उद्दीपयतु नश्शक्तिमादिशक्तेर्दरस्मितम् । तत्त्वं यस्य महत्सूक्ष्ममानन्दोवेति संशयः ॥ 1 पूर्णं प्रज्ञातृ सद्ब्रह्म, तस्य ज्ञानं महेश्वरी । महिमातेज आहोस्विच्छक्तिर्वा प्राण एव वा ॥ 2 प्रचक्षते चिदात्मत्वं ज्ञातुर्ज्ञानस्य चोभयोः । प्रदीपस्य प्रभायाश्च ज्योतिराकृतितां यथा ॥ 3 चित एकपदार्थत्वात् चिच्चितानविशिष्यते । तस्माद्गुणत्वं ज्ञानस्य शङ्करेण निराकृतम् ॥ 4 ज्ञातुर्ज्ञानं स्वरूपं स्यान्नगुणो नापि च क्रिया । यदि स्वस्य स्वरूपेण वैशिष्ट्यमनवस्थितिः ॥ 5 वा चैव शक्यते कर्तुं विभागस्स्वस्वरूपयोः । नानुभूत्या, ततो द्वैतं सच्छक्त्योर्व्यावहारिकम् ॥ 6 ब्रह्मज्ञानस्य पूर्णस्य विषयोद्यौरुदीर्यते । सा ब्रह्मणो व्यापकत्वाद्वस्तुतो नातिरिच्यते॥ 7 विकासादपि संकोचात् सर्गप्रलययोर्द्वयोः । प्रज्ञानस्य बुधैरुक्तौ जन्मनाशावुभौ दिवः ॥ 8 धर्मभूतं परस्येदं नकार्यं परमं नभः । अखण्डत्वान्न विकृतिर्विश्वस्मिन् प्रकृतित्वतः ॥ 9 आकाशे परमे दीप्यत् प्रज्ञानं परमात्मनः । एकाग्रत्वात् प्रवृद्धोष्मगभीरमभवन्महः ॥ 10 त्रिधैवं धर्मभूतस्य ज्ञानस्य विकृतिं विना । शुद्धत्व-विषयत्वाभ्यां महस्त्वाच्च दशात्रयम् ॥ 11 विज्ञाने भाति ये भान्ति भावा द्रव्यगुणदयः । न किञ्चिदनुभूयन्ते विज्ञानो परमे तु ते ॥ 12 एवं स्वतः प्रकाशत्वम् विषयाणां न दृश्यते । सिद्धिश्च परतो न स्यात् सम्बन्धं कञ्चिदन्तरा ॥ 13 दृश्यते विषयाकारा ग्रहणे स्मरणे च धीः । प्रज्ञा-विषय-तादात्म्यमेवं साक्षात् प्रदृश्यते ॥ 14 न चेत् समष्टि विज्ञान विभूतिरखिलं जगत् । विषयव्यष्टि विज्ञान तादात्म्यं नोपपद्यते ॥ 15 यथाऽस्मदादि विज्ञाने ध्येयं बुद्धिरिति द्वयम् । पूर्णे समष्टि विज्ञाने विकृतिः प्रकृतिस्तथा ॥ 16 परिणामो यथा स्वप्नः सूक्ष्मस्य स्तूलरूपतः । जाग्रत् प्रपञ्च एष स्यात्तथेश्वर महाचितः ॥ 17 विकृतिस्सर्वभूतानि प्रकृतिः परदेवता । सतः पादस्तयोराद्या त्रिपादी गीयते परा ॥ 18 कबलीकृत्य सङ्कल्पानेकाऽपि स्याद् यथा मतिः । भूतानि कबलीकृत्य देवतापि तथा परा ॥ 19 भूतानामात्मानस्सर्गे संहृतौ च तथात्मनि । प्रभवेद्देवता श्रेष्ठा सङ्कल्पानां यथामतिः ॥ 20 अनुभूत्यात्मिका सेयमीशशक्तिः परात्परा । आधारचक्रे पिण्डेषु विराजति विभिन्नवत् ॥ 21 सूक्ष्मस्तूले ततः शाखेविद्युत्च्चक्ति समीरवत् । तत्राद्या ज्ञानशक्तिस्स्यात् क्रियाशक्तिरनन्तरा ॥ 22 ज्ञानेन्द्रियाणि प्रथमा विभूतिर्मनसा सह । कर्मेन्द्रियाणि त्वपराविभूतिस्सहसा सह ॥ 23 क्रियामूलमुत ज्ञानमूलं किमिति चिन्तयन् । आत्मशक्तिमितो विद्वानमृतत्वाय कल्पते ॥ 24 गभीरास्सुतरामेताः कालिका-तत्त्व-कारिकाः । धियोभासोगणपतेर्भवन्तु विदुषां मुदे ॥ 25