त्रितीयशतके - चतुर्दि स्तबकः द्वादश स्तबकः शर्वधैर्यगुण शातशस्त्रीका शम्भरारिजय केतुपट्टिका । मन्दहासिकलिका, मदापदं पर्वतेन्रदुहितुर्व्यपोहतु ॥ 1 मुक्तभोगिकटकेनपाणिना मुग्दगात्रि परिग्रह्यतेकरम । एकदशशिकिशोरशेखरः सइच्चारा रजताद्रिभुमिशु ॥ 2 तस्यतत्र परितः परिभ्रमन् वल्लभां वकुलपुश्पचुम्बिनीम् । पार्वति त्वदलकोपमद्युति श्च्ञ्चरीकतुरुणोमनोअदुनोत् ॥ 3 प्रेयसीं चपलचारुलोचन मुल्लिखनवपुशिश्रिंगकोटिना । त्वद्वलोकितन्भैर्विलूकितैअः धूर्जटे रमदैन्मनोम्रग ॥ 4 मङजुकुञ्जभवनानि मालती पुश्परेणुसुरभिअः समीरणः । पेशलाच पिकबालकाकली मोहमीश्वरी हरस्यतेनिरे ॥ 5 अग्रतःकुसुमशोभितलताः पर्श्वतस्त्वमगपालबलिके । सर्वतोमदनशिञ्जनीद्वनिअः धिरता कथमिवास्य वर्तताम् ॥ 6 कीरकूजित समाकुलेवने शम्भुमम्भ तवपार्श्ववर्तिनम् । अजघान मकरध्वजश्शरै रर्धयन्त्यवसरेहिशत्रवः ॥ 7 तडितोमकरकेतुनाशरै रंसदेशमवलम्ब्यपणिनां । एकहायनकुरङ्गलोचना त्वमिदम् किल जगादङ्कराः ॥ 8 काकलीकलकलम् करोत्यसौ बालचूतमधिरुह्यकोकिला । वाच मुद्गिरिसरोजलोचने गर्वमुन्न तमियम् विमुञ्चतु ॥ 9 पुल्लकुन्दमकरन्दवहिनो मल्लिका मुकुलधरिणः । कम्पयन्ति शिशवःसमीरणाः पल्लवानिह्रदयंच तन्विमे ॥ 10 वर्णनेन ह्रत्चक्षुशःश्रियः सुप्रसन्न मधुराक्रतिनिते । अञ्ग्कानिदैते भजेअर्भकः स्वेदबिन्दुहरणेनवानिलः ॥ 11 तावदेवममचेतसोमुदे बर्हमे धनघाङ्गिबर्हिणः । यावदक्षिपधमेशविश्लधो गहते न्कबरीबरस्तव ॥ 12 रागवानदर एशसन्ततं निर्मलद्विजसमीपवर्त्यपि । एभिरस्य सहवासतः प्रिये नेशदप्यपगतोनिजोगुणः ॥ 13 चक्षुशःसुदतितेसगोत्रता कैरवैर्निशिदिनेकुशेशयै । काश्यपैरपिवसिश्टबान्धवै र्भुसुपर्वणैवद्विगोत्रिणः ॥ 14 अल्पयाप्यति समर्तयास्मित ज्योत्स्नया गगनगं हरत्तमः । केवलम् सुवचनाम्रतंकिरा चन्द्रबिम्बमतुशारमाननम् ॥ 15 नित्यमब्जमुखि ते परस्पर श्लिश्टमश्लधपटी कुटीरगम् । शर्वरीभय विवर्जितम् स्तली चक्रवाकमिथुनम् कुचद्वयम् ॥ 16 लालनीयमयि देवमौलिभिअः कोमलम् चरणपल्लवद्वयम् । कच्चिदद्रिपुरुहूतपुत्रिके नस्तलीतुदतिकर्कशातव ॥ 17 एवमाविदतित्रिलोचने त्वन्मुखेलसतिमौनमुद्रय । आततानजलचारिकेतनो नर्तनंनगमहेन्द्रबालिके ॥ 18 देवितेपुरजितावसंतसितः पारिजातकुसुमप्रजाकचः । मानसंपुरजितोअमुनाह्रतं स्मर्यतेक्व्मलिनात्मनाक्रतम् ॥ 19 ब्रह्मचर्यनियमादचञ्चला नायिकायदिलूलायमर्दिनी । नायकष्चसुमबाणसूदनो वेदकोरतिरहस्यमावयोः ॥ 20 लोचनोत्सविविधौविशारधे वारिदावरणदोशवर्जिते । मर्दयत्यपिन्भोगतंतमः श्यामिकारहितसुन्दराक्रतौ ॥ 21 भातिशीतकिरणस्तनंतये प्राणनायकजटाकुटिजुशि । शुभ्रपर्वततटेशुभाङ्गिते सम्मदायनबभुवकानिशा ॥ 22 सन्थुभुशण सुधांशुधिदिति व्यक्त मुग्दमुखशोभयोर्मिधः । तानि तानि गिरिजा गिरीशयोः क्रीडितानि जगतो विभुतये ॥ 23 मोदकादनपरस्य स्रश्टये क्रीडितं जननि वांकि मप्यभूत् । शक्तिभ्रत् तनयरत्न जन्मने किञ्चिदीश्वरि भभूव खेलनम् ॥ 24 माधुरी रसपरिप्लुता इमाः काव्यकन्ट विदुशो रधोद्दताः । आदधत्वचलनाधनन्दिनी मानसे कमपि मोदमुत्तमम् ॥ 25 ॥ इति उमासहस्रे द्वादश स्तबकः ॥