स्री दुर्गा आपदुद्धार स्तोत्रम - सिद्धेश्वरी तन्त्रे हर गौरी संवादे

Available in English (ITRANS) transliteration
and in Devanagari script
You can listen to a beautiful musical rendition of this stuti at the following website: http://surasa.net/music/madugula/devi/


नमस्ते शरण्ये शिवे सानुकम्पे 
नमस्ते जगद्व्यापिके विश्वरूपे  .
नमस्ते जगद्वन्द्यपादारविन्दे 
नमस्ते जगत्तारिणि त्राहि दुर्गे  .. १..

नमस्ते जगच्चिन्त्यमानस्वरूपे 
नमस्ते महायोगिनि ज्ञानरूपे  .
नमस्ते नमस्ते सदानन्दरूपे 
नमस्ते जगत्तारिणि त्राहि दुर्गे  .. २..

अनाथस्य दीनस्य तृष्णातुरस्य 
क्षुधार्तस्य भीतस्य बद्धस्य जन्तोः  .
त्वमेका गतिर्देवि निस्तारकर्त्री 
नमस्ते जगत्तारिणि त्राहि दुर्गे  .. ३..

अरण्ये रणे दारुणे शुत्रुमध्ये-
ऽनले सागरे प्रान्तरे राजगेहे
त्वमेका गतिर्देवि निस्तार हेतुर
नमस्ते जगत्तारिणि त्राहि दुर्गे  .. ४..

अपारे महदुस्तरेऽत्यन्तघोरे 
विपत् सागरे मज्जतां देहभाजाम्  .
त्वमेका गतिर्देवि निस्तारनौका 
नमस्ते जगत्तारिणि त्राहि दुर्गे  .. ५..

नमश्चण्डिके चण्डोर्दण्डलीला
समुत्खण्डिता खण्डिताशेषशत्रो .
त्वमेका गतिर्विघ्नसन्दोहहर्त्री 
नमस्ते जगत्तारिणि त्राहि दुर्गे  .. ६..

त्वमेवाघ भावाधृता सत्यवादि-
न्यमेयाजिता क्रोधना क्रोधनिष्ठा  .
इडा पिङ्गला त्वं सुषुम्ना च नाडी 
नमस्ते जगत्तारिणि त्राहि दुर्गे  .. ७..

नमो देवि दुर्गे शिवे भीमनादे 
सरस्वत्यरुन्धत्यमोघस्वरूपे .
विभूतिः शुची कालरात्रिः सती त्वम् 
नमस्ते जगत्तारिणि त्राहि दुर्गे  .. ८..

शरणमसि सुराणां सिद्ध विद्याधराणां 
मुनिमनुजपशूनां दस्युभिस्त्रासितानां .
नृपतिगृहगतानां व्याधिभिः पीडितानाम् 
त्वमसि शरणमेका देवि दुर्गे प्रसीद .. ९..

इदम् स्तोत्रम् मया प्रोक्तमापदुद्धारहेतुकम् .
त्रिसन्ध्यमेकसन्ध्यम् वा पठनाद्घोर सङ्कटात .. १०..

मुच्यते नात्र सन्देहो भुवि स्वर्गे रसातले .
सर्वम वा श्लोकमेकम वा यः पठेत भक्तिमान सदा .. ११..

स सर्वं दुष्कृतम् त्यक्त्वा प्राप्नोति परमं पदम् .
पठनादस्य देवेशि किं न सिद्ध्यति भूतले .. १२..

स्तवराजमिदम देवि सन्क्षेपात कथितम मया 

..  इति सिद्धेश्वरी तन्त्रे हरगौरीसंवादे श्री दुर्गा आपदुद्धारस्तोत्रं 
समाप्तम्  ..