दशम-शतके तृतीय-स्तबकः (एकोनचत्वारिंश-स्तबकः) व्याप्येदमिन्दोर्भुवनं य येव प्रायेण तस्यामलचन्द्रिकाऽभूत् । मन्दस्तवार्तिं सधुनोतुहासो निश्शेषलोकेश्वर वल्लभायाः ॥ 1 पूर्णे विय त्येकतटिज्ज्वलन्ती लोकानशेषान निशंपचन्ति । मेघेके दाचिन्महसास्फुरन्ती चण्डीप्रचण्डा हरतादघंनः ॥ 2 गोलानि कान्यप्यधुनोद्भवन्ति जीर्यन्तिकान्यप्यखिलेश कान्ते! यान्त्यम्बिके कान्यपि वृद्धिमत्र पाकेभवत्याः परितः प्रवृत्ते ॥ 3 भासांविनेत्रा महताग्रहैश्च भूरि प्रमाणैर्युत मीशकान्ते । एकैक मण्डं तव लोमवच्चेत् कस्ते महद् भाग्यमिहब्रवीतु ॥ 4 नाथस्य ते रूपमणोरणीयो मातस्त्वदीयं महतो महीयः । जनातियो दीविरहस्यमेतत् व्याख्यातुमेष प्रभवत्यशेषम् ॥ 5 यद् गर्जितं वारिदघर्षणेषु शब्दस्तवायां सुगभीरघोषः । यल्लोकराज्ञि! स्फुरितं तदेत दुज्जृम्भितं किञ्चन कान्ति वीचेः ॥ 6 इन्द्रस्यवज्रं ज्वलितं कृशानो र्ज्योतिस्सहस्रच्छदबान्धवस्य पीयूषभानोर्हसितं विसारि जीवस्य चक्षुर्ममतात! दैवम् ॥ 7 यस्यैव तेजः प्रविभक्तमर्क विद्युच्छशाङ्कनल लोचनेषु गूढं तदाकाशगृहे समन्ता दन्तानभिज्ञं प्रणमामि दैवम् ॥ 8 जाग्रत्सुबुद्धि र्निमिषत्सु निद्रा शुष्केषु पक्तिस्तरुणेषु वृद्धिः । धीरेषु निष्ठाः चपलेषु चेष्टा देवीममापत्ति मपाकरोतु ॥ 9 विद्यावतो वाद विधानशक्तिः र्वीरस्य सङ्ग्रामविधानशक्तिः । नारीमणे र्मोहविधान शक्ति र्लेशत्रयं किञ्चिदपारशक्तेः ॥ 10 उत्साहहन्ती तपतां मनांसि सञ्चोदयन्ती महाक्रियासु । सञ्क्षोभयन्ती हृदयंखलानां सम्मोहयन्ती च परावातान्नः ॥ 11 सञ्चालयन्ती सकलस्य देहं व्यानस्यशक्त्या परितोलसन्त्या । जेतुः प्रतेपेऽस्ति पलायनेऽस्ति भीतस्य चेयं निखिलेश शक्तिः ॥ 12 एकं स्वरूपं बहु चित्रयोगात् सन्दर्शयन्ती विविधं जनेभ्यः । सम्यग्दृशेस्वं विभुमर्पयन्ती सर्वादिमायैव महेशजाया ॥ 13 यस्सं श्रयेताखिलसङ्गतिस्त्वां ध्यानेन मस्त्रेण गुण स्तवैर्वा । त्रैलोक्यसाम्राज्यधुरन्धरस्य शुद्धान्तकान्ते! स कृतीमनुष्यः ॥ 14 मूलाग्नि मुद्दीप्यशिरस्शशाङ्कं सन्द्राव्य यस्तर्पयते कृतीत्वाम् । तस्मिन् नगाधीश्वरकन्यके! त्वं प्रादुर्भवन्तीन कि मादधासि ॥ 15 यस्त्वाम् सहस्रार सरोजमध्ये सोमस्य रूपां भकतेऽम्ब! योगी । तस्यान्तरः शान्ति मुपैति तापो बाह्यस्य कानामकथाल्पकस्य ॥ 16 दण्डेनयोऽन्त र्दहरेऽवतीर्णः प्राणेनवाचा महसाधियावा । प्राप्नोतिसोऽयं पुरमद्वितीयं यत्रत्वमीशा सहचित्रलीला ॥ 17 तन्त्रोदितं विश्व विनेत्रिमन्त्रं यस्तेनरः संयमवानुपास्ते । रुद्राणि सान्द्राम्बुदकेशपाशे पाशैर्विमुक्तः सजयत्यशेषम् ॥ 18 पद्मासनो द्वादशवर्णशान्ती दम्भोलिपाणि र्भुवनाधिनाथा । गीर्वाणमार्गो भृगुरब्जयोनि रन्ते तथाऽग्रे चहलां विराजी ॥ 19 जम्भस्यहन्ताऽनलशान्तिचन्द्रैः संयुक्त ऊष्मागल देशजन्मा । दन्तस्तली सम्भव ऊष्मवर्णो वाणीपतिर्वज्रधरश्च लज्जा ॥ 20 विद्यावियं पञ्चदशाक्षराढ्या साक्षान्महामौन गुरूपदिष्टा । गोप्यासुगोप्या सुकृतैरवाप्या श्रेष्ठाविनुत्या परमेष्टिनाऽपि ॥ 21 देहेष्वियं कुण्डलिमीन्यगादि भूतेषु विद्युद् भुवनेषु चा भ्रम् । देवाङ्गनामस्तक लालि ताङ्घ्रि- र्देवी भवानी खलु देवतासु ॥ 22 चक्षुर्विधायाचलमन्तरेण प्राणं प्रपश्यन् मनुवर्णरूपम् । संसेव तेचेत् सकलस्यधात्रीं सर्वेष्टलाभो विदुषः करस्थः ॥ 23 एकाक्षरीः पञ्चदशाक्षरीं वा विद्याः प्रकृष्टाः सकलेशशक्तेः । योभक्तियुक्तः प्रजपेदमुष्य प्राणोवशे निस्तुल सिद्धियोनिः ॥ 24 एताः कवीनां पदकिङ्करस्य पुताः प्रमोदं परमावहस्तु । गीतास्सभक्ति द्रव मिन्द्रवज्राः श्वेताचलाधीश्वर वल्लभायाः ॥ 25 ॥ इति उमा-सहस्रे एकोनचत्वारिंश-स्तबकः ॥