विदित महिमा विश्वाधानादनेक विधाद्भुतात्
प्रधितचरितः सर्वालोक प्रताप-विवर्धनात् .
प्रकटितगुणः पापध्वान्त प्रसार-निरोधनात्
प्रदिशतु शिवाहासो भासां निधिः कुशलानि मे .. १

हृदि करुणया पूर्णा बाह्वोर्बलेन महीयसा
पदकमलयोर्लक्ष्म्या भक्तैर्जनैरुपजीव्यया .
मुखसित करे लावन्ण्येन त्रिकोण दृशांबलम्
बहुविदधता कालीमातऽवतात पदसेविनम् .. २

जगदधिपया सिद्धं दोग्ध्र्याऽथवोत रसज्ञ्या
मुनिजन-नुतं देवी-मन्त्रं जपेद्यदि मानवः .
अमृतजलदीभूतः पूतः वियोओग-विशेषवित्
स इह वसुधालोके धरा गिरामभिवर्षति .. ३

इममभिमुखी भूताशातोदरी कमलालया
हयगज-घतापूर्णाभ्यर्णं समेत्य निषेवते .
सविभुदमिदं विश्वं तस्य प्रयाति पुनर्वशम् 
प्रधित-यशसां सिद्धीनां चाप्यमुं भजतेऽश्तकम् .. ४

सुविमलधियस्तस्य क्रोधाद दृगम्बुधुत-द्युती
रिपुजनवधूगाण्डा भोगो भवेदुत पाण्दुरः .
सपदि भुवनव्याप्तं चाप्तैः  प्रमाणपुरस्सरं
भणितमजरं भद्रं ज्योतिः परं हृदि भासते .. ५

अदयमरिभिः क्रान्ते राष्त्रे, त्वमीश्वरि! रक्षिका
सुमशरमुखैर्धूते चित्ते, त्वमीश्वरि! रक्षिका .
प्रबल दुरितैर्ग्रस्ते वंशे, त्वमीश्वरि! रक्षिका
प्यसृजति जलं मेघे मोघे, त्वमीश्वरि! रक्षिका .. ६

भगवति! निजौ साक्षात पुत्रौ  बृहस्पति-पावकौ
गजपति गुहावेतौ वेशान्तर व्यवहारतः .
भरत धरणीखण्डे हेतोः कृतसम्भवौ
कलकलयुते काली देवि! व्याथाः कथयद्रुतम् .. ७

समयमयि ते धृत्वा पादाम्बुजं रमणः सुतो
गिरिवरगुहास्वन्थः शान्तोनयेद्यदि नाद्भुतम .
स्थल-विरहतः स्वीयस्थने किमत्र समागतो
न वदसि कुतः कार्यं तस्मै कुलाचलकन्यके! .. ८


परिभणति चेच्चिष्यव्यूहे महाद्भुत-सन्गती 
र्जननि! रमणो योगीशानस्ततो बहुनो फलम् .
अमिततमया दृश्तेः शक्त्या कदा सरिणिं नये-
दपथ-पतितं धात्री-लोकं तदेव वदाम्बिके .. ९

अहमिह कुतो हेतोर्जातो विषण्णतमे स्थले
चरण-कमलच्चायां मायाधिराज्ञि! विहाय, ते .
परमकरुणो घोरः शापः किमेश सवित्रि! ते
किमपि भुविवा कार्यं कर्तुं नियोजितवत्यसि .. १०

व्रजति विलयं स्नेहो दूर प्रवास-वशादिति
प्रवदति बुधः कश्चित सत्यं प्रभाति तदम्बिके .
भगवति! निजे कुक्षौ जातं दिवो धरणीगतं
स्मृतिसरणितो दूरे हाहा! करोषि रुषा यथा .. ११

मम तु विमला हृद्याविद्या महेश्वरि! याऽभव-
न्मनसि च परा चित्रा शक्तिश्चिरन्तनि! याऽभवत् .
वचसि च महद्भाग्यं श्लाघ्यं यदीड्यतमेऽभवत
तदयि गलितं मत्तो वित्तत्रयं भवतो भुवि .. १२

कृतमयि मया पापं  घोरं सुकर्मसु सङ्गिनाम्
यदहमदयोविघ्नं नृइणां मुहुर्मुहुराचरम् .
अतिकतुफलं तस्याश्नामि श्रितो नरविग्रहम्
प्रमध नृपतेर्जये? माये! जनन्यव मामिमम् .. १३

