दूरिकुरुतार्धुः खम् निखिलम् दुर्गायास्तधरहसितम् नः रचितास्याम्भोम्रुदभ्यम् यदभु ल्लेपन ममलम् ब्रह्मान्डस्य जन्तौ जन्तौ भुविखेलन्ति भूते भूते नभसि लसन्ति देवे देवे दिवि दीप्यन्ति प्रुधगिव पूर्णासम्विग्न्ययति दहरसरोजाद् द्विदलसरोजम् द्विदलसरोजाद् दशशतपत्रम् दशशतपत्राद् देहम् देहात् सकलम् विशयम् सम्विद् व्रजति ॥3 वह्निज्वाला समिधमिवैशा सकलम् देहम् सम्वित् प्राप्ता प्रुधगिवभूता व्यपगतवीर्या भवतिसधूमा सम्साराय ॥4 अत्राबुभव स्सुखदुःखानाम्त्राहज्क्रुतिरन्रुताभवति अत्रैवेदम् सकलम्खिन्नम् प्रतिभासेत pragnyaasKhalanae ||5 दससतपत्राद्द्विदलसरोजम् द्विदलसरोजाद् दहारसरोजम् अवतरतीसा यएशामएशा तेशा मन्तर्नीत्या निश्ठ ॥6 अथवा दएहादाव्रुत्तस्स न्नन्यतमस्या मूसुस्थ्ल्याम् आधार्स्थए कुलकुन्दए वा स्थितधीर्नित्याम् निश्ठाम् labhatae ॥7 dasasatapatrae saktirlalitaa vajravatee saa dvidala sarojae dahaaraamburu hae bhadrakaalee moolaadhaarae bhairavyaakhyaa ||8 khaelati lalitaa dravati sthaanae cHinnagrandini raajatyaidri bhadrakavaatae bhadrakaalee tapasaa jvalitae bhairavyaakhyaa ||9 yadyapi kaalee vajraesvaryau syaataam bhinnae iva pinndaeshu O jastatvasstaikyaa dannae nadvausaktaerbbhaedau भवतुः ॥10 पिन्नए चान्दए जग्न्यमसारुः सुद्धा प्रग्न्या सुद्न्दर्युक्ता विशय दसायाम् दएसीभूता सएयम् भुवनएस्वराख्याता ॥12 सून्य प्रख्यायाचिल्लीना प्रलयए ब्रह्माणि जन्मिशु सुप्तौ कबलित सकल ब्रह्माण्दाम् ताम् कवयः स्रेश्ठामाहुः |13 बिद्राविस्म्रुतिमोहालस्य प्रविभएदैस्सा भवमग्नएशु अएशैवस्या द्युग्न्यानएशु ढ्वस्तविकल्पुः Ko~pi समाधिः |14 ऐन्द्रीशक्तिर्व्यक्तबलाचेद् भिन्नेस्याताम् शीर्शकपाले तस्मादेताम् चतुरवचस्काः परिभाषन्ते चिन्नसिरस्काम् ॥15 भवति परावाग् भैरव्याख्यौ पश्यन्ती साकधितातारा रसनिधिमाप्ता जिह्वरन्ज्ञ्म् मातन्गीति प्रधितासेयम् ॥ 16 पिण्दे चाण्दे स्तम्भनशक्ति र्बगला मात स्तव महिमैकः सर्वेव्यक्ताः किरणाः कमला बाह्यो महिमा भुवनाम्ब तव ॥ 17 बोधे बोधे बोद्धुश्शक्तिम् सञ्कल्पानाम् पस्चाद् भान्तीम् अविमुस्चन्यो मनु तेधीरो यत् kin~chidvaa ललिता वतितम् ॥ 18 द्रुष्तौ द्रुष्तौ द्रष्तुश्शक्तिम् लोचन्मण्दल मध्ये भान्तीम् अवि मुञ्चन्यः पश्यति धीरो यत् किञ्चिद्वातमवत्रैन्द्री ॥ 19 प्राणसमीरम् विदधानमिमम् नित्याअम् यात्रामत्रशरीरे चरणे चरणे परिशीलयति स्थिरद्रुष्तिर्यस्त मवति काली ॥ 20 स्थूलविकारान् परिमुञ्चन्त्या निर्मलनभसिस्थिति याद्रुष्त्या मज्जन्त्या वादहराकाळे लोकेश्वर्याः करुणाअम् लभते ॥ 21 सर्वविकल्पान् परिभूयन्त र्विमलम् मौनम् महदवलम्ब्य केवलमेक स्तिष्टति योञ्त स्तम् सा ज्येष्टा कुरु तेमुक्तम् ॥ 22 मूलेस्थित्या भैरव्याख्याम् ताराम्देवी मुद्गीधेन सेवेतार्यो विदितरहास्यो मातञ्गीम्ताम् गुणगानेन ॥ 23 आसनबन्द्धा द चलो भूत्वा रुद्ध प्राणो बगलाम्भजते अखितोव्याप्तम् व्यक्तम् तेजः कलयन् कमलाकरुणाम् लभते ॥ 24 एक विधादौ बहुभेधो शक्तिरनन्ता परमेशस्य सभजनमार्गम् गणपतिमुनिना पादाकुलकैरेवम् विव्रुता ॥ 25