Available in English (ITRANS) transliteration
and in Devanagari script
You can listen to a beautiful musical rendition of this stuti at the following website: http://surasa.net/music/madugula/devi/

|| श्री विष्णु-पुराणान्तर्गत श्री-स्तुतिः ||

सिंहासन गतश्शक्रः - सम्प्राप्य त्रिदिवं पुनः |
देवराज्ये स्थितो देवीं - तुष्टावाब्जकरां ततः ||

इन्द्र उवाच

नमामि सर्वलोकानां - जननीं अब्धि-सम्भवाम् |
श्रियं-उन्मित्र पद्माक्षीं - विष्णु-वक्षस्थल-स्थिताम् ||

पद्मालयां पद्मकरां - पद्मपत्र-निभेक्षणाम् |
वन्दे पद्ममुखीं देवीं - पद्मनाभ-प्रियां-अहम् ||

त्वं सिद्धिस्त्वं स्वधा स्वाहा - सुधा त्वं लोकपावनी |
संध्या रात्रिः प्रभा भूतिर् - मेधा श्रद्धा सरस्वती ||

यज्ञविद्या महाविद्या - गुह्यविद्या च शोभने |
आत्मविद्या च देवि त्वं - विमुक्ति-फल-दायिनी ||

आन्वीक्षती त्रयी वार्ता - दण्डनीतिस्त्वमेव च |
सौम्यासौम्यैर् जगद्रूपैः - त्वयैतद् देवि पूरितम् ||

का त्वन्या त्वां-ऋते देवि - सर्वयज्ञमयं वपुः |
अध्यास्ते देवदेवस्य - योगि-चिन्त्यं गदा-भृतः ||

त्वया देवि परित्यक्तं - सकलं भुवनत्रयम् |
विनष्ट-प्रायं अभवत् - त्वयेदानीं समेधितम् ||

दाराः पुत्रास्तथागार - सुहृद्-धान्य धनादिकम् |
भवत्येतं महाभागे नित्यं - त्वद्-वीक्षणानृणाम् ||

शरीरारोग्यम्-ऐश्वर्यम् - अरिपक्ष-क्षयस्सुखम् |
देवि त्वद्दृष्टि दृष्टानां - पुरुषाणां न दुर्लभम् ||

त्वं माता सर्वलोकानां - देवदेवो हरिः पिता |
त्वयैतद्-विष्णुना चाम्ब - जगद्-व्याप्तं चराचरम् ||

मा नः कोशं तथा गोष्ठं - मा गृहं मा परिच्छदम् |
मा शरीरं कळत्रं च - त्यजेथाः सर्वपावनी ||

मा पुत्रान् मा सुहृद्-वर्गान् - मा पशून् मा विभूषणम् |
त्यजेथा मम देवस्य - विष्णोर्वक्ष-स्थलालये ||

सत्येन शौच-सत्याभ्यां - तथा शीलादिभिर्-गुणैः |
त्यज्यन्ते ते नराः सद्यः - संत्यक्ता ये त्वयामले ||

त्वयावलोकिताः सद्यः - शीलाद्यैः सकलैर्-गुणैः |
धनैश्वर्यैश् च युज्यन्ते - पुरुषा निर्गुणा अपि ||
 
स श्लाघ्यः स गुणी धन्यः - स कुलीनः स बुद्धिमान् |
स शूरः स च विक्रान्तः - यं त्वं देवि निरीक्षसे ||

सद्यो वैगुण्यम्-आयान्ति - शीलाद्यास्सकला गुणाः |
पराङ्मुखी जगद्धात्री - यस्य त्वं विष्णुवल्लभे ||

न ते वर्णयितुं शक्ता - गुणान् जिह्वापि वेधसः |
प्रसीद देवि पद्माक्षि - मां स्मांस्-त्याक्षीः कदाचन ||

श्री पराशरः :

एवं श्री संस्तुता सम्यक् - प्राहादृश्या शतक्रतुम् |
पश्यतां सर्वदेवानां - सर्वभूत-स्थिता द्विजा ||

श्रीरुवाच :

परितुष्टास्मि देवेश - स्तोत्रेणानेन ते हरे |
वरं वृणीष्व यस्त्विष्टो - वरदाऽहं तवागता ||

इन्द्र उवाच :

वरदा यदि मे देवि - वरार्हो यदि चाप्यहम् |
त्रैलोक्यं न त्वया त्याज्यं - एष मेऽस्तु वरः परः ||

स्तोत्रेण यस्त्वथैतेन - त्वां तोष्यति अब्धि-संभवे |
स त्वया न परित्याज्यः - द्वितीयोऽस्तु वरो मम ||

श्रीरुवाच :

त्रैलोक्यं त्रिदश-श्रेष्ठ - न संत्यक्ष्यामि वासव |
दत्तो वरो मयाऽयं ते - स्तोत्राराधन तुष्टया ||

यश्च सायं तथा प्रातः - स्तोत्रेणानेन मानवः |
मां तोष्यति न तस्याहं - भविष्यामि पराङ्मुखी ||

श्री पराशरः :

एवं ददौ वरो देवी - देवराजाय वै पुरा |
मैत्रेय! श्रीर्-महाभागा - स्तोत्राराधन तोषिता ||

भृगोः ख्यात्यां समुत्पन्ना - श्रीः पूर्वमुदधेः पुनः |
देवदानव यत्नेन - प्रसूताऽमृत-मन्थने ||

एवं यदा जगत्-स्वामी - देवदेवो जनार्दनः |
अवतारं करोत्येषा - तदा श्रीस्तत्-सहायिनी ||

पुनश्च पद्मा सम्भूता - ह्यादित्योऽभूद्-यदा हरिः |
यदा च भार्गवो रामः - तदाऽभूद् हरिणी त्वियम् ||

राघवत्वेऽभवत् सीता - रुक्मिणी कृष्णजन्मनि |
अन्येषु चावतारेषु - विष्णोरेषानपायिनी ||

देवत्वे देवदेहेऽयं - मनुष्यत्वे च मानुषी |
विष्णोर्-देहानुरूपां वै - करोत्येषात्मनस्तनुम् ||

यस्त्वेतत् श्रुणुयाज्जन्म - लक्ष्म्या यश्च पठेन्नरः |
श्रियो न विच्युतिस्तस्य - गृहे यावत् कुलत्रयम् ||

पठ्यते येषु चैवैषा - गृहेषु श्रीकथा मुने |
अलक्ष्मीः कलहाधारा - न तेष्वास्ते कदाचन ||

एतत् ते कथितं सर्वं - यन्मां त्वं परिपृच्छसि |
क्षीराब्धौ श्रीर्यथा जाता - पूर्वं भृगुसुता सती ||
 
इति सकल विभूत्यवाप्ति-हेतुः 
स्तुतिरियं इन्द्र-मुखोद्गता हि लक्ष्म्याः |
अनुदिनमिह पठ्यते नृभिर्-यैः 
वसति न तेषु कदाचिदपि-अलक्ष्मीः ||