वुन्नत स्तनस्तली विलोलहारमोउक्तिक
व्रातदीधति  प्रतानबद्दसौह्रुदासदा .
अन्धकारि कामिनी दरस्मित द्युतिर्दुनो
त्वन्धकारमन्तरङ्घ वासिअनम घनम मम  .. १

अम्बरस्तले पुरापुरन्दरो ददर्शयाम
याम वदन्ति पर्वतप्रासूति मैतिहासिकाः .
सा पुरा पुराम रेः पुरन्द्रिकाखिलाम्बिका
पुत्रतकायमज्जते ददातु दक्षिणम करम .. २

पादपङ्कज जेध्रुता  नरैरबाह्य भक्तिभिः
पाणिपङ्कज  जेध्रुता नवेन्दु खण्ढधारिणा .
चारु हेमहम्सका मनोज्ञरत्नकङ्कणा
लोकजालपालिनि पुनतुमम विलासिनी .. ३

उक्षराजवाहनस्य जीविताद गरीयसी
पक्षिराजवाहणदि वर्ण्यमान वैभवा .
केकिलोक चक्रवर्ति वाहनेन पुत्रिणि 
वारणारि सार्वभौम वाहनागतिर्मम .. ४

बालकुन्दकुट्मलालि कान्तदन्तपङ्तिका
कुण्डलानुबिम्ब शोभिशुद्दगण्डमण्डला  .
बिभ्रतीर तीशवेत्रविभ्रमम  भ्रुवोर्युगम
शुभ्रभानु शेखरस्य सुन्दरि प्रनम्यते .. ५

अजिदक्षवाहवैरि यतुधान बाधितम
या ररक्ष देवब्रुन्दमिन्दिरादिवन्दिता .
सा कटाक्ष पातधूतभक्तलोक पतका
पापकाक्ष सुन्दरी परात्परा गतिर्मम ..६

तारकाधिनाथ चूडचित्तरङ्गनर्तकी
मन्दहाससुन्दराअस्य पङ्कजा  नगात्मजा .
दीनपोषक्रुत्य नित्य बुद्धबुद्धिरव्यया
ग्रुह्यते गनाधीपेव सर्वतोन्रुणापदे .. ७

अष्टमी शशाङ्क खञ्डदर्प भञ्ज नालिका
विष्टपत्र याधिनाथ मानसस्यडोलिका .
पापपुञ्ज नाशकारि पादकञ्ज धूलिका 
श्रेयसे ममास्तु शैललोक पालबलिका ..  ८

सानुमत्कुक्लाधिनाथ बालिकलिकुन्तला
जङ्गमेवका ऽ पितप्तहेम सलभञ्जिका .
भक्तियुक्त लोक शोक वारणायदीक्षिता
शीतशीतवीक्षिता, लघुस्यतादघम मम .. ९

पुण्यनामसम्हतिः पुरारिचित्त मोहिनी 
पुष्पबाणचापचरुझिल्लिका ऽम्बिका .
पुन्यवैरि पुष्टदुष्टदैत्य वम्शनशिनी
पुत्रकस्य रक्षनम पुरातनी करोतु मे .. १०

क्षाममद्यमस्थलीसुधाघटोपमस्त नी
क्रुष्णसारलोचना कुमुद्वतीप्रियानना .
भ्रूविलासधूत धैर्यकाञ्चनाद्रिकार्मुका
कचिदिक्षु कर्मुकस्यजीविका जयत्युमा .. ११

लोहिता चलेश्वरस्य लोचनत्रयीहिता.
लोहितप्रभा निमज्ज दब्जजाण्डकन्दरा.
हासकान्तिवर्द्यमान सारसारिमण्डला
वासमत्रमेकरोतु मानसे महेश्वरी..१२

दक्षिनेक्षण प्रभा विज्रुम्भिताम्बुसम्भवा
काममित्र वामनेत्रधामत्रुप्तकैरवा.
एकतःपरः पुमान परावराङ्गनाऽन्यतः
शुभ्रकीर्ति रेकमूर्ति रादधातु नश्शिनम..१३

शुम्भदैत्यमारिणी सुपर्वहर्षकारिणी
शम्भुचित्तहारिणी मुनीन्द्रचित्तचारिणी.
कामितार्थदायिनी करिप्रकाण्ड गामिनी
वीतकल्कमादधातु विघ्नराजमम्मिका..१४

देवतासपत्नवम्श काननानलच्छटा
वारणारि सार्वभौम वाहनाघनालका
नन्दिवाहनस्यकाऽपि नेत्रनन्दिनीसुधा
नेत्रलाञ्छितालिकासुतम पुनातु कालिका..१५

राजसुन्दरानना मरालराजगामिनी
राजमौलिवल्लभा म्रुगाधिराजमध्यमा.
राजमान विग्रहा विराजमानसद्गुणा
राजते महीधरे मदम्बिका विराजिते..१६

पर्वचन्द्रमण्डल प्रभविडम्बनानना
पर्वताधिनाथवम्शपावनी सनातनी.
गर्वगन्धनाशिनी विभावरी विचारिणाम
शर्वचित्तनायिका करोतु मङ्गलम मम..१७

ओ जसश्च तेजसश्च जन्मभूमि रच्युता
नीलकञ्जबन्धुबद्धमौळि विरागमस्तुता.
वीतरागपाशजाल नाशबद्ध कङ्कणा
विश्वपालिनी मयामहेश्वरी विचिन्त्यते..१८

अण्डमण्डलम ययानिरन्तरम च पच्यते
सम्स्फुरत्त्य शेष भूतहार्द पीठिकासु या
श्वास द्रुष्टि सम्विदूष्मनाद वारि वर्त्मभि
र्यामुपासते विदोनमामिताम परात्पराम..१९

पञ्चयुग्मवेषभ्रुत परात्परासुरार्चिता
पञ्चवक्र्त वक्र्तपद्मचञ्चरीकलोचना.
पञ्चकान्तरङ्गशत्रुसञ्चयप्रणशिनी
प्रेतमञ्चशयिनी कुलन्चिरायपातुमे..२०

कर्मणा यथाविधि द्विजातयो यजन्तियाम
ब्रम्हणा यथाश्रुतम स्तुवन्तिया मधीतिनः
चेतसा यधागुरू क्तिचिन्तयन्तियाम विदः
'सा' पराजगत त्रयी जनन्यजा जयत्युमा..२१

वासु देव जाययाविनम्रयानिषेविता
वाम देव चाटु चित्र वाक्यबन्धलालिता.
वासवादि देवता जयप्रणादहर्षिता
वारयत्वघानिमे वसुन्धराभ्रुतस्सुता..२२

पूर्निमासुधामरीचि सुन्दरास्यमण्डला.
पुल्लपद्मपत्र दीर्घ सम्प्रसन्न लोचना.
पुण्यभूनिषेवणाय पुत्रमेतदुद्यतम
पूर्णकाममादधातु पादलग्नमम्बिका..२३

लालयन्तिबालकम वतम्सशीतदीधितिम
शीलयन्ति सूक्ष्मताम मनाम्सि योगिनामिव.
कालयन्तुपापिनाम कुलानिसम्हतीस्सताम
पालयन्तु चस्मितानि योषितः पुरद्विषः..२४

पादसेविनः कवेर्मनोहराति शक्वरी
वर्ग एष नाट्यकारि निर्जरीगणो यधा
लोकजालचक्रवर्ति पुन्य योषितो मन
स्सम्मदाय साधुकस्टवारणाय कल्पताम..२५