दचण्दीति कळा सवित्रि ते

स्मरन मनुम रोदिति भक्थि माम्स्तव
प्रग्ऱिह्यपादम मुनिरम्ब लम्बते
फलम्चिराय प्रथमः समाप्नुयात
परोमरन्दम पद एवविन्द्ति

पदम तवान्विष्ट मनेकदा मुदा
ह्ऱिदन्तरे स्प्ऱिष्ट मिवेद मम्बिके
पलायतेऽधोऽह मननर्तरम शुचा
परात्परे रोदिमि मन्त्रशब्दतः

भणन्ति सन्तो मरुताम सवित्रि ते
महामनुम त्वत पदभास्करातपम
ततोहि मूलात स्वर एष निर्गत
स्तपत्यघौघ जरयन्महोमयः

सवित्रि साक्षाच्चरणस्यते प्रभाम
विधारयम स्तज्जनिमूलमार्गणे
मुहुर्मुहुस्सोऽहमजे ध्रुतोद्यमः
पथा महर्षी रमणो बभाणयम

अहम्पदार्थो यदिचिल्लता तता
किमेषदोग्ध्री मनुभावतोऽपरः
अहम यदि प्राण निनाद वैखरी
नकूर्च आख्यातु मसेतिशक्यते

परेतु याम चेतशक्ति मामन
न्यभाणि साकुणलिनीति तान्त्रिकैः
विलक्षणानाम चमत्क्ऱितिर्जडान
व्रेतारयत्यागमसार दूरगान

भवत्यखण्दानुभवः प्रबोध्ना
मतीव सूक्ष्मानुभवश्च योगिनाम
करम्गता स्सत्वविधाश्च शेरते
महेश्वरीमन्त्र परस्य सिद्धयह

सहस्र सम्ख्यानि जनूम्षीवा मम
प्रियाणि भक्ति स्तवचेद भवे भवे
तव स्म्ऱितिम्चेद गलयेन्न सम्मदम
करोति मोक्षोऽपि ममेश वल्लभे

विनैवद्ऱिष्तिम यदि सत्प्रशिष्यते
नसत्तयाऽर्थः फलहीनयात्वया
इदम तु सत कि न्न्वसतो विशिष्यते
न तात मुक्तोफलयो स्तदाभिदा

शुचाम निव्ऱित्तिर्यदि मुक्तिर्ष्यते
सुखप्रव्ऱित्तिर्यदि नात्रविद्यते
सदेवचेत तत्र मतिर्नभासते
जडम विमुक्ताद वच सैव भिद्यते

मथिःइ पराची व्यवहारकारणम
भवेत प्रतीची परमार्थ सम्पदि
उभेदिशौ यस्य मतिर्विगाहते
पदाच मूर्न्ध्नच स सिद्ध णष्यते

रूढम पदम यस्यमतेः सदान्तरे
सनाधियोऽग्रेण बहिश्चरन्नपि
सवित्रि मग्नस्त्वयि सम्प्रकीर्त्यते
नतस्यभीः सञ्चरतोऽपि सम्स्ऱितेः

विचिन्तसे चिन्तसशक्ति मद्भुताम
विलोकसे लोकनशक्ति मुज्ज्वलाम
प्रभाषणे भाषणशक्ति मुत्तमाम
निभालयम्स्त्वाम विषयै र्नजीयते

विओकमानस्य विलोकनम्कवे
र्विलोक्यमानेषु विहायसक्तताम
विलोचसे सन्निहीता निरन्तरम
विधूअ भीतिर्विबुधस्तुता शिवा

अयम भयानाम परिमार्जकस्सताम
समस्तपापौघ निवारणक्षमः
मनोञ वम्शस्थगणो गणेशितु
र्मनो महेशाब्दद्ऱिशोधिनोत्वलम