त्रितीयशतके - चतुर्दि स्तबकः
द्वादश स्तबकः

शर्वधैर्यगुण शातशस्त्रीका
शम्भरारिजय केतुपट्टिका |
मन्दहासिकलिका, मदापदं
पर्वतेन्रदुहितुर्व्यपोहतु ||    १


मुक्तभोगिकटकेनपाणिना
मुग्दगात्रि परिग्रह्यतेकरम |
एकदशशिकिशोरशेखरः
सैच्चारा रजताद्रिभुमिशु ||    २


तस्यतत्र परितः परिभ्रमन
वल्लभां वकुलपुश्पचुम्बिनीम |
पार्वति त्वदलकोपमद्युति
श्च्ञ्चरीकतुरुणोमनोअदुनोत ||    ३


प्रेयसीं चपलचारुलोचन
मुल्लिखनवपुशिश्रिंगकोटिना |
त्वद्वलोकितन्भैर्विलोओकितैअः
धूर्जटे रमदैन्मनोम्रग ||    ४


मङजुकुञ्जभवनानि मालती
पुश्परेणुसुरभिअः समीरणः |
पेशलाच पिकबालकाकली
मोहमीश्वरी हरस्यतेनिरे ||    ५


अग्रतःकुसुमशोभितलताः
पर्श्वतस्त्वमगपालबलिके |
सर्वतोमदनशिञ्जनीद्वनिअः
धिरता कथमिवास्य वर्तताम ||    ६


कीरकूजित समाकुलेवने
शम्भुमम्भ तवपार्श्ववर्तिनम |
अजघान मकरध्वजश्शरै
रर्धयन्त्यवसरेहिशत्रवः ||    ७


तडितोमकरकेतुनाशरै
रंसदेशमवलम्ब्यपणिनां |
एकहायनकुरङ्गलोचना
त्वमिदम किल जगादङ्कराः ||    ८


काकलीकलकलम करोत्यसौ
बालचूतमधिरुह्यकोकिला |
वाच मुद्गिरिसरोजलोचने
गर्वमुन्न तमियम विमुञ्चतु ||    ९


पुल्लकुन्दमकरन्दवहिनो
मल्लिका मुकुलधरिणः |
कम्पयन्ति शिशवःसमीरणाः
पल्लवानिह्रदयंच तन्विमे ||    १०


वर्णनेन ह्रत्चक्षुशःश्रियः
सुप्रसन्न मधुराक्रतिनिते |
अञ्ग्कानिदैते भजेअर्भकः
स्वेदबिन्दुहरणेनवानिलः ||    ११


तावदेवममचेतसोमुदे
बर्हमे धनघाङ्गिबर्हिणः |
यावदक्षिपधमेशविश्लधो
गहते न्कबरीबरस्तव ||    १२


रागवानदर एशसन्ततं
निर्मलद्विजसमीपवर्त्यपि |
एभिरस्य सहवासतः प्रिये
नेशदप्यपगतोनिजोगुणः ||    १३


चक्षुशःसुदतितेसगोत्रता
कैरवैर्निशिदिनेकुशेशयै |
काश्यपैरपिवसिश्टबान्धवै
र्भुसुपर्वणैवद्विगोत्रिणः ||    १४


अल्पयाप्यति समर्तयास्मित
ज्योत्स्नया गगनगं हरत्तमः |
केवलम सुवचनाम्रतंकिरा
चन्द्रबिम्बमतुशारमाननम ||    १५


नित्यमब्जमुखि ते परस्पर
श्लिश्टमश्लधपटी कुटीरगम |
शर्वरीभय विवर्जितम स्तली
चक्रवाकमिथुनम कुचद्वयम || १६


लालनीयमयि देवमौलिभिअः
कोमलम चरणपल्लवद्वयम |
कच्चिदद्रिपुरुहूतपुत्रिके
नस्तलीतुदतिकर्कशातव ||    १७


एवमाविदतित्रिलोचने
त्वन्मुखेलसतिमौनमुद्रय |
आततानजलचारिकेतनो
नर्तनंनगमहेन्द्रबालिके ||    १८


देवितेपुरजितावसंतसितः
पारिजातकुसुमप्रजाकचः |
मानसंपुरजितोअमुनाह्रतं
स्मर्यतेक्व्मलिनात्मनाक्रतम ||    १९


ब्रह्मचर्यनियमादचञ्चला
नायिकायदिलूलायमर्दिनी | 
नायकष्चसुमबाणसूदनो
वेदकोरतिरहस्यमावयोः ||    २०

लोचनोत्सविविधौविशारधे 
वारिदावरणदोशवर्जिते |
मर्दयत्यपिन्भोगतंतमः
श्यामिकारहितसुन्दराक्रतौ ||    २१

भातिशीतकिरणस्तनंतये
प्राणनायकजटाकुटिजुशि |
शुभ्रपर्वततटेशुभाङ्गिते
सम्मदायनबभुवकानिशा ||   २२


सन्थुभुशण सुधांशुधिदिति
व्यक्त मुग्दमुखशोभयोर्मिधः |
तानि तानि गिरिजा गिरीशयोः 
क्रीडितानि जगतो विभुतये ||   २३



मोदकादनपरस्य स्रश्टये
क्रीडितं जननि वांकि मप्यभूत |
शक्तिभ्रत तनयरत्न जन्मने
किञ्चिदीश्वरि भभूव खेलनम ||    २४


माधुरी रसपरिप्लुता इमाः
काव्यकन्ट विदुशो रधोद्दताः |
आदधत्वचलनाधनन्दिनी
मानसे कमपि मोदमुत्तमम ||    २५


|| इति उमासहस्रे द्वादश स्तबकः ||