उद्दीपयतु नश्शक्तिमादिशक्तेर्दरस्मितम् |
तत्त्वं यस्य महत्सूक्ष्ममानन्दोवेति संशयः ||   १


पूर्णं प्रज्ञातृ सद्ब्रह्म,  तस्य ज्ञानं महेश्वरी |
महिमातेज आहोस्विच्छक्तिर्वा प्राण एव वा ||   २


प्रचक्षते चिदात्मत्वं ज्ञातुर्ज्ञानस्य चोभयोः |
प्रदीपस्य प्रभायाश्च ज्योतिराकृतितां यथा ||   ३


चित एकपदार्थत्वात्  चिच्चितानविशिष्यते |
तस्माद्गुणत्वं ज्ञानस्य शङ्करेण निराकृतम् ||   ४


ज्ञातुर्ज्ञानं स्वरूपं स्यान्नगुणो नापि च क्रिया |
यदि स्वस्य स्वरूपेण वैशिष्ट्यमनवस्थितिः ||   ५


वा चैव शक्यते कर्तुं विभागस्स्वस्वरूपयोः |
नानुभूत्या, ततो द्वैतं सच्छक्त्योर्व्यावहारिकम् ||   ६  


ब्रह्मज्ञानस्य पूर्णस्य विषयोद्यौरुदीर्यते |
सा ब्रह्मणो व्यापकत्वाद्वस्तुतो नातिरिच्यते||   ७


विकासादपि संकोचात् सर्गप्रलययोर्द्वयोः |
प्रज्ञानस्य बुधैरुक्तौ जन्मनाशावुभौ दिवः ||   ८


धर्मभूतं परस्येदं नकार्यं परमं नभः |
अखण्डत्वान्न विकृतिर्विश्वस्मिन् प्रकृतित्वतः ||   ९


आकाशे परमे दीप्यत् प्रज्ञानं परमात्मनः |
एकाग्रत्वात् प्रवृद्धोष्मगभीरमभवन्महः ||   १०


त्रिधैवं धर्मभूतस्य ज्ञानस्य विकृतिं विना |
शुद्धत्व-विषयत्वाभ्यां महस्त्वाच्च दशात्रयम् ||   ११


विज्ञाने भाति ये भान्ति भावा द्रव्यगुणदयः |
न किञ्चिदनुभूयन्ते विज्ञानो परमे तु ते ||   १२


एवं स्वतः प्रकाशत्वम् विषयाणां न दृश्यते |
सिद्धिश्च परतो न स्यात् सम्बन्धं कञ्चिदन्तरा ||   १३


दृश्यते विषयाकारा ग्रहणे स्मरणे च धीः |
प्रज्ञा-विषय-तादात्म्यमेवं साक्षात् प्रदृश्यते || १४

न चेत् समष्टि विज्ञान विभूतिरखिलं जगत् |
विषयव्यष्टि विज्ञान तादात्म्यं नोपपद्यते ||   १५


यथाऽस्मदादि विज्ञाने ध्येयं बुद्धिरिति द्वयम् |
पूर्णे समष्टि विज्ञाने विकृतिः प्रकृतिस्तथा ||   १६

परिणामो यथा स्वप्नः सूक्ष्मस्य स्तूलरूपतः | 
जाग्रत् प्रपञ्च एष स्यात्तथेश्वर महाचितः ||   १७

विकृतिस्सर्वभूतानि प्रकृतिः परदेवता |
सतः पादस्तयोराद्या त्रिपादी गीयते परा ||   १८

कबलीकृत्य सङ्कल्पानेकाऽपि स्याद् यथा मतिः |
भूतानि कबलीकृत्य देवतापि तथा परा ||   १९


भूतानामात्मानस्सर्गे संहृतौ च तथात्मनि |
प्रभवेद्देवता श्रेष्ठा सङ्कल्पानां यथामतिः ||   २०


अनुभूत्यात्मिका सेयमीशशक्तिः परात्परा |
आधारचक्रे पिण्डेषु विराजति विभिन्नवत् ||   २१


सूक्ष्मस्तूले ततः शाखेविद्युत्च्चक्ति समीरवत् |
तत्राद्या ज्ञानशक्तिस्स्यात् क्रियाशक्तिरनन्तरा ||   २२


ज्ञानेन्द्रियाणि प्रथमा विभूतिर्मनसा सह |
कर्मेन्द्रियाणि त्वपराविभूतिस्सहसा सह ||   २३


क्रियामूलमुत ज्ञानमूलं किमिति चिन्तयन् |
आत्मशक्तिमितो विद्वानमृतत्वाय कल्पते ||   २४


गभीरास्सुतरामेताः कालिका-तत्त्व-कारिकाः | 
धियोभासोगणपतेर्भवन्तु विदुषां मुदे ||   २५