न भवसि दृशोर्मर्गे लोओकाधिराज्नि! कुतोगिरो
न च बहुकृपे स्वप्ने वा त्वं प्रयच्चसि दर्शनम् .
अपनयसि नो सन्देहं वा परोक्ष-कृपा-वशा-
दपि सुरनुते! लग्नाकार्यान्थरेक मुतादया. .. १४

निरवधि शिवे! महात्मं ते भणन्ति महर्शि यो,
मनसि करुणानन्यूनाते, यथा प्रथिताः कथाः .
तदिदमखिलं  मिथ्या स्यादित्यसाध्यमुदीरितुं,
यदसि विमुखी पुत्त्रे किं वा भवेदिह कारणम् .. १५

भुवन भरणं नाल्पं कार्यं न देवि! तवक्षणो
गुरु च बहुलं कृत्यं तवास्ति नतन्मृषा .
न तव कठिनं मौनं निन्द्यं तथाऽपि न पार्वति 
स्मर सकृदिमं दीनं पुत्रं तदेव ममाधिकम् .. १६

न भवति सुधाधारा वर्षादयं मुदित स्तनौ
मधु-मदमुषां वाचां सर्गान्न चाप्ययमुद्धतः .
तव पदयुगे निष्ठा-लाभान्नतृप्यति चाप्ययं
भगवति! चिरात् सन्देशं ते सुतः प्रतिवीक्षते .. १७

किमिह भुवने कर्तव्यं मे किमर्थमिहागतोऽ-
स्म्यवनि जगतां कं वोपायं श्रये निजशक्तये
किमपि किमपि स्वान्ते ध्वान्ते यथा परिदृश्यते
स्फुटमभयदे! वक्तुं किङ्चिच्च्रमं त्वमुरीकुरु .. १८

न मम परमे मुक्तावाशानवाविभवाष्तके
न च  गज-घटा-पूर्णायां वा महेष्वरि! सम्पदि .
न च मधुमुचां वाचां सर्गे निरर्गळ-वैभवे
मुनि भुवि कुतो जातः सोऽहं तदेव समीर्यताम् .. १९

प्रथममनघं वाङ्छाम्यन्नं स दारसुतातिथे
भगवति! ततः पाद-द्वन्द्वे तवाविचलां स्थितिम् .
अथ सुरजगद्वार्ताज्ञानं सवित्रि! ततः परम्
मुनि भुविभवे हेतुं ज्ञातुं मृगाक्षि! पुरद्विषः .. २०

यदि तव कृपा पुत्त्रे भक्ते पदांबुज-वन्दिनि
व्रतशतकृशे शीर्षाम्भोजामृतं त्वयि जुह्वति .
भरतधरणी सेवलोले भवप्रियभामिनि!
स्वयमुपदिशामुश्मैयोग्यं विधानमनाविलम् .. २१

जननि! जगतां स्वल्पेकामेऽप्ययं त्वयि लम्बते
पुरभिदबले मध्ये कामेऽअप्ययं त्वयि लम्बते .
बहुलकरुणे श्रेस्ठे कामेऽप्ययं त्वयि लम्बते
भगवति! परेवीते कामेऽप्ययं त्वयि लम्बते .. २२

तनुभुवि मयि प्रीत्यावाम्ब! त्रिलोकविधायिके!
पदयुगरते वात्सल्याद्वा पुरारि पुरन्ध्रिके! .
स्वविमल-यशो-गानासक्ते कृपवशतोऽथवा
परुषमजरे! मौनं त्यक्त्वा स्फुटीकुरु मे गतिम् .. २३

जयतु भरतक्षोणीखण्डं विषाद विवर्जितं
जयतु गणपस्तस्य क्षेमं विधातु मनामुनिः .
जयतु रमणस्तस्याचार्यो महर्शिकुलाचलो
जयतु च, तयोर्माता पूता महेश विलासिनी .. २४

गणपतिमुनेरेषा-भाषा हृदयङ्गमा
सुकवि सुहृदः शब्दैरत्युज्वला हरिणीततिः .
ललितचतुरैर्भावैर्यान्ती सुरूपवनान्तरं
मदयतु मनः कामारातेर निशान्त मृगीदृशः .. २५