दशम-शतके तृतीय-स्तबकः 
(एकोनचत्वारिंश-स्तबकः)


व्याप्येदमिन्दोर्भुवनं य येव
प्रायेण तस्यामलचन्द्रिकाऽभूत् |
मन्दस्तवार्तिं सधुनोतुहासो
निश्शेषलोकेश्वर वल्लभायाः ||   १

पूर्णे विय त्येकतटिज्ज्वलन्ती
लोकानशेषान निशंपचन्ति |
मेघेके दाचिन्महसास्फुरन्ती
चण्डीप्रचण्डा हरतादघंनः ||   २

गोलानि कान्यप्यधुनोद्भवन्ति
जीर्यन्तिकान्यप्यखिलेश कान्ते!
यान्त्यम्बिके कान्यपि वृद्धिमत्र
पाकेभवत्याः परितः प्रवृत्ते ||   ३

भासांविनेत्रा महताग्रहैश्च
भूरि प्रमाणैर्युत मीशकान्ते |
एकैक मण्डं तव लोमवच्चेत् 
कस्ते महद भाग्यमिहब्रवीतु ||   ४

नाथस्य ते रूपमणोरणीयो
मातस्त्वदीयं महतो महीयः |
जनातियो देएविरहस्यमेतत्
व्याख्यातुमेष प्रभवत्यशेषम् ||   ५

यद गर्जितं वारिदघर्षणेषु
शब्दस्तवायां सुगभीरघोषः |
यल्लोकराज्ञि! स्फुरितं तदेत
दुज्जृम्भितं किञ्चन कान्ति वीचेः ||   ६

इन्द्रस्यवज्रं ज्वलितं कृशानो
र्ज्योतिस्सहस्रच्छदबान्धवस्य
पीयूषभानोर्हसितं विसारि
जीवस्य चक्षुर्ममतात! दैवम् ||   ७

यस्यैव तेजः प्रविभक्तमर्क
विद्युच्छशाङ्कनल लोचनेषु
गूढं तदाकाशगृहे समन्ता
दन्तानभिज्ञं प्रणमामि दैवम् ||   ८

जाग्रत्सुबुद्धि र्निमिषत्सु निद्रा
शुष्केषु पक्तिस्तरुणेषु वृद्धिः |
धीरेषु निष्ठाः चपलेषु चेष्टा
देवीममापत्ति मपाकरोतु ||   ९

विद्यावतो वाद विधानशक्तिः
र्वीरस्य सङ्ग्रामविधानशक्तिः |
नारीमणे र्मोहविधान शक्ति
र्लेशत्रयं किञ्चिदपारशक्तेः ||   १०

उत्साहहन्ती तपतां मनांसि
सञ्चोदयन्ती महाक्रियासु |
सञ्क्षोभयन्ती हृदयंखलानां
सम्मोहयन्ती च परावातान्नः ||   ११

सञ्चालयन्ती सकलस्य देहं
व्यानस्यशक्त्या परितोलसन्त्या |
जेतुः प्रतेपेऽस्ति पलायनेऽस्ति
भीतस्य चेयं निखिलेश शक्तिः ||   १२

एकं स्वरूपं बहु चित्रयोगात् 
सन्दर्शयन्ती विविधं जनेभ्यः |
सम्यग्दृशेस्वं विभुमर्पयन्ती
सर्वादिमायैव महेशजाया ||   १३

यस्सं श्रयेताखिलसङ्गतिस्त्वां
ध्यानेन मस्त्रेण गुण स्तवैर्वा |
त्रैलोक्यसाम्राज्यधुरन्धरस्य
शुद्धान्तकान्ते! स कृतीमनुष्यः ||   १४

मूलाग्नि मुद्दीप्यशिरस्शशाङ्कं
सन्द्राव्य यस्तर्पयते कृतीत्वाम् |
तस्मिन नगाधीश्वरकन्यके! त्वं
प्रादुर्भवन्तीन कि मादधासि ||   १५

यस्त्वाम सहस्रार सरोजमध्ये 
सोमस्य रूपां भकतेऽम्ब! योगी |
तस्यान्तरः शान्ति मुपैति तापो
बाह्यस्य कानामकथाल्पकस्य ||   १६

दण्डेनयोऽन्त र्दहरेऽवतीर्णः
प्राणेनवाचा महसाधियावा |
प्राप्नोतिसोऽयं पुरमद्वितीयं
यत्रत्वमीशा सहचित्रलीला ||   १७

तन्त्रोदितं विश्व विनेत्रिमन्त्रं
यस्तेनरः संयमवानुपास्ते |
रुद्राणि सान्द्राम्बुदकेशपाशे 
पाशैर्विमुक्तः सजयत्यशेषम् ||   १८

पद्मासनो द्वादशवर्णशान्ती
दम्भोलिपाणि र्भुवनाधिनाथा |
गीर्वाणमार्गो भृगुरब्जयोनि
रन्ते तथाऽग्रे चहलां विराजी ||   १९

जम्भस्यहन्ताऽनलशान्तिचन्द्रैः
संयुक्त ऊष्मागल देशजन्मा |
दन्तस्तली सम्भव ऊष्मवर्णो
वाणीपतिर्वज्रधरश्च लज्जा ||   २०

विद्यावियं पञ्चदशाक्षराढ्या
साक्षान्महामौन गुरूपदिष्टा |
गोप्यासुगोप्या सुकृतैरवाप्या
श्रेष्ठाविनुत्या परमेष्टिनाऽपि ||   २१

देहेष्वियं कुण्डलिमीन्यगादि
भूतेषु विद्युद भुवनेषु चा भ्रम् |
देवाङ्गनामस्तक लालि ताङ्घ्रि-
र्देवी भवानी खलु देवतासु ||   २२

चक्षुर्विधायाचलमन्तरेण
प्राणं प्रपश्यन मनुवर्णरूपम् |
संसेव तेचेत् सकलस्यधात्रीं
सर्वेष्टलाभो विदुषः करस्थः ||   २३

एकाक्षरीः पञ्चदशाक्षरीं वा
विद्याः प्रकृष्टाः सकलेशशक्तेः |
योभक्तियुक्तः प्रजपेदमुष्य
प्राणोवशे निस्तुल सिद्धियोनिः ||   २४

एताः कवीनां पदकिङ्करस्य
पुताः प्रमोदं परमावहस्तु |
गीतास्सभक्ति द्रव मिन्द्रवज्राः 
श्वेताचलाधीश्वर वल्लभायाः ||   २५


|| इति उमा-सहस्रे एकोनचत्वारिंश-स्तबकः ||